जुडिथ्
१:१ नबूचोदोनोसोरस्य शासनस्य द्वादशवर्षे, यः 1990 तमे वर्षे राज्यं कृतवान्
निनेवे, महानगरम्; अर्फाक्सादस्य काले यः राज्यं कृतवान्
एक्बाटाने मेडेस्, २.
1:2 एकबताने त्रिहस्तपर्यन्तं शिलाभिः परितः भित्तिः निर्मितवती
विस्तृतं षड्हस्तं दीर्घं च भित्तिस्य ऊर्ध्वतां सप्ततिं कृतवान्
हस्तं तस्य विस्तारं पञ्चाशत् हस्तं च।
1:3 तस्य द्वारेषु तस्य गोपुराणि शतहस्तं ऊर्ध्वं स्थापयन्तु।
तस्य विस्तारः आधारे सतिहस्तः।
1:4 तस्य द्वाराणि उच्छ्रितानि द्वाराणि अपि कृतवान्
सप्ततिहस्तस्य, तेषां विस्तारः चत्वारिंशत् हस्तः, यतः...
निर्गत्य महासैन्यानां, अस्तं गमनाय च
पदयात्रिकाः : १.
१:५ तेषु दिनेषु अपि राजा नबूचोदोनोसोरः राजा अर्फाक्सादेन सह युद्धं कृतवान्
महासमतलं यत् रागौ सीमासु समतलम् |
1:6 ततः सर्वे पर्वतनिवासिनः सर्वे च तस्य समीपम् आगतवन्तः
यत् यूफ्रेटिसस्य, तिग्रिसस्य, हाइडास्पेसस्य च समतलस्य च समीपे निवसति स्म
अरिओक् एलिमेयानां राजा, बहुभिः राष्ट्राणि च पुत्राणां
चेलोड्, युद्धाय समागताः।
1:7 ततः अश्शूरराजः नबूचोदोनोसोरः सर्वेषां निवासिनः समीपं प्रेषितवान्
फारसदेशः पश्चिमदिशि निवसतां सर्वेभ्यः, तत्र निवसतां च
किलिकिया च दमिश्कं च लिबानस् च अन्टिलिबानस् च तत्सर्वं च
समुद्रतटे निवसन्, २.
1:8 कर्मेल-गलाद-देशयोः राष्ट्रेषु ये च आसन्
उच्चतरं गालीलं, एस्द्रेलोमस्य महान् मैदानं च।
1:9 सामरियादेशेषु तस्य नगरेषु च परेषु च ये सर्वे आसन्
यरदनपर्यन्तं यरुशलेमपर्यन्तं, बेताने, चेलुस्, कादेस्, नदी च
मिस्रदेशस्य, तफ्नेसस्य, रम्सेस्य च सर्वस्य गेसेमस्य च।
1:10 यावत् यूयं तनिसं मेम्फिस् च परं, सर्वेषां निवासिनः च न आगमिष्यन्ति
मिस्रदेश, यावत् यूयं इथियोपियादेशस्य सीमां न गच्छथ।
1:11 किन्तु सर्वे भूमिवासिनः अस्य आज्ञां लघु कृतवन्तः
अश्शूरराजः नबूचोदोनोसोरः तेन सह तेन सह न गतवन्तः
जंगं; यतः ते तस्मात् न बिभ्यन्ति स्म, आम्, सः तेषां पुरतः एकवत् आसीत्
मनुष्यः, तेभ्यः च तस्य दूतान् अप्रभावेण प्रेषितवन्तः, च
अपमानेन सह ।
1:12 अतः नबुचोदोनोसोरः अस्मिन् सर्वेषु देशेषु अतीव क्रुद्धः सन् शपथं कृतवान्
तस्य सिंहासनेन राज्येन च यत् सः सर्वेषां प्रतिशोधं अवश्यं प्राप्स्यति
किलिकिया-दमिश्क-सीरिया-देशयोः तानि तटानि सः वधं करिष्यति इति
खड्गेन सह मोआबदेशवासिनः सर्वे बालकाः च
अम्मोनस्य, सर्वस्य यहूदियादेशस्य, मिस्रदेशस्य च सर्वेषां, यावत् यूयं देशे न आगमिष्यन्ति
समुद्रद्वयस्य सीमाः ।
1:13 ततः सः स्वशक्त्या युद्धसङ्ग्रहेण राजा अर्फाक्सादस्य विरुद्धं गतवान् in
सप्तदशवर्षे सः युद्धे विजयी अभवत्, यतः सः पतितः
अर्फाक्सादस्य सर्वा शक्तिः, तस्य सर्वाः अश्वाः, सर्वे रथाः च।
1:14 ततः स्वनगरानां स्वामी भूत्वा एकबताने आगत्य गृहीतवान्
गोपुराणि, तस्य वीथिं च दूषयित्वा, तस्य सौन्दर्यं च परिवर्तयति स्म
लज्जायां ।
1:15 सः रगौ पर्वतेषु अर्फाक्सादं च गृहीत्वा तं प्रहारं कृतवान्
बाणैः सह, तस्मिन् दिने तं सर्वथा नाशितवान्।
1:16 ततः सः पश्चात् नीनवेनगरं प्रत्यागतवान्, सः सर्वैः सह सङ्गठनैः सह
विविधाः राष्ट्राणि युद्धपुरुषाणां बहुसंख्याकाः सन्, तत्र च सः
आरामं गृहीत्वा भोजं कृतवान्, सः स्वसेना च, शतं च
विंशतिदिनानि ।