न्यायाधीशाः
12:1 ततः एप्रैमजनाः समागत्य उत्तरदिशि गतवन्तः।
यफ्तम् अवदत् , “किमर्थं त्वं युद्धाय गतः।”
अम्मोनसन्ततिः अस्मान् त्वया सह गन्तुं न आहूतवान्? वयं करिष्यामः
अग्निना तव गृहं दहतु।
12:2 यप्ताहः तान् अवदत्, “अहं मम प्रजा च सह महतीं विवादं प्राप्नुवन्
अम्मोनस्य सन्तानाः; यदा मया युष्मान् आहूता, तदा यूयं मां न मुक्तवन्तः
तेषां हस्तौ ।
12:3 यदा अहं दृष्टवान् यत् यूयं मां न मोचितवन्तः, तदा अहं मम प्राणान् मम हस्ते स्थापयित्वा...
अम्मोनसन्ततिं प्रति अतिक्रान्तवान्, परमेश् वरः तान् उद्धारितवान्
मम हस्ते, अतः यूयं अद्य युद्धाय मम समीपम् आगताः
मम विरुद्धं?
12:4 ततः यप्ताहः गिलियदनगरस्य सर्वान् जनान् सङ्गृह्य युद्धं कृतवान्
एप्रैमः, गिलियदस्य जनाः एफ्राइमं प्रहारं कृतवन्तः यतः ते अवदन्, यूयं
गिलियादीयाः एफ्राइमस्य पलायिताः एप्रैमजनानाम् मध्ये,...
मनसिते ।
12:5 गिलियादीजनाः एफ्राईमीनां पुरतः यरदननद्याः मार्गं गृहीतवन्तः।
यदा ते एप्रैमीजनाः पलायिताः अवदन्, “अस्तु।”
अहं गच्छामि; यत् गिलियद-जनाः तम् अवदन्, “किं त्वम्” इति
एफ्राइमी? यदि सः अवदत्, न;
12:6 तदा ते तं अवदन्, शिबोलेथं वदतु, सः च सिब्बोलेथः इति अवदत् यतः
सः तस्य सम्यक् उच्चारणं कर्तुं फ्रेमं कर्तुं न शक्तवान्। अथ ते तं गृहीत्वा, हन्ति च
सः यरदननद्याः मार्गेषु तस्मिन् समये पतितः
एफ्राइमाः चत्वारिंशत् द्वाभ्यां सहस्राणि।
12:7 यप्ताहः षड् वर्षाणि इस्राएलस्य न्यायं कृतवान्। ततः गिलदीयस्य यप्ताहः मृतः।
गिलाद-नगरस्य एकस्मिन् नगरे दफनम् अभवत्।
12:8 ततः परं बेथलेहेमनगरस्य इब्जान् इस्राएलस्य न्यायं कृतवान्।
12:9 तस्य त्रिंशत् पुत्राः त्रिंशत् कन्याः च आसन्, तान् सः विदेशं प्रेषितवान्,...
पुत्राणां कृते विदेशात् त्रिंशत् कन्याः गृहीतवान्। सः इस्राएलस्य न्यायं कृतवान्
सप्त वर्षाणि ।
12:10 ततः इब्जान् मृतः, बेथलेहेमनगरे च दफनः अभवत्।
12:11 तदनन्तरं एलोन् नामकः जबूलोनीयः इस्राएलस्य न्यायं कृतवान्। सः इस्राएलस्य न्यायं कृतवान्
दश वर्षाणि।
12:12 ततः एलोनः जबूलोनीयः मृतः, सः देशे ऐयालोन्नगरे दफनः अभवत्
जबबुलूनस्य।
12:13 ततः परं हिलेलस्य पुत्रः अब्दोनः पिराथोनियः इस्राएलस्य न्यायं कृतवान्।
12:14 तस्य चत्वारिंशत् पुत्राः त्रिंशत् भ्रातृजाः च आसन्, ये षष्टिशताधिकाः सवाराः आसन्
दश गदशावकाः, सः अष्टवर्षेभ्यः इस्राएलस्य न्यायं कृतवान्।
12:15 पिराथोनी हिलेलस्य पुत्रः अब्दोनः मृतः, तस्मिन् दफनः च अभवत्
एप्रैमदेशे अमालेकीपर्वते पिराथोन्।