न्यायाधीशाः
17:1 ततः एप्रैमपर्वतस्य एकः पुरुषः आसीत्, यस्य नाम मीका आसीत्।
17:2 सः मातरं अवदत्, एकादशशतानि रजतानि यत्
त्वत्तो हृताः, येषां विषये त्वं शापं दत्तवान्, अपि च उक्तवान्
मम कर्णाः पश्य, रजतं मया सह अस्ति; अहं तत् गृहीतवान्। तस्य माता च
उवाच हे पुत्र भगवतः धन्यः।
17:3 यदा सः एकादशशतानि रजतानि स्वस्य कृते पुनः दत्तवान्
माता, तस्य माता अवदत्, मया रजतं सम्पूर्णतया भगवते समर्पितं
मम हस्तात् मम पुत्राय, उत्कीर्णप्रतिमां गलितप्रतिमां च निर्मातुं, अधुना
अतः अहं त्वां प्रति पुनः स्थापयिष्यामि।”
17:4 तथापि सः धनं स्वमातुः कृते पुनः दत्तवान्; तस्य माता च द्वौ गृहीतवती
शतशेकेल् रजतानि, संस्थापकाय दत्त्वा, यः निर्मितवान्
तस्य उत्कीर्णप्रतिमा गलितप्रतिमा च, ते च गृहे आसन्
मीका ।
17:5 तस्य मनुष्यस्य मीकायाः देवगृहं आसीत्, सः एफोडं, तेराफीं च निर्मितवान्।
एकं पुत्रं च अभिषिक्तवान्, यः तस्य पुरोहितः अभवत्।
17:6 तेषु दिनेषु इस्राएलदेशे कोऽपि राजा नासीत्, किन्तु प्रत्येकं जनाः यत् कुर्वन्ति स्म
स्वदृष्टौ सम्यक् आसीत्।
17:7 बेथलेहेमयहूदातः यहूदावंशस्य एकः युवकः आसीत्।
सः लेवीयः आसीत्, सः तत्र निवसति स्म।
17:8 ततः सः पुरुषः बेथलेहेमयहूदातः नगरात् बहिः प्रवासं कर्तुं प्रस्थितवान्
यत्र सः स्थानं प्राप्नोत्, ततः सः एप्रैम-पर्वतम् आरुह्य गृहं प्रति आगतः
मीकायाः, यथा सः गच्छन् आसीत्।
17:9 ततः मीका तम् अवदत्, “त्वं कुतः आगतः? सः तं अवदत्, “अहम्” इति
एकः लेवी बेथलेहेमयहूदा, अहं च प्रवासं कर्तुं गच्छामि यत्र अहं क
स्थानम्u200c।
17:10 ततः मीका तम् अवदत्, “मया सह निवस, मम पिता च क
याजकः, अहं च त्वां प्रति वर्षे दश शेकेल् रजतं दास्यामि, क
परिधानस्य सूटः, तव भोजनं च। अतः लेवीयः अन्तः गतः।
17:11 लेवीयः तस्य पुरुषस्य सह निवासं कृत्वा सन्तोषं प्राप्नोत्। युवकः च आसीत्
तस्मै पुत्रेषु एकः इव।
17:12 ततः मीका लेवीं अभिषिक्तवान्; युवकः तस्य पुरोहितः अभवत्।
मीकागृहे च आसीत्।
17:13 तदा मीका अवदत्, “अधुना अहं जानामि यत् परमेश् वरः मम हितं करिष्यति, यतः मम अस्ति।”
मम याजकस्य लेवीयः।