न्यायाधीशाः
16:1 ततः शिमशोनः गाजानगरं गत्वा तत्र एकां वेश्याम् अवलोक्य तस्याः समीपं प्रविष्टवान्।
16:2 ततः गाजीजनानाम् उक्तं यत्, “शिमशोनः अत्र आगतः।” ते च
तं परितः कृत्वा सर्वाम् रात्रौ द्वारे प्रतीक्षते स्म
नगरं, प्रातःकाले यदा भवति इति वदन्तः सर्वाम् रात्रौ शान्ताः आसन्
दिने, तं मारिष्यामः।
16:3 शिमशोनः अर्धरात्रे यावत् शयितवान्, अर्धरात्रे उत्थाय द्वाराणि च गृहीतवान्
नगरद्वारस्य, स्तम्भद्वयस्य च, तेषां सह गतः, bar
सर्वाणि च स्कन्धेषु स्थापयित्वा शिखरपर्यन्तं नीतवान्
हेब्रोनस्य पुरतः स्थितस्य पर्वतस्य।
16:4 ततः परं सः एकस्याः स्त्रियाः प्रेम्णा द्रोणिके...
सोरेकः, यस्य नाम दलीला आसीत्।
16:5 ततः पलिष्टीनां स्वामी तस्याः समीपम् आगत्य तां अवदन्।
तं प्रलोभय पश्य कुत्र तस्य महत् बलं केन च
वयं तस्य उपरि विजयं प्राप्नुमः यत् तं पीडयितुं तं बद्धुं शक्नुमः
अस्माकं प्रत्येकं एकादशशतानि रजतखण्डानि त्वां दास्यति।
16:6 तदा दलीला शिमशोनम् अवदत्, “कथय, प्रार्थयामि, कस्मिन् तव महान्
बलं वर्तते, येन च त्वां पीडयितुं बाध्यः भवसि।
16:7 शिमशोनः तां अवदत्, यदि ते मां सप्तभिः हरितैः बद्धैः तत्
कदापि न शुष्काः आसन्, तदा अहं दुर्बलः भविष्यामि, अन्यः पुरुषः इव भविष्यामि।
16:8 ततः पलिष्टीनां स्वामीभिः तस्याः समीपं सप्त हरितवर्णीयं विटम् आनयत्
यत् अशुष्कम् आसीत्, सा च तं ताभिः सह बद्धवती।
16:9 तया सह कक्षे स्थिताः पुरुषाः प्रच्छादिताः आसन्। तथा
सा तं अवदत्, “सिमसोन, पलिष्टियाः तव उपरि भवन्तु।” सः च ब्रेकं कृतवान्
विथ्स् यथा अग्निं स्पृशन् टोसूत्रं भग्नं भवति। अतः
तस्य बलं न ज्ञातम् आसीत्।
16:10 तदा दलीला शिमशोनम् अवदत्, पश्य, त्वं मां उपहासितवान्, मां च कथितवान्
lies: इदानीं मां वद, प्रार्थयामि, केन त्वं बद्धः भवेय।
16:11 सः तां अवदत्, यदि ते मां नूतनपाशैः दृढं बध्नन्ति यत् कदापि न
व्याप्ताः आसन्, तर्हि अहं दुर्बलः स्याम्, अन्यः पुरुषः इव भविष्यामि।
16:12 अतः दलीला नूतनान् पाशान् गृहीत्वा तेन तं बद्ध्वा अवदत्
तं, पलिष्टियाः तव उपरि भवन्तु, शिमशोन। तत्र च मृषावादिनः प्रतीक्षमाणाः आसन्
कक्षे स्थितः । सः च तान् बाहुभ्यां विच्छिद्य यथा क
सूत्र।
16:13 तदा दलीला शिमशोनम् अवदत्, “अधुना त्वं मां उपहासितवान्, मां च कथितवान्
असत्यम्: कथयतु यत् त्वं केन बद्धः असि। स ताम् अवदत्, यदि
त्वं मम शिरस्य सप्तकुण्डलानि जालेन बुनसि।
16:14 सा तत् पिण्डेन बद्ध्वा तं अवदत्, “पलिष्टियाः भवन्तु।”
त्वयि शिमशोन। स च निद्राद् जागृत्य सह गतः
मयूखस्य पिनः, जालेन च सह।
16:15 सा तं अवदत्, “अहं त्वां प्रेम करोमि इति कथं वक्तुं शक्नोषि यदा तव हृदयं भवति
मया सह नास्ति? त्वया एतानि त्रिवारं उपहासितानि, न च कथितानि
मां यस्मिन् तव महत् बलं निहितम् अस्ति।
16:16 यदा सा तं नित्यं स्ववचनेन तं निपीडयति स्म, तदा...
तं आग्रहं कृतवान् यत् तस्य आत्मा मृत्युपर्यन्तं व्याकुलः अभवत्;
16:17 सः तां सर्वं हृदयं कथयित्वा अवदत्, न आगतः
मम शिरसि क्षुरः; यतः अहं मम समयात् परमेश् वरस् य कृते नासरी अभवम्
मातुः गर्भः- यदि अहं मुण्डितः अस्मि तर्हि मम बलं मत्तः गमिष्यति, अहं च
दुर्बलः भविष्यति, अन्येषां मनुष्याणां इव भविष्यति।
16:18 यदा दलीला दृष्ट्वा तस्य सर्वं हृदयं कथितं तदा सा प्रेषितवती
पलिष्टीनां स्वामीन् आहूय एकवारं एतत् आगच्छन्तु, यतः
सः मम सर्वं हृदयं दर्शितवान्। ततः पलिष्टीनां स्वामी आगताः
तस्याः समीपं गत्वा तेषां हस्ते धनम् आनयत्।
16:19 सा तं जानुभ्यां निद्रां कृतवती; सा च पुरुषं आहूतवती, सा च
तस्य शिरस्य सप्तकुण्डलानि मुण्डनं कृतवान्; सा च आरब्धा
तं पीडयतु, तस्य बलं तस्मात् गतः।
16:20 सा अवदत्, “सिमसोन, पलिष्टियाः तव उपरि भवन्तु।” सः च बहिः जागरितः
तस्य निद्रां च उक्तवान्, अहं पूर्ववत् अन्यकालवत् बहिः गत्वा कम्पयिष्यामि
माम्। सः न जानाति स्म यत् परमेश् वरः तस्मात् विसृतः अभवत्।
16:21 किन्तु पलिष्टियाः तं गृहीत्वा तस्य नेत्राणि बहिः कृत्वा अधः नीतवन्तः
गाजादेशं प्रति तं पीतलकबन्धनैः बद्धवान्; स च पिष्टवान्
कारागारगृहम् ।
16:22 तथापि तस्य मुण्डनानन्तरं पुनः शिरसि केशाः वर्धयितुं आरब्धाः।
16:23 ततः पलिष्टीनां स्वामी तान् सङ्गृह्य अर्पणार्थं क
तेषां देवस्य दागोनस्य महती बलिदानं, आनन्दाय च, यतः ते अवदन्, अस्माकं
ईश्वरः अस्माकं शत्रुः शिमशोनः अस्माकं हस्ते समर्पितवान्।
16:24 जनाः तं दृष्ट्वा स्वदेवं स्तुवन्ति स्म, यतः ते अवदन्, अस्माकं
देवः अस्माकं हस्ते अस्माकं शत्रुः, अस्माकं विनाशकः च समर्पितवान्
देशः, यः अस्माकं बहवः मारितवान्।
16:25 यदा तेषां हृदयं प्रसन्नं जातं तदा ते अवदन्, आह्वानं कुरुत
शिमशोनस्य कृते सः अस्मान् क्रीडां करोति। ते च शिमशोनम् आहूय बहिः
कारागारगृहं; सः तान् क्रीडितवान्, ते च तं मध्ये स्थापयन्ति स्म
स्तम्भाः ।
16:26 ततः शिमशोनः तस्य हस्तं धारयन्तं बालकं अवदत्, “अहं मम कृते अनुमन्यताम्।”
गृहं येषु स्तम्भेषु स्थितं तानि स्तम्भान् अनुभवामि, येन अहं अवलम्बयामि
ते।
16:27 गृहं स्त्रीपुरुषैः पूर्णम् आसीत्; सर्वेश्वराः च
पलिष्टियाः तत्र आसन्; छतौ च प्रायः त्रयः आसन्
सहस्रं पुरुषाः महिलाः च, ये दृष्टवन्तः यदा शिमशोनः क्रीडां करोति स्म।
16:28 ततः शिमशोनः परमेश् वरम् आहूय अवदत्, हे प्रभो देव, मां स्मरामि, अहम्
प्रार्थयस्व बलवतां मां प्रार्थयामि एकवारमेव देव यत् अहम्
मम नेत्रद्वयस्य कृते पलिष्टीनां प्रतिशोधः सद्यः भवतु।
16:29 ततः शिमशोनः मध्यमस्तम्भद्वयं गृहीतवान् येषु गृहम् आसीत्
स्थितः यस्मिन् च उत्थितः, तस्य दक्षिणहस्तस्य, च
परस्य वामेन सह ।
16:30 तदा शिमशोनः अवदत्, “अहं पलिष्टैः सह मृतः।” स च प्रणामम् अकरोत्
सर्वशक्त्या; गृहं च प्रभोः सर्वेषां उपरि च पतितम्
जनाः ये तत्र आसन्। अतः ये मृताः सः मृत्योः समये हतः
तेभ्यः अधिकं यत् सः स्वजीवने हतवान्।
16:31 ततः तस्य भ्रातरः पितुः सर्वे गृहाः च अवतीर्य गृहीतवन्तः
तं नीत्वा सोरा-एष्टाओलयोः मध्ये तं दफनम् अकरोत्
तस्य पितुः मनोहस्य श्मशानभूमिः। सः विंशतिवर्षेभ्यः इस्राएलस्य न्यायं कृतवान्।