न्यायाधीशाः
21:1 इस्राएलस्य जनाः मिस्पानगरे शपथं कृतवन्तः यत्, “कोऽपि न भविष्यति।”
अस्माकं मध्ये तस्य पुत्रीं बिन्यामीनस्य भार्यायै ददातु।
21:2 ततः परं जनाः परमेश् वरस् य गृहम् आगत्य सायं यावत् तत्र निवसन्
परमेश्u200dवरस्u200dय समक्षे स्u200dवं वाणीं उत्थापयन्u200c, रोदिति च;
21:3 ततः उक्तवान्, हे इस्राएलस्य परमेश् वरः, इस्राएलदेशे किमर्थम् एतत् अभवत्, यत्...
अद्य इस्राएलदेशे एकस्य गोत्रस्य अभावः भवेत्?
21:4 परेण दिने जनाः प्रातः उत्थाय निर्मितवन्तः
तत्र वेदिः, होमबलिः शान्तिबलिः च अर्पितः।
21:5 इस्राएलस्य सन्तानाः अवदन्, “कोऽस्ति सर्वेषु गोत्रेषु
इस्राएलः यः सङ्घेन सह परमेश् वरस् य समीपं न आगतः? तेषां हि
यः भगवतः समीपं न आगतः तस्य विषये महतीं शपथं कृतवान् आसीत्
मिस्पेहः कथयन्, सः अवश्यमेव वधः भविष्यति।
21:6 इस्राएलस्य सन्तानाः स्वभ्रातुः बिन्यामीनस्य कृते पश्चात्तापं कृतवन्तः,...
उक्तवान्, अद्य इस्राएलदेशात् एकः गोत्रः विच्छिन्नः अस्ति।
21:7 वयं शपथं कृत्वा अवशिष्टानां कृते कथं भार्याः कृते करिष्यामः
परमेश् वरः यत् वयं तान् स्वकन्यायाः भार्याणां कृते न दास्यामः?
21:8 ते अवदन्, “इस्राएलगोत्रेषु कोऽस्ति यः न आगतः।”
मिस्पानगरं यावत् परमेश् वरस् य समीपम्? पश्यतु, शिबिरं प्रति कोऽपि न आगतः
जबेशगिलादं सभाम् ।
21:9 यतः जनाः गणिताः आसन्, पश्यन्तु, तेषां कश्चन अपि नासीत्
तत्र याबेशगिलादस्य निवासिनः।
21:10 ततः सङ्घः तत्र द्वादशसहस्राणि वीरपुरुषान् प्रेषितवती।
तान् आज्ञापयत्, “गत्वा याबेशगिलादनिवासिनः प्रहृताः।”
खड्गधारेण स्त्रीभिः बालकैः सह।
21:11 एतत् च यूयं करिष्यन्ति, यूयं प्रत्येकं सर्वथा नाशयथ
पुरुषः, सर्वस्त्री च पुरुषेण शयनं कृतवती।
21:12 ते याबेशगिलादनिवासिनां मध्ये चतुःशतं बालकान् प्राप्नुवन्
कुमारीः, ये कस्यचित् पुरुषस्य सह शयनं कृत्वा पुरुषं न ज्ञातवन्तः, ते च आनयन्ति स्म
ते कनानदेशे स्थितं शिलोनगरं प्रति शिबिरं प्रति।
21:13 ततः सर्वा सङ्घः केचन प्रेषितवन्तः यत् ते 11:13 स्य बालकान् वक्तुं शक्नुवन्ति
बिन्यामीन ये रिम्मोन शिलायां आसन्, तेषां शान्तिपूर्वकं आह्वानं कर्तुं च।
21:14 तस्मिन् समये पुनः बेन्जामिनः आगतः। तेभ्यः च भार्याः दत्तवन्तः ये
ते याबेशगिलादस्य स्त्रियः जीवितान् उद्धारितवन्तः, तथापि ते एवम्
पर्याप्तं तान् न।
21:15 ततः प्रजाः तान् बिन्यामीनस्य विषये पश्चात्तापं कृतवन्तः यतः परमेश् वरस्य तत् आसीत्
इस्राएलगोत्रेषु भङ्गं कृतवान्।
21:16 ततः सङ्घस्य वृद्धाः अवदन् कथं वयं भार्याणां कृते करिष्यामः
ये अवशिष्टाः सन्ति, तेषां स्त्रियः बिन्यामीनतः नष्टाः इति दृष्ट्वा?
21:17 ते अवदन्, “येषां पलायितानां कृते उत्तराधिकारः अवश्यमेव भवितुमर्हति।”
बिन्यामीन, यत् इस्राएलदेशात् कश्चन गोत्रः न नश्यति।
21:18 तथापि वयं तान् स्वकन्यानां भार्याः न दास्यामः, तेषां बालकानां कृते
इस्राएलः शपथं कृतवान् यत्, “यः बिन्यामीनस्य भार्यां दास्यति, सः शापितः भवतु।”
21:19 ततः ते अवदन्, पश्यतु, शिलोनगरे प्रतिवर्षं वर्षेषु परमेश्वरस्य उत्सवः भवति
एकं स्थानं यत् बेथेलस्य उत्तरदिशि पूर्वदिशि अस्ति
राजमार्गः यः बेथेलतः शेकेमपर्यन्तं गच्छति, दक्षिणदिशि च
लेबना।
21:20 अतः ते बिन्यामीन-वंशजान् आज्ञां दत्तवन्तः यत्, “गत्वा शयनं कुरुत।”
द्राक्षाक्षेत्रेषु प्रतीक्ष्यताम्;
21:21 पश्यन्तु, पश्यन्तु, यदि शिलोनगरस्य कन्याः नृत्यं कर्तुं बहिः आगच्छन्ति
नृत्यं करोति, तर्हि यूयं द्राक्षाक्षेत्रेभ्यः बहिः आगत्य प्रत्येकं स्वस्य स्वस्य गृह्यताम्
शिलो-कन्यानां पत्नी, बिन्यामीनदेशं गच्छतु।
21:22 भविष्यति यदा तेषां पितरः भ्रातरः वा अस्माकं समीपं आगमिष्यन्ति
वयं तान् वदामः, अस्माकं कृते तेषां अनुकूलतां कुरुत
यतः वयं प्रत्येकस्य पुरुषस्य कृते युद्धे स्वपत्नीम् न आरक्षितवन्तः, यतः यूयं
एतस्मिन् समये तेभ्यः न दत्तवान् यत् यूयं दोषी भवेयुः।
21:23 ततः बिन्यामीन-सन्ततिः एवम् अकरोत्, तान् भार्यान् गृहीतवन्तः, यथा
तेषां संख्या, नर्तकानां, येषां गृहीतवन्तः, ते च गतवन्तः च
स्वदेशं प्रत्यागत्य नगराणि संशोधयित्वा निवसन्ति स्म
ते।
21:24 तदा इस्राएलस्य सन्तानाः ततः प्रस्थिताः, प्रत्येकं जनाः
तस्य गोत्रं तस्य कुटुम्बं च ततः प्रत्येकं जनाः निर्गतवन्तः
तस्य उत्तराधिकारः ।
21:25 तेषु दिनेषु इस्राएलदेशे राजा नासीत्
स्वदृष्टौ एव ।