न्यायाधीशाः
18:1 तेषु दिनेषु इस्राएलदेशे राजा नासीत्, तेषु दिनेषु गोत्रः अपि नासीत्
दानीयानां तेषां निवासार्थं उत्तराधिकारं अन्विषन्; तत्दिनपर्यन्तं हि
तेषां सर्वा उत्तराधिकारः तेषां गोत्रेषु न पतितः आसीत्
इजरायल् ।
18:2 ततः दानसन्तानाः स्वपरिधितः पञ्च पुरुषान् स्वकुलात् प्रेषितवन्तः।
शूराः, सोरातः, एष्टाओलतः च, भूमिं अन्वेष्टुं, गन्तुं च
तत् अन्वेष्टुम्; ते तान् अवदन्, गच्छ भूमिं अन्वेष्यताम्, के यदा ते
एप्रैमपर्वते मीकागृहं प्रति आगत्य तत्र निवसन्ति स्म।
18:3 यदा ते मीकागृहस्य समीपे आसन् तदा ते बालकानां वाणीं ज्ञातवन्तः
मनुष्यः लेवीयः, ते तत्र प्रविश्य तं अवदन्, “कोऽस्ति।”
त्वाम् अत्र आनीतवान्? किं च त्वम् अस्मिन् स्थाने करोषि? किं च ह
त्वम् अत्र?
18:4 सः तान् अवदत्, “एवं एवं च मीका मया सह व्यवहारं करोति, अस्ति च
मां नियोजितवान्, अहं तस्य पुरोहितः अस्मि।
18:5 ते तम् अवदन्, वयं त्वां परमेश्वरं परामर्शं याचस्व यत् वयं शक्नुमः
ज्ञातव्यं यत् अस्माकं यः मार्गः गच्छामः सः समृद्धः भविष्यति वा।
18:6 तदा याजकः तान् अवदत्, शान्तिपूर्वकं गच्छन्तु, परमेश् वरः युष् माकं मार्गः अस्ति
यस्मिन् यूयं गच्छथ।
18:7 ततः पञ्च जनाः प्रस्थिताः लैशनगरं गत्वा तान् जनान् दृष्टवन्तः ये
तत्र आसन्, कथं ते प्रमादं निवसन्ति स्म, यथावत्
जिदोनियाः, शान्ताः सुरक्षिताः च; तस्मिन् देशे न्यायाधीशः नासीत् ।
यत् तान् कस्मिन् अपि विषये लज्जां जनयितुं शक्नोति; ते च दूरतः आसन्
ज़िदोनियन्, तथा च कस्यचित् पुरुषस्य सह व्यापारः नासीत्।
18:8 ते भ्रातृणां समीपं सोरा-एष्टाओल-नगरयोः समीपं गतवन्तः, तेषां...
भ्रातरः तान् अवदन्, यूयं किं वदथ?
18:9 ते अवदन्, उत्तिष्ठ, वयं तेषां विरुद्धं गच्छामः, यतः वयं दृष्टवन्तः
भूमिः, पश्यत, सा अतीव उत्तमः अस्ति, किं यूयं निश्चलः? मा भूत्
आलस्यं गन्तुं, भूमिं धारयितुं च प्रविष्टुं।
18:10 यदा यूयं गच्छथ तदा सुरक्षितं जनं विशालं च भूमिं च आगमिष्यन्ति यतः
परमेश् वरः युष् माकं हस्ते दत्तवान्; यत्र कस्यचित् अभावः नास्ति
पृथिव्यां यत् वस्तु अस्ति।
18:11 ततः परं दानीवंशजः सोरातः निर्गतवान्
एष्टाओलतः च षट्शताः जनाः युद्धायुधैः नियुक्ताः।
18:12 ते आरुह्य यहूदादेशे किरयत-य्यारिम्-नगरे निक्षिप्तवन्तः, अतः ते
तत् स्थानं अद्यपर्यन्तं महानेहदान इति आह्वयत्, पश्यतु, पृष्ठतः अस्ति
किर्जाथजेअरिम् ।
18:13 ततः ते एप्रैमपर्वतं गत्वा 18:13 गृहं प्राप्तवन्तः
मीका ।
18:14 तदा ते पञ्च जनाः प्रत्युवाच, ये लैशदेशं अन्वेष्टुं गतवन्तः।
तेषां भ्रातृन् उक्तवान्, “किं यूयं जानीथ यत् एतेषु गृहेषु अस्ति।”
एफोडं तराफीं च उत्कीर्णं प्रतिमां गलितप्रतिमा च? अधुना
अतः भवद्भिः किं कर्तव्यम् इति विचार्यताम्।
18:15 ततः ते तत्र गत्वा तस्य युवकस्य गृहं प्राप्तवन्तः
लेवीयः मीकागृहं यावत् तं अभिवादितवान्।
18:16 षट्शताः च युद्धायुधैः नियुक्ताः ये आसन्
दानसन्तानानां द्वारप्रवेशद्वारस्य समीपे स्थिताः।
18:17 ततः पञ्च जनाः ये भूमिं अन्वेष्टुं गतवन्तः ते आरुह्य प्रविष्टाः
तत्र उत्कीर्णं प्रतिमां, एफोडं, तेराफीं च गृहीत्वा
गलितप्रतिमा: पुरोहितः च द्वारस्य प्रवेशे सह स्थितवान्
षट्शतं ये युद्धायुधैः नियुक्ताः।
18:18 एते च मीकायाः गृहं गत्वा उत्कीर्णं प्रतिमाम् आनयन्तः
एफोडः, तेराफिम्, गलितप्रतिमा च। अथ उवाच पुरोहितः
तान्, यूयं किं कुर्वन्ति?
18:19 ते तम् अवदन्, “निःशब्दं धारय, मुखं हस्तं स्थापयतु।
अस्माभिः सह गच्छ, अस्माकं कृते पिता पुरोहितः च भव, किं श्रेयस्करम्
त्वां एकस्य पुरुषस्य गृहस्य याजकत्वं वा याजकत्वं वा
इस्राएलदेशस्य एकं गोत्रं कुलं च?
18:20 ततः परं याजकस्य हृदयं प्रसन्नं जातं, सः एफोडं च...
तेराफिम्, उत्कीर्णप्रतिमा च, जनानां मध्ये गतः।
18:21 अतः ते व्यावृत्ताः प्रस्थिताः, अल्पान् पशून् च स्थापयित्वा
तेषां पुरतः यानं।
18:22 यदा ते मीकायाः गृहात् सुदूरे आसन्, तदा ये जनाः आसन्
मीकागृहसमीपस्थेषु गृहेषु समागत्य अतिक्रान्ताः
दानस्य सन्तानाः।
18:23 ते दानसन्ततिं प्रति आक्रोशितवन्तः। ते च मुखं कृत्वा,
मीकां च अवदत्, “किं त्वां पीडयति यत् त्वं तादृशेन सह आगच्छसि
गोष्ठी?
18:24 सः अवदत्, “यूयं मम देवाः ये मया निर्मिताः, पुरोहितः च अपहृताः।
यूयं च गता: किमधिकं मम? किं च एतत् यूयं वदथ
मम कृते, किं त्वां व्याधितः?
18:25 तदा दानवंशजाः तं अवदन्, तव स्वरः मध्ये मा श्रूयते
अस्मान्, मा भूत् क्रुद्धाः सखाः त्वां धावन्ति, त्वं च प्राणान् नष्टवान्, सह
तव गृहस्थस्य जीवति।
18:26 ततः दानवंशजाः गतवन्तः, मीका च तत् दृष्ट्वा
तस्य कृते अतिबलवन्तः आसन्, सः व्यावृत्तः भूत्वा स्वगृहं गतः।
18:27 ते मीकायाः निर्मितवस्तूनि, याजकं च गृहीतवन्तः
शान्तं सुरक्षितं च जनानां समीपं लैशनगरं गतः।
ते च खड्गधारेण तान् प्रहृत्य नगरं दग्धवन्तः
अग्निः।
18:28 ततः सिदोनतः दूरम् आसीत्, तेषां मोक्षदाता नासीत्
न कस्यचित् पुरुषस्य सह व्यापारः; तत्रैव च द्रोणिकायां स्थिता आसीत्
बेथरेहोबः । ते नगरं निर्माय तत्र निवसन्ति स्म।
18:29 ततः ते नगरस्य नाम दान इति कृतवन्तः, तेषां दानस्य नामधेयेन
पिता इस्राएलस्य जातः, तथापि तस्य नगरस्य नाम लैशः आसीत्
प्रथमे ।
18:30 ततः दानवंशजाः उत्कीर्णं प्रतिमां स्थापयन्ति स्म, पुत्रः योनातनः च
मनश्शेपुत्रस्य गेर्शोमस्य सः तस्य पुत्रैः सह याजकाः आसन्
दानगोत्रं यावत् देशस्य बन्धनदिनम्।
18:31 ते तान् मीकायाः उत्कीर्णप्रतिमाम् अस्थापयत्, या सः निर्मितवान्, सर्वदा
यत् परमेश् वरस् य गृहं शिलोनगरे आसीत्।