न्यायाधीशाः
11:1 गिलेददेशीयः यप्ताहः वीरवीरः आसीत्, सः च...
वेश्यापुत्रः गिलियदः यप्ताहं जनयति स्म।
11:2 ततः गिलियदस्य पत्नी तस्मै पुत्रान् जनयति स्म। तस्य भार्यायाः पुत्राः वर्धिताः, ते च
यफ्तं बहिः उत्सृज्य तं अवदत्, त्वं अस्माकं मध्ये उत्तराधिकारं न प्राप्स्यसि
पितुः गृहम्; त्वं हि परदेशीयायाः पुत्रः असि।
11:3 ततः यप्ताहः भ्रातृभ्यः पलायितः सन् तोबदेशे निवसति स्म
यफ्तस्य समीपं व्यर्थाः जनाः समागताः, तेन सह निर्गताः।
11:4 कालान्तरे अम्मोनस्य सन्तानाः निर्मितवन्तः
इजरायलविरुद्धं युद्धम्।
11:5 अम्मोनजनाः इस्राएलविरुद्धं युद्धं कृतवन्तः।
गिलादस्य प्राचीनाः यफ्तं टोबदेशात् बहिः आनेतुं गतवन्तः।
11:6 ते यप्ताहं अवदन्, आगच्छ, अस्माकं सेनापतिः भव, येन वयं युद्धं कुर्मः
अम्मोनसन्ततिभिः सह।
11:7 यप्ताहः गिलियद-नगरस्य प्राचीनान् अवदत्, “किं यूयं मां न द्वेष्टि?
पितुः गृहात् मां बहिः निष्कासयतु? किमर्थं च इदानीं कदा मम समीपम् आगताः
यूयं दुःखिताः सन्ति?
11:8 तदा गिलियदस्य प्राचीनाः यफ्तम् अवदन्, अतः वयं पुनः गच्छामः
त्वां इदानीं येन त्वं अस्माभिः सह गत्वा 1990 तमस्य वर्षस्य सन्तानानां विरुद्धं युद्धं कर्तुं शक्नोषि
अम्मोन, अस्माकं सर्वेषां गिलियदनिवासिनां शिरः भव।
11:9 यप्ताहः गिलियदस्य प्राचीनान् अवदत्, “यदि यूयं मां गृहं ननयन्ति।”
अम्मोन-सन्ततिभिः सह युद्धं कर्तुं, परमेश् वरः तान् पुरतः मोचयितुं च
मां, अहं तव शिरः भविष्यामि वा?
11:10 ततः गिलियादस्य प्राचीनाः यफ्तम् अवदन्, “यहोवा मध्ये साक्षी भवतु
अस्मान् यदि तव वचनानुसारं न कुर्मः।
11:11 ततः यप्ताहः गिलियद-नगरस्य प्राचीनैः सह गतः, जनाः च तं निर्मितवन्तः
तेषां उपरि शिरः, सेनापतिः च, यप्ताहः पूर्वं सर्वाणि वचनं उक्तवान्
मिस्पानगरे परमेश् वरः।
11:12 यप्ताहः अम्मोनस्य राजानः समीपं दूतान् प्रेषितवान्।
किं तव मया सह सम्बन्धः, यत् त्वं मम विरुद्धं आगतः
मम भूमिं युद्धं करोति?
11:13 अम्मोनसन्ततिराजः दूतान् प्रत्युवाच
यप्ताह, यतः इस्राएलः मम भूमिं हरितवान्, यदा ते बहिः आगतवन्तः
मिस्रदेशः अर्नोनतः याब्बोकपर्यन्तं यरदनपर्यन्तं च इदानीं अतः
ताः भूमिः पुनः शान्तिपूर्वकं पुनः स्थापयतु।
11:14 यप्ताहः पुनः दूतान् प्रेषितवान् 11:14 स्य सन्तानराजे
अम्मोन : १.
11:15 तदा तं अवदत्, “यफतः एवम् उक्तवान्, इस्राएलः देशस्य भूमिं न हृतवान्
मोआब, अम्मोनसन्ततिदेशः वा।
11:16 यदा इस्राएलः मिस्रदेशात् आगत्य प्रान्तरं गतवान्
रक्तसमुद्रं प्रति कादेशम् आगत्य।
11:17 ततः इस्राएलः एदोमराजस्य समीपं दूतान् प्रेषितवान् यत्, “अहं, अहं
प्रार्थयस्व स्वदेशं गच्छ, किन्तु एदोमराजः श्रोतुं न इच्छति स्म
तत्र । तथैव ते मोआबराजस्य समीपं प्रेषितवन्तः, किन्तु सः
न अनुमन्यते स्म, इस्राएलः कादेशे निवसति स्म।
11:18 ततः ते प्रान्तरं गत्वा भूमिं परिवेष्टवन्तः
एदोमः मोआबदेशः च पूर्वदिशि आगतः
मोआब, अर्नोनस्य परे पार्श्वे च निक्षिप्तवान्, परन्तु तस्य अन्तः न आगतः
मोआबस्य सीमा, यतः अर्नोनः मोआबस्य सीमा आसीत्।
11:19 इस्राएलः अमोरीराजस्य सीहोनस्य समीपं दूतान् प्रेषितवान्
हेशबोन; इस्राएलः तम् अवदत् , वयं प्रार्थयामः
तव भूमिः मम स्थाने।
11:20 किन्तु सीहोनः इस्राएलं स्वतटं गन्तुं न विश्वसति स्म, किन्तु सीहोनः
सर्वान् जनान् सङ्गृह्य यहाजनगरे निक्षिप्त्वा युद्धं कृतवान्
इजरायलस्य विरुद्धं।
11:21 इस्राएलस्य परमेश् वरः परमेश् वरः शिहोन् तस् य सर्वान् जनान् च...
इस्राएलस्य हस्तं ते तान् प्रहारं कृतवन्तः, अतः इस्राएलः सर्वान् भूमिं धारयति स्म
तस्य देशस्य निवासिनः अमोरीजनाः।
11:22 ते अमोरीजनानाम् अर्नोनतः आरभ्य सर्वान् प्रान्तान् आकर्षयन्ति स्म
याब्बोक्, प्रान्तरात् यरदनपर्यन्तं च।
11:23 अतः इदानीं इस्राएलस्य परमेश् वरः परमेश् वरः अमोरीजनाः पूर्वतः विसर्जितवान्
तस्य प्रजः इस्राएलः, किं त्वं तत् स्वामित्वं प्राप्नुयात्?
11:24 यत् तव देवः केमोशः त्वां धारयितुं ददाति तत् किं त्वं न धारयिष्यसि?
अतः अस्माकं परमेश् वरः यः कश्चित् अस् माकं पुरतः बहिः प्रेषयिष्यति, ते इच् छति
वयं धारयामः।
11:25 इदानीं त्वं सिप्पोरपुत्रस्य बालाकस्य राजानः किमपि श्रेष्ठः असि
मोआब? किं सः कदापि इस्राएलविरुद्धं प्रयत्नं कृतवान्, अथवा कदापि युद्धं कृतवान्
ते,
11:26 यदा इस्राएलः हेश्बोन्-नगरे तस्याः नगरेषु च, अरोएर्-नगरे च तस्याः नगरेषु च निवसति स्म।
सर्वेषु नगरेषु च अर्नोन्-तटेषु त्रीणि
शतवर्षाणि? तस्माद् युष्माभिः तानि कस्मात् कालान्तरे न पुनः प्राप्ताः?
11:27 अतः अहं भवतः विरुद्धं पापं न कृतवान्, किन्तु त्वं मां युद्धाय दुष्कृतं करोषि
मम विरुद्धं, अद्य न्यायाधीशः परमेश्वरः अस्य सन्तानानां मध्ये न्यायाधीशः भवतु
इस्राएलः अम्मोनसन्ततिः च।
11:28 तथापि अम्मोनसन्ततिराजा तत् वचनं न श्रुतवान्
यप्ताहस्य यत् सः तस्मै प्रेषितवान्।
11:29 ततः परमेश् वरस् य आत् मा यप् तस् य उपरि आगत्य सः पारं गतः
गिलियदं मनश्शे च गिलादस्य मिस्पानगरं मिस्पातः च अतिक्रान्तवन्तः
सः गिलियादस्य अम्मोनसन्ततिं प्रति गतः।
11:30 यप्ताहः परमेश्वराय प्रतिज्ञां कृत्वा अवदत्, “यदि त्वं बहिः गच्छसि।”
अम्मोनसन्ततिं मम हस्ते न प्रयच्छतु।
11:31 तदा भविष्यति यत् मम गृहस्य द्वारेभ्यः यत् किमपि निर्गच्छति
मां मिलितुं, यदा अहं अम्मोनसन्ततिभ्यः शान्तिपूर्वकं प्रत्यागच्छामि, तदा करिष्यामि
अवश्यं भगवतः भवन्तु, अहं तत् होमबलिरूपेण समर्पयिष्यामि।
11:32 ततः यप्ताहः अम्मोनसन्ततिं प्रति युद्धं कर्तुं गतः
ते; परमेश् वरः तान् स्वहस्ते समर्पितवान्।
11:33 सः तान् अरोएरतः यावत् त्वं मिन्नीथं न आगमिष्यसि तावत् यावत् तान् आहतवान्
विंशति नगराणि, द्राक्षाक्षेत्रस्य समतलं यावत्, अतीव महता सह
वधः । एवं अम्मोनस्य सन्तानाः बालकानां पुरतः वशीकृताः अभवन्
इजरायलस्य ।
11:34 यप्ताहः मिस्पानगरं स्वगृहम् आगत्य तस्य कन्याम् अपश्यत्
ध्वनिना नृत्यैः च तं मिलितुं निर्गतवती, सा च तस्य एकमात्रः आसीत्
बालः; तस्याः पार्श्वे तस्य न पुत्रः, न च कन्या आसीत्।
11:35 तदा सः तां दृष्ट्वा स्ववस्त्राणि विदारितवान्,...
उवाच हा, मम पुत्री! त्वं मां बहु नीचम् आनयसि, त्वं च एकः असि
ये मां पीडयन्ति, तेषां मुखं मया परमेश् वरं प्रति उद्घाटितम्, अहं च
पुनः गन्तुं न शक्नोति।
11:36 सा तं अवदत्, “पिता, यदि त्वं मुखं उद्घाटितवान्
प्रभो, यथा तव मुखात् निर्गतं तथैव मयि कुरु;
यतः परमेश् वरः तव शत्रुणां प्रतिशोधं कृतवान् ।
अम्मोनस्य सन्तानानां अपि।
11:37 सा पितरं अवदत्, “एतत् मम कृते भवतु
एकः मासद्वयं यथा अहं पर्वतानाम् उपरि अधः च गच्छामि, तथा च
मम कुमारित्वं शोचतु, अहं मम सहचराः च।
11:38 सः च अवदत् गच्छतु। सः तां मासद्वयं यावत् प्रेषितवान्, सा च सह गता
तस्याः सहचराः, पर्वतानाम् उपरि तस्याः कुमारीत्वं च शोचन्।
11:39 मासद्वयस्य अन्ते सा स्वसमीपं प्रत्यागतवती
पिता, यः तया सह प्रतिज्ञानुसारं व्रतम् अकरोत्
सा न पुरुषं जानाति स्म। इस्राएलदेशे च एषा प्रथा आसीत्।
11:40 यत् इस्राएलस्य कन्याः प्रतिवर्षं शोचयितुं गच्छन्ति स्म
गिलियादी यफ्तः वर्षे चत्वारि दिनानि।