न्यायाधीशाः
14:1 शिमशोनः तिम्नाथनगरं गत्वा तिम्नाथनगरे एकां स्त्रियं दृष्टवान्
पलिष्टीनां कन्याः।
14:2 ततः सः आगत्य स्वपितरं स्वमातरं च अवदत्, “मम अस्ति।”
तिम्नाथनगरे पलिष्टीनां कन्यानां स्त्रियं दृष्टवान्
अतः तां मम भार्यायाः कृते प्राप्नुहि।
14:3 तदा तस्य पिता तस्य माता च तम् अवदताम्, “किं कदापि स्त्री नास्ति।”
तव भ्रातृकन्यासु मम सर्वेषु प्रजेषु वा यत् त्वं
अखतनाकृतानां पलिष्टीनां भार्यां ग्रहीतुं गच्छति? शिमशोनः च अवदत्
पितरं प्रति तां मम कृते गृहाण; सा हि मां सुप्रियं करोति।
14:4 किन्तु तस्य पिता तस्य माता च न ज्ञातवन्तौ यत् सः भगवतः एव अस्ति
पलिष्टीनां विरुद्धं अवसरं अन्विषत्, यतः तदानीन्तनः
इस्राएलदेशे पलिष्टीनां आधिपत्यं आसीत् ।
14:5 ततः शिमशोनः तस्य पिता माता च तिम्नाथं गत्वा...
तिम्नाथस्य द्राक्षाक्षेत्रेषु आगत्य पश्यत, एकः सिंहः गर्जति स्म
तस्य विरुद्धं।
14:6 ततः परमेश् वरस् य आत् मा तस् य उपरि प्रबलतया आगतः, सः तं सदृशं विदारितवान्
बालकं भाडेन गृह्णीयात्, तस्य हस्ते किमपि नासीत्, किन्तु सः न अवदत्
पितरं मातरं वा यत् कृतं तत्।
14:7 ततः सः अधः गत्वा तया सह वार्तालापं कृतवान्; सा च शिमशोन् प्रसन्नवती
कूपः।
14:8 किञ्चित्कालानन्तरं सः तां ग्रहीतुं प्रत्यागतवान्, ततः सः तां द्रष्टुं विमुखः अभवत्
सिंहस्य शवः, पश्यतु, तत्र भृङ्गानाम्, मधुनां च समूहः आसीत्
सिंहस्य शवः ।
14:9 ततः सः तत् हस्ते गृहीत्वा खादित्वा स्वसमीपम् आगतः
पितरं मातरं च दत्त्वा ते खादितवन्तौ, किन्तु सः न अवदत्
तान् यत् सः सिंहस्य शवात् मधुं बहिः निष्कासितवान्।
14:10 ततः पिता तस्याः समीपं गतः, तत्र शिमशोनः भोज्यम् अकरोत्।
तथा हि युवकाः प्रयुञ्जते स्म।
14:11 तदा ते तं दृष्ट्वा त्रिंशत् जनाः आनयन्ति स्म
सहचराः तस्य सह भवितुं।
14:12 तदा शिमशोनः तान् अवदत्, “अधुना अहं युष्मान् कृते एकं प्रहेलिकां प्रकाशयिष्यामि
भोजस्य सप्तदिनान्तरे अवश्यमेव तत् मां वक्तुं शक्नोति, अन्वेष्टुं च शक्नोति
it out, तदा अहं भवद्भ्यः त्रिंशत् पत्राणि त्रिंशत् परिवर्तनं च दास्यामि
वस्त्राणि : १.
14:13 किन्तु यदि यूयं मां वक्तुं न शक्नुथ तर्हि त्रिंशत् पत्राणि च...
त्रिंशत् वस्त्रान्तरम्। ते तम् अवदन्, तव प्रहेलिकां प्रसारय।
यथा वयं तत् शृणोमः।
14:14 सः तान् अवदत्, भक्षकात् भोजनं निर्गतम्, तस्मात् च निर्गतम्
बलवान् माधुर्यं निर्गतवान्। ते च त्रिदिनेषु व्याख्यातुं न शक्तवन्तः
प्रहेलिका ।
14:15 सप्तमे दिने ते शिमशोनस्य समीपं अवदन्
पत्नी, भर्तारं प्रलोभय, यत् सः अस्मान् प्रहेलिकां वदेत्, मा भूत्
वयं त्वां तव पितुः गृहं च अग्निना दहामः, किं यूयं अस्मान् ग्रहीतुं आहूतवन्तः
यत् अस्माकं अस्ति? किं न एवम् ?
14:16 शिमशोनस्य पत्नी तस्य पुरतः रोदिति स्म, “त्वं मां केवलं द्वेष्टि,...
मा मां प्रेम कुरु, त्वया मम सन्तानानां कृते प्रहेलिका कृता
जनान्, न च मे कथितवान्। स ताम् अवदत्, पश्य मम अस्ति
न मम पिता न मम मातरं कथितं किं च ते कथयिष्यामि?
14:17 सप्तदिनानि यावत् सा तस्य पुरतः रोदिति स्म, तेषां उत्सवः यावत् आसीत्
सप्तमे दिने सः तां अवदत्, यतः सा वेदनायुक्ता आसीत्
तस्य उपरि सा स्वजनसन्ततिभ्यः प्रहेलिकाम् अवदत्।
14:18 ततः सप्तमे दिने सूर्यात् पूर्वं नगरपुरुषाः तं अवदन्
अवतरत्, मधुतः किं मधुरतरम्? किं च सिंहात् बलवत्तरम् ?
सः तान् अवदत् , “यदि यूयं मम गोधूमेन सह न कर्षितवन्तः स्यात् तर्हि यूयं न कर्षितवन्तः।”
मम प्रहेलिकां ज्ञातवती।
14:19 ततः परमेश् वरस् य आत् मा तस् य उपरि आगत्य सः अश् कलोन् नगरं गतः।
तेषु त्रिंशत् पुरुषान् हत्वा तेषां लूटं गृहीत्वा परिवर्तनं दत्तवान्
ये प्रहेलिकां व्याख्यायन्ते स्म तेभ्यः वस्त्राणि। तस्य च क्रोधः आसीत्
प्रज्वलितः, सः पितुः गृहं प्रति अगच्छत्।
14:20 किन्तु शिमशोनस्य भार्या तस्य सहचराय दत्ता, यस्य सः स्वरूपेण प्रयुक्तवान्
मित्रम् ।