न्यायाधीशाः
13:1 इस्राएलस्य सन्तानाः पुनः परमेश् वरस्य दृष्टौ दुष्कृतं कृतवन्तः। तथा
परमेश्वरः तान् चत्वारिंशत् वर्षाणि पलिष्टीनां हस्ते समर्पितवान्।
13:2 ततः सोरानगरस्य कश्चित् दानीवंशजः आसीत्।
यस्य नाम मनोहः आसीत्; तस्य भार्या च वन्ध्या आसीत्, न तु प्रसवम्।
13:3 ततः परमेश् वरस् य दूतः तां स्त्रियं प्रकटितः सन् तां अवदत्।
पश्य, त्वं वन्ध्या असि, न प्रसवसि, किन्तु त्वं गर्भधारणं करिष्यसि।
पुत्रं च जायते ।
13:4 अतः सावधानाः भवन्तु, मा मद्यं न मद्यपानं पिबन्तु।
अशुद्धं किमपि न खादन्तु।
13:5 त्वं हि गर्भधारणं कृत्वा पुत्रं जनयिष्यसि। न च क्षुरः आगमिष्यति
तस्य शिरः, यतः बालकः गर्भात् परमेश् वरस् य नासरी भविष्यति
सः इस्राएलं पलिष्टीनां हस्तात् मोचयितुं आरभेत।
13:6 ततः सा महिला आगत्य भर्तारं अवदत्, “ईश्वरस्य कश्चन पुरुषः समीपम् आगतः
मां, तस्य मुखं परमेश् वरस् य दूतस् य मुखम् इव आसीत्।
अतीव भयंकरः, किन्तु अहं तं न पृष्टवान् यत् सः कुतः अस्ति, न च सः मम कृते अवदत्
नामः:
13:7 किन्तु सः मां अवदत्, पश्य, त्वं गर्भधारणं करिष्यसि, पुत्रं च जनयिष्यसि। तथा
इदानीं मद्यं न पिबन्तु, अशुद्धं किमपि न खादन्तु, यतः
बालकः गर्भात् आरभ्य तस्य दिवसपर्यन्तं परमेश् वरस् य नासरी भविष्यति
मृत्यु।
13:8 ततः मनोहः परमेश् वरं प्रार्थयन् अवदत् , हे मम प्रभो, परमेश् वरस् य पुरुषः अस्तु
यत् त्वया प्रेषितं तत् पुनः अस्माकं समीपम् आगत्य वयं किं करिष्यामः इति शिक्षयतु
यः बालकः जायते, तस्मै।
13:9 ततः परमेश् वरः मनोहस्य वाणीं श्रुतवान्। परमेश् वरस् य दूतः आगतः
पुनः क्षेत्रे उपविष्टायाः स्त्रियाः समीपं दत्तवान्, किन्तु तस्याः पतिः मनोहः आसीत्
न तया सह।
13:10 ततः सा त्वरया धावित्वा पतिं दर्शयित्वा अवदत्
तं, पश्य, सः पुरुषः मम समीपम् आगतः, सः मम समीपं प्रकटितः
दिनं।
13:11 ततः मनोहः उत्थाय स्वपत्न्याः पश्चात् गत्वा तस्य पुरुषस्य समीपम् आगत्य अवदत्
तस्मै कथयतु, “किं त्वं पुरुषः स्त्रियं प्रति उक्तवान्? स च आह-अहम्
अस्मि।
13:12 ततः मनोहः अवदत्, “अधुना तव वचनं भवतु।” कथं आज्ञापयामः
बालकं कथं करिष्यामः?
13:13 ततः परमेश् वरस् य दूतः मनोहम् अवदत् , “मया यत् किमपि उक्तम्
स्त्री सा सावधानं भवतु।
13:14 सा द्राक्षाफलस्य किमपि न खादतु, न च सा
मद्यं वा मद्यपानं वा पिबन्तु, अशुद्धं किमपि न खादन्तु
आज्ञापयत् तां अवलोकयतु।
13:15 ततः मनोहः परमेश् वरस् य दूतं अवदत् , “प्रार्थयामि, वयं निरोधं कुर्मः।”
त्वां यावत् वयं भवतः कृते बकवासं सज्जीकृतवन्तः।
13:16 ततः परमेश् वरस् य दूतः मनोहम् अवदत् , “यद्यपि त्वं मां निरुद्धं करोषि, तथापि अहम्
तव रोटिकां न खादिष्यसि, यदि च होमबलिम् अर्पयसि तर्हि त्वं
तत् परमेश् वराय अर्पयितव्यम्। यतः मनोहः न जानाति स्म यत् सः स्वर्गदूतः अस्ति
प्रभुः।
13:17 ततः मनोहः परमेश् वरस् य दूतं अवदत् , “किं तव नाम कदा
तव वचनं सम्भवति वयं त्वां सम्मानं कुर्मः?
13:18 ततः परमेश् वरस् य दूतः तम् अवदत् , “किमर्थं त्वं मम पश्चात् एवं पृच्छसि
नाम, गुप्तं दृष्ट्वा?
13:19 ततः मनोहः एकं बकरं मांसबलिना सह गृहीत्वा शिलायाम् अर्पितवान्
परमेश् वराय, दूतः च आश्चर्यं कृतवान्; मनोहः तस्य भार्या च
अवलोकितवान्।
13:20 यदा हि ज्वाला स्वर्गं प्रति गतः तदा
वेदी, यत् परमेश् वरस् य दूतः वेदीयाः ज्वालायां आरुहत्।
ततः मनोहः तस्य पत्नी च तत् अवलोक्य मुखेन पतितः
भूमि।
13:21 किन्तु परमेश्वरस्य दूतः मनोहस्य तस्य भार्यायाः च कृते पुनः न प्रकटितः।
तदा मनोहः ज्ञातवान् यत् सः परमेश् वरस् य दूतः अस्ति।
13:22 ततः मनोहः स्वपत्नीम् अवदत्, वयं दृष्टवन्तः इति कारणतः अवश्यमेव म्रियमाणाः भविष्यामः
भगवान।
13:23 किन्तु तस्य भार्या तम् अवदत्, यदि परमेश्वरः अस्मान् मारयितुम् इच्छति तर्हि सः
अस्माकं समीपे होमबलिं मांसबलिं च न प्राप्नुयात्
हस्तौ, न च सः अस्मान् एतानि सर्वाणि वस्तूनि दर्शयिष्यति स्म, न च यथा at
अस्मिन् समये अस्मान् एतादृशानि वस्तूनि कथितानि।
13:24 सा स्त्रियाः पुत्रं जनयति स्म, तस्य नाम च शिमसोन इति आह्वयत्
वर्धमानः परमेश् वरः तं आशीर्वादं दत्तवान्।
13:25 ततः परमेश् वरस् य आत् मा तं दानशिबिरे कदाचित् चालयितुं प्रवृत्तः
ज़ोराह-एष्टाओलयोः मध्ये।