न्यायाधीशाः
19:1 तेषु दिनेषु इस्राएलदेशे राजा नासीत्।
एप्रैमपर्वतस्य पार्श्वे कश्चित् लेवीयः प्रवासी आसीत्।
यः बेथलेहेमयहूदातः उपपत्नीम् अयच्छत्।
19:2 तस्य उपपत्नी तस्य विरुद्धं वेश्याम् अकुर्वत्, तस्मात् दूरं गता
बेथलेहेमयहूदानगरं प्रति तस्याः पितुः गृहं गत्वा तत्र चत्वारि पूर्णानि आसन्
मासाः ।
19:3 तस्याः पतिः उत्थाय तस्याः पश्चात् गत्वा तां मित्रवतः।
तां च पुनः आनेतुं, तस्य सेवकं सह, दम्पती च
गदः, सा तं पितुः गृहं नीतवती, यदा च पिता
कन्यायाः तं दृष्ट्वा सः तं मिलित्वा आनन्दितः अभवत्।
19:4 तस्य श्वशुरः कन्यायाः पिता तं धारितवान्। स च निवसति स्म
तेन सह त्रयः दिवसाः, अतः ते खादित्वा पिबन्ति स्म, तत्र निवसन्ति स्म।
19:5 चतुर्थे दिने ते प्रातःकाले उत्थिताः
प्रातःकाले सः प्रस्थानार्थं उत्थितः, तस्याः बालिकायाः पिता च अवदत्
तस्य जामाता, रोटिकायाः खण्डेन हृदयं सान्त्वय, च
पश्चात् स्वमार्गं गच्छतु।
19:6 ततः तौ उपविश्य तौ एकत्र खादितौ पिबतः च, यतः...
बालिकायाः पिता तं पुरुषं उक्तवान् आसीत्, “सन्तुष्टः भव, प्रार्थयामि,...
सर्वाम् रात्रौ तिष्ठ, तव हृदयं प्रसन्नं भवतु।
19:7 यदा सः पुरुषः गन्तुं उत्थितः तदा तस्य श्वशुरः तं आग्रहं कृतवान्।
अतः सः पुनः तत्रैव निवसति स्म।
19:8 सः पञ्चमे दिने प्रातःकाले प्रस्थानार्थं उत्थाय
कन्यायाः पिता अवदत्, भवतः हृदयं सान्त्वयतु, अहं त्वां प्रार्थयामि। ते च विलम्बं कृतवन्तः
अपराह्णपर्यन्तं, ते च तौ द्वौ अपि खादितवन्तौ।
19:9 यदा सः पुरुषः गन्तुं उत्थितः तदा सः तस्य उपपत्नी च तस्य च
दासः, तस्य श्वशुरः, कन्यायाः पिता, तं अवदत्, पश्यतु!
इदानीं दिवसः सायंकाले गच्छति, सर्वाम् रात्रौ तिष्ठतु।
दिवसः समाप्तः भवति, अत्र निवसतु, यत् तव हृदयं प्रसन्नं भवेत्;
श्वः च त्वां मार्गे प्रातःकाले गृहं गच्छसि।
19:10 किन्तु सः पुरुषः तस्याः रात्रौ स्थातुं न इच्छति स्म, किन्तु सः उत्थाय गतः, ततः...
येबुसस्य समीपं गत्वा यरुशलेमम् अस्ति। तस्य च सह द्वौ आस्ताम्
गदः काष्ठं कृत्वा तस्य उपपत्नी अपि तस्य सह आसीत्।
19:11 यदा ते येबुसस्य समीपे आसन् तदा दिवसः दूरं व्यतीतः। सेवकः च अवदत्
स्वामिनं प्रति आगच्छतु, अस्मिन् नगरे प्रविशामः
यबूसीजनाः तस्मिन् निवसन्ति।
19:12 तस्य स्वामी तं अवदत्, वयम् अत्र न गमिष्यामः
परदेशीयस्य नगरं यत् इस्राएलस्य सन्तानस्य नास्ति; वयं उत्तीर्णाः भविष्यामः
गिबयानगरं प्रति।
19:13 सः स्वसेवकं अवदत्, आगच्छ, एतेषु एकस्य समीपं गच्छामः
सर्वाम् रात्रौ निवासस्थानानि, गिबयायां, रामनगरे वा।
19:14 ततः ते गत्वा गतवन्तः; तेषां उपरि सूर्यः अस्तं गतः
यदा ते बिन्यामीन-नगरस्य गिब्या-नगरस्य समीपे आसन्।
19:15 ते तत्र गत्वा गिबयानगरे निवसितुं च कदा च
सः प्रविश्य नगरस्य एकस्मिन् वीथिकायां उपविष्टवान्, यतः तत्र नासीत्
मनुष्यः यः तान् स्वगृहे निवासस्थानं नीतवान्।
19:16 पश्यतु, कश्चन वृद्धः स्वकार्यात् क्षेत्रात् बहिः आगतः
एप्रैमपर्वतस्य अपि आसीत्; सः गिबयानगरे निवसति स्म, किन्तु
तस्य स्थानस्य पुरुषाः बेन्जामिनाः आसन्।
19:17 सः नेत्राणि उत्थाप्य वीथिकायां एकं पथिकं दृष्टवान्
नगरस्य, वृद्धः च अवदत्, त्वं कुत्र गच्छसि? यतः च आगच्छति
त्वं?
19:18 सः तं अवदत्, “वयं बेथलेहेमयहूदातः पार्श्वे गच्छामः।”
एफ्राइम पर्वतस्य; ततः अहं बेथलेहेमयहूदानगरं गतः, किन्तु अहं
इदानीं परमेश् वरस् य गृहं गच्छामि; न च पुरुषः सः
गृहं प्रति मां गृह्णाति।
19:19 तथापि अस्माकं गदयोः कृते तृणं भोजनं च अस्ति; रोटिका च अस्ति
मद्यं च मम, तव दासी, युवकस्य च यः
तव भृत्यैः सह अस्ति, किमपि वस्तुनः अभावः नास्ति।
19:20 तदा वृद्धः अवदत्, “भवतः शान्तिः भवतु। तथापि तव सर्वाणि अभावानि भवन्तु
मयि शयनं कुरुत; केवलं वीथिकायां न निवसति।
19:21 ततः सः तं स्वगृहं आनयत्, गर्दभेभ्यः च आहारं दत्तवान्
ते पादौ प्रक्षाल्य खादन्ति पिबन्ति च।
19:22 यदा ते हृदयं हर्षयन्ति स्म, तदा नगरस्य पुरुषाः पश्यन्तु।
केचन बेलियालस्य पुत्राः गृहं परितः कृत्वा ताडयन्ति स्म
द्वारं गृहस्वामीं वृद्धं आनय इति उक्तवान्
यः पुरुषः तव गृहम् आगतः, सः वयं तं ज्ञातुं शक्नुमः।
19:23 ततः सः पुरुषः गृहस्वामी तेषां समीपं निर्गत्य अवदत्
तान् न मम भ्रातरः, न युष्मान् प्रार्थयामि, एतावत् दुष्टं मा कुरुत। तत् दृष्ट्वा
अयं मनुष्यः मम गृहे आगतः, मा एतत् मूर्खताम्।
19:24 पश्य, अत्र मम कन्या कन्या, तस्य उपपत्नी च अस्ति। तान् अहं करिष्यामि
इदानीं बहिः आनयन्तु, तान् विनययन्तु, तेषां सह यत् उत्तमं दृश्यते तत् कुरु
युष्माकं प्रति, किन्तु अस्य मनुष्यस्य कृते एतावत् नीचम् मा कुरुत।
19:25 किन्तु पुरुषाः तस्य वचनं न शृण्वन्ति स्म, अतः सः पुरुषः स्वपत्नीम् आदाय
तां तेषां समीपम् आनयत्; ते च तां ज्ञात्वा तां सर्वान् दुरुपयोगं कृतवन्तः
रात्रौ प्रातः यावत्, यदा दिवसः वसन्तं प्रारभत तदा ते तां त्यक्तवन्तः
गच्छ।
19:26 ततः सा स्त्री प्रदोषे आगत्य द्वारे पतिता
तस्य पुरुषस्य गृहस्य यत्र तस्याः स्वामी आसीत्, यावत् प्रकाशः न भवति स्म।
19:27 तस्याः प्रभुः प्रातः उत्थाय गृहस्य द्वाराणि उद्घाटितवान्।
ततः सः स्वमार्गं गन्तुं निर्गतवान्, तदा तस्य उपपत्नी सा स्त्रियाः आसीत्
गृहद्वारे पतिता, तस्याः हस्ताः च
देहली।
19:28 ततः सः तां अवदत्, “उत्तिष्ठामः, गच्छामः।” परन्तु कश्चन अपि उत्तरं न दत्तवान् । तदा
सः पुरुषः तां गदं उपरि आदाय सः पुरुषः उत्थाय तं गट्
तस्य स्थानम् ।
19:29 यदा सः स्वगृहं प्रविष्टवान् तदा सः छूरीम् आदाय धारितवान्
तस्य उपपत्नीं तां अस्थिभिः सह द्वादशधा विभज्य
खण्डान् कृत्वा तां इस्राएलदेशस्य सर्वेषु तटेषु प्रेषितवान्।
19:30 तथा च तत् दृष्ट्वा सर्वे अवदन्, एतादृशं कार्यं न कृतम्
न च दृष्टः यस्मात् दिनात् इस्राएलस्य सन्तानाः निर्गताः
अद्यपर्यन्तं मिस्रदेशः, तस्य विषये विचार्य, उपदेशं गृहाण, स्वस्य वचनं च
मनः ।