न्यायाधीशाः
10:1 अबीमेलेकस्य अनन्तरं पुआहस्य पुत्रः तोला इस्राएलस्य रक्षणार्थं उत्थितः।
दोदो पुत्रः इस्साचारस्य पुरुषः; सः च शमीरे पर्वते निवसति स्म
एफ्रायम् ।
10:2 सः त्रयोविंशतिवर्षेभ्यः इस्राएलस्य न्यायं कृत्वा मृतः, तस्मिन् दफनः च अभवत्
शमीर ।
10:3 तदनन्तरं याइर् नामकः गिलादीयः उत्थाय द्वाविंशतिः इस्राएलस्य न्यायं कृतवान्
वर्षाः।
10:4 तस्य त्रिंशत् पुत्राः आसन् ये त्रिंशत् गदगदमारूढाः आसन्, तेषां च आसीत्
त्रिंशत् नगराणि, ये अद्यपर्यन्तं हवोथजैर् इति उच्यन्ते, ये अत्र सन्ति
गिलियददेशः।
10:5 याइरः मृतः, कामोने दफनः च अभवत्।
10:6 इस्राएलस्य सन्तानाः पुनः परमेश् वरस्य दृष्टौ दुष्कृतं कृतवन्तः,...
सेवितवान् बालिमान् अष्टरोथं च सिरियादेशान् देवतान् च
सिदोनः मोआबस्य देवाः अम्मोनस्य देवाः च
पलिष्टीयानां देवताः परमेश् वरं त्यक्त्वा तस्य सेवां न कृतवन्तः।
10:7 ततः परमेश् वरस् य क्रोधः इस्राएलस् य विरुद्धं प्रचण्डः अभवत्, सः तान् विक्रीतवान्
पलिष्टीनां हस्तेषु, सन्तानानां च हस्तेषु
अम्मोन ।
10:8 तस्मिन् वर्षे ते इस्राएलस्य सन्तानं पीडयन्ति, पीडयन्ति च, अष्टादश
वर्षाणि, सर्वे इस्राएलसन्तानाः ये यरदनपारे आसन्
अमोरीजनानाम् भूमिः, या गिलाददेशे अस्ति।
10:9 अपि च अम्मोनस्य सन्तानाः यरदनदेशं पारं कृत्वा युद्धं कर्तुं गतवन्तः
यहूदा, बिन्यामीन, एप्रैम वंशस्य च विरुद्धं; अतः
इस्राएलः अतीव दुःखितः आसीत् ।
10:10 इस्राएलस्य जनाः परमेश् वरं आह्वयन्ति स्म, “वयं पापं कृतवन्तः।”
भवतः विरुद्धं, यतः वयं स्वेश्वरं त्यक्त्वा सेवां कृतवन्तः
बालिम ।
10:11 ततः परमेश् वरः इस्राएलस् य जनान् अवदत् , “किं मया युष् माकं न मोचितम्।”
मिस्रीयानां अमोरीनां च अम्मोनसन्ततिभ्यः।
पलिष्टीनां च?
10:12 सिदोनियाः अपि अमालेकीजनाः माओनीजनाः च पीडयन्ति स्म
त्वम्u200c; यूयं मां क्रन्दितवन्तः, अहं च युष्मान् तेषां हस्तात् मोचितवान्।
10:13 तथापि यूयं मां त्यक्त्वा अन्यदेवतानां सेवां कृतवन्तः, अतः अहं मोचयिष्यामि
त्वं न पुनः।
10:14 गत्वा ये देवाः चिनोषि तेषां समीपं क्रन्दतु। ते भवन्तं प्रविशन्तु
भवतः क्लेशस्य समयः।
10:15 इस्राएलस्य सन्तानाः परमेश्वरं अवदन्, “वयं पापं कृतवन्तः, त्वं कुरु।”
अस्माकं कृते यत्किमपि भवतः कृते हितं दृश्यते; अस्मान् एव मोचयतु इति प्रार्थयामः
त्वाम् अस्मिन् दिने ।
10:16 तेषां मध्ये परदेशान् विहाय परमेश्वरस्य सेवां कृतवन्तः।
तस्य आत्मा इस्राएलस्य दुःखेन दुःखितः अभवत्।
10:17 ततः अम्मोनजनाः समागत्य शिबिरं कृतवन्तः
गिलियद। इस्राएलस्य सन्तानाः समागत्य...
मिज्पेह-नगरे शिबिरं कृतवान् ।
10:18 तदा गिलियदस्य जनाः, राजकुमाराः च परस्परं अवदन्, “सः कः।”
यत् अम्मोनस्य सन्तानानां विरुद्धं युद्धं आरभेत? सः शिरः भविष्यति
गिलाददेशवासिनां सर्वेषां उपरि।