न्यायाधीशाः
20:1 ततः सर्वे इस्राएलस्य सन्तानाः निर्गताः, सङ्घः च अभवत्
दानतः बेर्शेबापर्यन्तं भूमिं सह एकपुरुषवत् समागताः
गिलियदस्य मिस्पानगरे परमेश् वरस् य समीपं प्रदातुम्।
20:2 सर्वेषां प्रजानां, इस्राएलस्य सर्वेषां गोत्राणां च प्रमुखः।
ईश्वरस्य जनानां सभायां प्रस्तुताः, चतुःशताः
सहस्रं पदातिः ये खड्गं आकर्षयन्ति स्म।
२०:३ (अदा बिन्यामीनजनाः श्रुतवन्तः यत् इस्राएलस्य सन्तानाः सन्ति
gone up to Mispah.) ततः इस्राएलजनाः अवदन्, कथयतु, कथं आसीत्
एतत् दुष्टं?
20:4 ततः हतस्य स्त्रियाः पतिः लेवीयः प्रत्युवाच
उवाच, “अहं मम उपपत्नी च सह बिन्यामीनस्य गिबयादेशम् आगतः।
निवासं कर्तुं ।
20:5 तदा गिब्यानगरस्य जनाः मम विरुद्धं उत्थाय गृहं परितः कृतवन्तः
रात्रौ मयि मां हतः इति चिन्तयन् मम उपपत्नी च
ते बलात् कृतवन्तः, यत् सा मृता अस्ति।
20:6 अहं च मम उपपत्नीम् आदाय तां खण्डान् कृत्वा सर्वत्र प्रेषितवान्
इस्राएलस्य उत्तराधिकारस्य सर्वः देशः, यतः ते प्रतिबद्धाः
इस्राएलदेशे अश्लीलता मूर्खता च।
20:7 पश्यन्तु, यूयं सर्वे इस्राएलस्य सन्तानाः सन्ति; अत्र भवतः उपदेशं ददातु च
परामर्शः ।
20:8 सर्वे जनाः एकपुरुषवत् उत्थाय, “अस्माकं कश्चित् न गमिष्यामः।”
तस्य तंबू, न च वयं कश्चित् तस्य गृहं गमिष्यामः।
20:9 इदानीं तु एतत् एव भविष्यति यत् वयं गिबायाः विषये करिष्यामः। वयं गमिष्यामः
तस्य विरुद्धं भाग्येन उपरि;
20:10 वयं च सर्वेषु गोत्रेषु शतजनानाम् दश पुरुषान् गृह्णीमः
इस्राएलः सहस्रशतं च दशसु सहस्रं च
सहस्रं, जनानां कृते भोजनं आनेतुं, यत् ते कुर्वन्ति, यदा ते
तेषां सर्वेषां मूर्खतानुसारं बिन्यामीनदेशस्य गिबयानगरं आगच्छन्तु
इजरायले कृतं।
20:11 अतः इस्राएलस्य सर्वे जनाः एकत्र बद्धाः नगरस्य विरुद्धं समागताः आसन्
यथा एकः पुरुषः।
20:12 इस्राएलगोत्राः सर्वेषु बिन्यामीनगोत्रेषु पुरुषान् प्रेषितवन्तः।
कथयन्, युष्माकं मध्ये किं दुष्टं क्रियते?
20:13 अतः अधुना अस्मान् मोचयतु ये पुरुषाः बेलियायाः सन्तानाः
गिबया, येन वयं तान् वधं कुर्मः, इस्राएलात् दुष्टं च दूरं कुर्मः।
किन्तु बिन्यामीनजनाः तेषां वाणीं न श्रोतुं प्रवृत्ताः
भ्रातरः इस्राएलस्य सन्तानाः।
20:14 किन्तु बिन्यामीनस्य सन्तानाः सङ्गृहीताः
इस्राएल-सन्ततिभिः सह युद्धाय निर्गन्तुं गिब-नगरं यावत् नगराणि यावत्।
20:15 तदा बिन्यामीनस्य सन्तानाः गणिताः अभवन्
नगरेषु षड्विंशतिसहस्राणि खड्गहृदयः, पार्श्वे
गिब्यानगरस्य निवसन्तः सप्तशताः चयनिताः जनाः आसन्।
20:16 एतेषु सर्वेषु जनेषु सप्तशतं वामहस्ताः चयनिताः आसन्;
प्रत्येकं केशविस्तारेण शिलाः प्रक्षिप्तुं शक्नुवन्ति स्म, न च चूकितुं शक्नुवन्ति स्म।
20:17 इस्राएलस्य जनाः बिन्यामीनस्य अतिरिक्ताः चतुःशताः आसन्
सहस्रं खड्गहिष्कान्, एते सर्वे युद्धपुरुषाः आसन्।
20:18 इस्राएलस्य सन्तानाः उत्थाय परमेश्वरस्य गृहं गत्वा...
ईश्वरं पृष्टवान्, उक्तवान् च, अस्माकं कः प्रथमं गमिष्यति
बिन्यामीनस्य सन्तानानां विरुद्धं युद्धं? परमेश् वरः अवदत् , “यहूदाः भविष् यति।”
प्रथमं उपरि गच्छतु।
20:19 इस्राएलस्य सन्तानाः प्रातः उत्थाय तस्य विरुद्धं शिबिरं कृतवन्तः
गिबेहः ।
20:20 इस्राएलस्य जनाः बिन्यामीनविरुद्धं युद्धं कर्तुं निर्गतवन्तः। पुरुषाश्च
इस्राएलस्य जनाः गिबयानगरे तेषां विरुद्धं युद्धं कर्तुं सज्जाः अभवन्।
20:21 ततः बिन्यामीन-जनाः गिब्या-नगरात् बहिः आगत्य विनाशं कृतवन्तः
तस्मिन् दिने इस्राएलीयानां भूमिं यावत् द्वाविंशतिसहस्राणि
पुरुषाः ।
20:22 इस्राएलस्य जनाः उत्साहिताः भूत्वा स्वस्य...
युद्धं पुनः सङ्ग्रहेण यस्मिन् स्थाने ते सङ्ग्रहे स्थापयन्ति
प्रथमदिनम् ।
20:23 (इस्राएलस्य सन्तानाः गत्वा सायं यावत् परमेश् वरस् य समक्षं रोदितवन्तः।
ततः परमेश् वरं पृष्टवान्, “किं अहं पुनः युद्धाय गमिष्यामि?”
मम भ्रातुः बिन्यामीनस्य वंशजानां विरुद्धं? ततः परमेश् वरः अवदत् , “उपरि गच्छतु।”
तस्य विरुद्धं।)
20:24 ततः इस्राएलस्य सन्तानाः बिन्यामीन-वंशजानां विरुद्धं समीपं गतवन्तः
द्वितीयदिनम् ।
20:25 ततः परं बिन्यामीन द्वितीयदिने गिब्यातः तेषां विरुद्धं निर्गतवान्, ततः...
पुनः अष्टादश इस्राएलस्य भूमिपर्यन्तं नष्टाः
सहस्रं पुरुषाः; एते सर्वे खड्गं आकर्षितवन्तः।
20:26 ततः सर्वे इस्राएलस्य सन्तानाः सर्वे जनाः च आरुह्य आगतवन्तः
परमेश् वरस् य गृहं गतः, रोदिति च, परमेश् वरस् य समक्षं उपविश्य च
तस्मिन् दिने सायं यावत् उपवासं कृत्वा होमबलिं शान्तिं च अर्पितवान्
भगवतः समक्षं नैवेद्यं।
20:27 इस्राएलस्य सन्तानाः परमेश्वरं पृष्टवन्तः, (सन्दूकस्य कृते
तेषु दिनेषु परमेश् वरस् य सन्धिः आसीत् ।
20:28 ततः परं हारूनस्य पुत्रः एलेजारस्य पुत्रः फिनाहसः तस्य पुरतः स्थितवान्
तानि दिनानि,) कथयन्, किं अहं पुनः युद्धाय निर्गमिष्यामि
मम भ्रातुः बिन्यामीनस्य सन्तानाः, अहं वा निवर्तयिष्यामि? ततः परमेश् वरः अवदत्, “गच्छ।”
उपरि; श्वः अहं तान् तव हस्ते समर्पयिष्यामि।
20:29 इस्राएलः गिब्या-नगरस्य परितः शयनं कृतवान्।
20:30 ततः इस्राएलस्य सन्तानाः बिन्यामीनवंशजानां विरुद्धं गतवन्तः
तृतीये दिने अन्येषु इव गिबया विरुद्धं सङ्ग्रहं कृतवन्तः
कालः ।
20:31 ततः बिन्यामीनजनाः प्रजानां विरुद्धं निर्गत्य आकृष्टाः अभवन्
नगरात् दूरम्; ते च जनान् प्रहरितुं, हन्तुं च आरब्धवन्तः, यथा
अन्यदा राजमार्गेषु यस्य गृहं गच्छति
परमेश् वरः, अन्यः च क्षेत्रे गिबया-नगरं प्रति, प्रायः त्रिंशत् इस्राएल-जनाः।
20:32 ततः बिन्यामीनजनाः अवदन्, ते अस्माकं पुरतः आहताः यथा
प्रथमे । किन्तु इस्राएलस्य सन्तानाः अवदन्, “वयं पलाययामः, आकर्षयामः च।”
तान् नगरात् राजमार्गान् यावत्।
20:33 इस्राएलस्य सर्वे जनाः स्वस्थानात् उत्थाय स्वं स्थापयन्ति
बालतमारनगरे सङ्गृहीताः, इस्राएलस्य प्रहरणकर्तारः ततः निर्गताः
तेषां स्थानानि, गिबायाः तृणक्षेत्रेभ्यः अपि बहिः।
20:34 ततः समस्त इस्राएलदेशात् दशसहस्राणि चयनिताः गिब्यादेशं प्रति आगतवन्तः।
युद्धं च तीव्रम् आसीत्, किन्तु ते न जानन्ति स्म यत् तेषां समीपे दुष्टता अस्ति।
20:35 ततः परमेश् वरः इस्राएलस्य समक्षं बिन्यामीन्, इस्राएलस् य सन् तानान् च प्रहारं कृतवान्
तस्मिन् दिने बेन्जामीनां विनाशः पञ्चविंशतिसहस्राणि च एकम्
शतं पुरुषाः: एते सर्वे खड्गं आकृष्य।
20:36 ततः बिन्यामीनजनाः तान् आहताः इति दृष्टवन्तः, यतः तेषां जनानां कृते
इस्राएलः बेन्जामीनां कृते स्थानं दत्तवान् यतः ते मृषावादिनः प्रति विश्वासं कुर्वन्ति स्म
यत् ते गिबायाः पार्श्वे स्थापितवन्तः।
20:37 ततः प्रलयकारिणः शीघ्रं गिबयानगरं प्रति त्वरितम् अकुर्वन्। अनृताः च
प्रतीक्षा स्वं आकृष्य, सर्वं नगरं धारेण प्रहारं कृतवान्
खङ्ग।
20:38 इस्राएलस्य पुरुषाणां मृषावादिनां च मध्ये नियतं चिह्नम् आसीत्
प्रतीक्षमाणाः यत् ते धूमेन सह महतीं ज्वालाम् उत्थापयन्तु
नगरम् ।
20:39 यदा इस्राएलस्य जनाः युद्धे निवृत्ताः अभवन्, तदा बेन्जामिनः युद्धे निवृत्तः अभवत्
इस्राएलस्य पुरुषाणां प्रायः त्रिंशत् जनान् प्रहृत्य हन्तु, यतः ते अवदन्।
नूनं ते अस्माकं पुरतः प्रहृताः प्रथमयुद्धे यथा |
20:40 यदा तु ज्वाला नगरात् बहिः स्तम्भेन सह उद्भवितुं आरब्धा
धूमः, बन्जामीयाः पृष्ठतः पश्यन्ति स्म, पश्यन्तु, ज्वालायाः
नगरं स्वर्गं यावत् आरुह्य।
20:41 यदा इस्राएलस्य जनाः पुनः आवर्तन्ते स्म तदा बिन्यामीनजनाः आसन्
विस्मिताः यतः ते दृष्टवन्तः यत् तेषां उपरि दुष्टं आगतं।
20:42 अतः ते इस्राएलस्य पुरुषाणां पुरतः मार्गं प्रति पृष्ठं कृतवन्तः
प्रान्तरस्य; किन्तु युद्धं तान् आक्रान्तवान्; ये च बहिः आगताः
तेषां मध्ये नगराणां विनाशं कृतवन्तः।
20:43 एवं ते बेन्जामीन् परितः आवृत्य तान् अनुधावन्ति स्म, च
गिबहस्य विरुद्धं सूर्योदयं प्रति तान् सहजतया अधः पातितवान्।
20:44 ततः बेन्जामिनस्य अष्टादशसहस्राणि जनाः पतितवन्तः। एते सर्वे पुरुषाः आसन्
शौर्यम् ।
20:45 ततः ते व्यावृत्ताः प्रान्तरं प्रति रिम्मोनशिलायाः समीपं पलायिताः।
तेभ्यः पञ्चसहस्राणि पुरुषान् राजमार्गेषु संगृहीतवन्तः; अनुसृत्य च
तेषां पश्चात् कठिनतया गिदोमपर्यन्तं गत्वा तेषु द्वौ सहस्रौ पुरुषौ हतः।
20:46 तस्मिन् दिने बिन्यामीनदेशस्य ये जनाः पतिताः ते पञ्चविंशतिः आसन्
सहस्रं जनाः ये खड्गं आकर्षितवन्तः; एते सर्वे वीरपुरुषाः आसन्।
20:47 किन्तु षट्शताः जनाः व्यावृत्ताः भूत्वा शिलायाः समीपं प्रान्तरं प्रति पलायिताः
रिम्मोन्, शिलायां च रिम्मोन् चतुर्मासान् निवसति स्म।
20:48 इस्राएलस्य जनाः पुनः बिन्यामीनसन्ततिं प्रति आवर्त्य...
तान् खड्गधारेण प्रहारं कृतवान्, तथैव प्रत्येकं नगरस्य पुरुषान्, यथा
पशुः, ये च हस्ते आगताः, ते सर्वान् अपि अग्निना दग्धवन्तः
नगराणि येषु ते आगतवन्तः।