न्यायाधीशाः
15:1 किन्तु किञ्चित्कालान्तरे गोधूमस्य कटनसमये अभवत्।
यत् शिमशोनः बालकेन सह स्वपत्न्याः समीपं गतः; सः अवदत्, अहं मम अन्तः प्रविशामि
भार्या कक्षे प्रविशति। परन्तु तस्याः पिता तं प्रविष्टुं न अनुमन्यते स्म ।
15:2 तस्याः पिता अवदत्, “अहं तत्त्वतः चिन्तितवान् यत् त्वया तां सर्वथा द्वेष्टि।
अतः अहं तां तव सहचराय दत्तवान्, किं तस्याः अनुजः सुन्दरतरः नास्ति
तस्याः अपेक्षया? तस्याः स्थाने तां गृहाण प्रार्थयामि।
15:3 शिमशोनः तेषां विषये अवदत्, “अधुना अहं निर्दोषतरः भविष्यामि
पलिष्टिनः, यद्यपि अहं तान् अप्रियं करोमि।
15:4 ततः शिमशोनः गत्वा शृगालशतत्रयं गृहीत्वा अग्निकुण्डानि गृहीत्वा...
पुच्छं पुच्छं कृत्वा, पुच्छद्वयस्य मध्ये अग्निब्राण्डं स्थापयति स्म।
15:5 ततः सः ब्राण्डान् अग्निना दग्धवान्, ततः सः तान् स्थातुं त्यक्तवान्
पलिष्टीनां धान्यं, आघातद्वयं च दग्धवान्, तथैव च
स्थितं कुक्कुटं, द्राक्षाक्षेत्रैः, जैतुनैः च सह।
15:6 तदा पलिष्टियाः अवदन्, केन एतत् कृतम्? ते च प्रत्युवाच।
शिमशोनः तिम्नीयाः जामाता, यतः सः स्वभार्यां गृहीतवान्।
तां च सहचराय दत्तवान्। ततः पलिष्टिनः आगत्य दग्धवन्तः
तस्याः पित्रा च अग्निना सह।
15:7 तदा शिमशोनः तान् अवदत्, “यद्यपि यूयं एतत् कृतवन्तः, तथापि अहं भविष्यामि।”
प्रतिशोधं कृतवान्, तदनन्तरं अहं निवर्तयिष्यामि।
15:8 सः तान् नितम्बं ऊरुं च महता वधेन प्रहृत्य अधः गतः
शिलाशिखरं च एतं निवसति स्म।
15:9 ततः पलिष्टियाः आरुह्य यहूदादेशे सन्धिं कृत्वा प्रसृतवन्तः
स्वयं लेहिनगरे।
15:10 यहूदाजनाः अवदन्, यूयं किमर्थं अस्माकं विरुद्धं आगताः? ते च
प्रत्युवाच, शिमशोनस्य बन्धनार्थं वयं तस्य यथा कृतं तथा कर्तुं आगताः
वयम्u200c।
15:11 ततः यहूदादेशस्य त्रयः सहस्राणि जनाः एतम् शिलाशिखरं गत्वा...
शिमशोनम् अवदत्, “किं त्वं न जानासि यत् पलिष्टियाः अधिपतयः सन्ति।”
वयम्u200c? किं त्वया अस्माकं कृते कृतमिदम्? स तान् आह, यथा
ते मयि कृतवन्तः, अहं तान् अपि कृतवान्।
15:12 ते तं अवदन्, वयं त्वां बद्धुं अवतरन्तः आसम्
त्वां पलिष्टीनां हस्ते समर्पयतु। शिमशोनः अवदत्
तान् शपथं कुरुत यत् यूयं स्वयमेव मयि न पतन्ति।”
15:13 ते तम् अवदन्, न। किन्तु वयं त्वां शीघ्रं बध्निष्यामः, तथा च
त्वां तेषां हस्ते समर्पयतु, किन्तु वयं त्वां न हन्ति। ते च
तं नूतनरज्जुद्वयेन बद्ध्वा शिलातः उत्थापितवान्।
15:14 यदा सः लेहीनगरम् आगतः तदा पलिष्टियाः तस्य विरुद्धं उद्घोषयन्ति स्म
तस्य उपरि परमेश् वरस् य आत् मा प्रबलतया आगतः, यस् य रज्जुः च आसीत्
तस्य बाहू अग्निना दग्धस्न इव अभवन्, तस्य पट्टिकाः च मुक्ताः अभवन्
तस्य हस्तात् बहिः।
15:15 ततः सः गदस्य नूतनं हनुमत्पादं प्राप्य हस्तं प्रसार्य गृहीतवान्
तत्, तेन सहस्रं जनान् हत्वा।
15:16 तदा शिमशोनः अवदत्, गदस्य हनुमत्पादेन, राशौ राशौ च, स...
jaw of an ass मया हता सहस्रं पुरुषाः।
15:17 यदा सः वचनं समाप्तवान् तदा सः क्षिप्तवान्
हस्तात् हनुमत्पादं दूरं कृत्वा तत् स्थानं रामथलेहि इति आहूतवान्।
15:18 ततः सः तृष्णाग्रस्तः सन् परमेश् वरम् आहूय अवदत् , “भवता अस्ति
तव दासस्य हस्ते एतत् महत् मोक्षं दत्तम्, अधुना भविष्यति
अहं तृष्णायाः कारणात् म्रियमाणः, अछतनस्य हस्ते च पतामि?
15:19 किन्तु ईश्वरः हनुमत्पादस्य एकं खोटं स्थानं विदारयति स्म, ततः जलं आगतं
ततः बहिः; पिबन् तस्य आत्मा पुनः आगत्य सः पुनः सजीवः अभवत्।
अतः सः तस्य नाम एनहक्कोरे इति आह्वयत् यत् लेहीनगरे अस्ति
अस्मिन् दिने।
15:20 सः पलिष्टीनां काले विंशतिवर्षेभ्यः इस्राएलस्य न्यायं कृतवान्।