न्यायाधीशाः
9:1 यरुब्बालस्य पुत्रः अबीमेलेकः मातुः समीपं शेकेमनगरं गतः
भ्रातरः तेषां सह, गृहस्य सर्वैः परिवारैः सह च संवादं कृतवान्
मातुः पितुः इति ।
9:2 प्रार्थयामि, सर्वेषां शेकेमजनानाम् कर्णयोः वदतु, किं अस्ति
युष्माकं कृते श्रेयस्करम्, यरुब्बालस्य सर्वे पुत्राः ये सन्ति
षष्टिदश जनाः भवतः उपरि राज्यं कुर्वन्ति, अथवा सः एकः भवतः उपरि राज्यं करोति?
अहं तव अस्थि मांसं च इति अपि स्मर्यताम्।
9:3 तस्य मातुः भ्रातरः सर्वेषां पुरुषाणां कर्णयोः तस्य विषये अवदन्
शेकेम् एतानि सर्वाणि वचनानि, तेषां हृदयं अबीमेलेकस्य अनुसरणं कर्तुं प्रवृत्तम्।
यतः ते अवदन्, “सः अस्माकं भ्राता अस्ति।”
9:4 ततः ते तस्मै गृहात् षष्टिदश रजतखण्डान् दत्तवन्तः
बालबेरिथस्य, येन अबीमेलेकः व्यर्थं लघु च व्यक्तिं नियुक्तवान्, येन...
अनुसृत्य अगच्छत् ।
9:5 ततः सः ओफ्रानगरे स्वपितुः गृहं गत्वा स्वभ्रातरं हतवान्
यरुब्बालस्य पुत्राः एकशिलायां षष्टिदशजनाः आसन्।
तथापि यरुब्बालस्य कनिष्ठः पुत्रः योथामः अवशिष्टः आसीत्; कृते
सः निगूढः अभवत्।
9:6 शेकेमनगरस्य सर्वे जनाः, सर्वेषां गृहेषु च एकत्र समागताः
मिलो, गत्वा अबीमेलेकं राजानं कृतवान्, स्तम्भस्य समतलस्य समीपे
तत् शेकेमनगरे आसीत्।
9:7 यदा ते योथाम इत्यस्मै तत् कथितवन्तः तदा सः गत्वा पर्वतस्य शिखरे स्थितवान्
गेरिजिमः स्वरं उत्थाप्य क्रन्दित्वा तान् अवदत्, “शृणुत।”
हे शेकेमजनाः मम समीपं वदन्तु, येन परमेश् वरः युष् माकं वचनं शृणोति।
9:8 वृक्षाः तेषां उपरि राजानं अभिषेकं कर्तुं कदाचित् निर्गताः; इति च उचुः
जैतुनवृक्षं प्रति, त्वं अस्मासु राज्यं कुरु।”
9:9 किन्तु जैतुनवृक्षः तान् अवदत्, किं मया मम मेदः त्यक्तव्यः, येन केन
मया ते ईश्वरस्य मनुष्यस्य च सम्मानं कुर्वन्ति, वृक्षाणां उपरि पदोन्नतिं च गच्छन्ति?
9:10 ततः वृक्षाः पिप्पलीवृक्षं अवदन्, त्वं आगत्य अस्मासु राज्यं करोषि।
9:11 किन्तु पिप्पलीवृक्षः तान् अवदत्, किं मया मम माधुर्यं मम...
उत्तमं फलं, वृक्षाणां उपरि प्रचारं कर्तुं च गच्छन्ति?
9:12 तदा वृक्षाः द्राक्षाफलं अवदन्, त्वं आगत्य अस्मासु राज्यं करोषि।
9:13 तदा द्राक्षाफलः तान् अवदत्, “किं मया मम मद्यं त्यक्तव्यं यत् ईश्वरं प्रलोभयति।”
मनुष्यश्च, वृक्षाणां उपरि पदोन्नतिं च गच्छतु?
9:14 तदा सर्वे वृक्षाः काटं प्रति अवदन्, त्वं आगत्य अस्मासु राज्यं करोषि।
9:15 तदा कङ्कणः वृक्षान् अवदत्, “यदि सत्यं यूयं मां राजानं अभिषिषथ।”
त्वं तर्हि आगत्य मम छायायां विश्वासं कुरु, यदि न तर्हि अग्निः भवतु
कण्टकात् बहिः आगत्य लेबनानदेशस्य देवदारवृक्षान् भक्षयतु।
9:16 अतः यदि यूयं यथार्थतया निष्कपटतया च कृतवन्तौ
अबीमेलेक राजा यदि यूयं यरुब्बालस्य तस्य गृहस्य च सह सुव्यवहारं कृतवन्तः।
तस्य हस्तस्य यथायोग्यं च कृतवान्;
९:१७ (मम पिता भवतः कृते युद्धं कृत्वा दूरं स्वजीवनं साहसिकं कृतवान्, च...
मिद्यानस्य हस्तात् युष्मान् मुक्तवान्।
9:18 अद्य यूयं मम पितुः गृहं प्रति उत्थाय हताः
तस्य पुत्राः षष्टिदशजनाः एकस्मिन् शिलायां कृत्वा कृतवन्तः
अबीमेलेकः दासीपुत्रः शेकेमस्य पुरुषाणां राजा।
यतः सः भवतः भ्राता अस्ति;)
9:19 यदि यूयं यरुब्बालस्य तस्य च सह सत्यं निष्कपटतया च व्यवहारं कृतवन्तः
गृहे अद्य, तर्हि यूयं अबीमेलेकेन आनन्दं कुर्वन्तु, सः अपि आनन्दं कुर्वन्तु
त्वयि : १.
9:20 किन्तु यदि न तर्हि अबीमेलेकात् अग्निः निर्गत्य तस्य पुरुषान् भक्षयतु
शेकेम्, मिलो गृहं च; अग्निः च निष्क्रान्तः भवतु इति
शेकेम्, मिलो गृहात् च अबीमेलेकं भक्षयन्तु।
9:21 ततः योथामः पलायितः भूत्वा बीरनगरं गत्वा तत्र निवसति स्म यतः
भ्रातुः अबीमेलेकस्य भयम्।
9:22 अबीमेलेकः इस्राएलस्य उपरि वर्षत्रयं राज्यं कृतवान्।
9:23 ततः परमेश् वरः अबीमेलेकस्य शेकेमनगरस्य च मध्ये दुष्टात्मानं प्रेषितवान्।
शेकेमनगरस्य जनाः अबीमेलेकं प्रति विश्वासघातं कृतवन्तः।
9:24 यरुब्बालस्य षष्टिदशपुत्रेषु यत् क्रूरता कृता तत् प्रबलं भवतु
आगच्छन्तु, तेषां रक्तं तेषां भ्रातुः अबीमेलेकस्य उपरि निक्षिप्तं भवतु, यः हतवान्
ते; शेकेमनगरस्य जनानां उपरि च ये तस्य वधे साहाय्यं कृतवन्तः
भ्रातरः ।
9:25 शेकेमनगरस्य जनाः तस्य उपरि शयनं कृतवन्तः
पर्वताः, तेन तत्मार्गेण आगतं सर्वं तेषां कृते लुण्ठितवन्तः, तत् च
अबीमेलेकं कथितम्।
9:26 एबेदस्य पुत्रः गालः भ्रातृभिः सह आगत्य तत्र गतः
शेकेम: शेकेमनगरस्य जनाः तस्मिन् विश्वासं कृतवन्तः।
9:27 ते क्षेत्रेषु निर्गत्य स्वस्य द्राक्षाक्षेत्राणि सङ्गृह्य...
द्राक्षाफलं मन्दं कृत्वा तेषां देवस्य गृहं प्रविशति।
खादन् पिबन् च अबीमेलेकं शापं दत्तवान्।
9:28 एबेदस्य पुत्रः गालः अवदत्, “कोऽ अबीमेलेकः, को शेकेमः च।
यत् वयं तस्य सेवां कुर्मः? किं सः यरुब्बालस्य पुत्रः नास्ति? ज़बुलं च तस्य
अधिकारी ? शेकेमस्य पितुः हामोरस्य पुरुषाणां सेवां कुरु, यतः वयं किमर्थं करिष्यामः
तस्य सेवां कुर्वन्तु?
9:29 ईश्वरस्य च इच्छा अस्ति यत् एते जनाः मम हस्ते स्युः! तदा अहं निष्कासयिष्यामि स्म
अबिमेलेकः । सः अबीमेलेकम् अवदत्, “तव सैन्यं वर्धय, निर्गच्छ।”
9:30 यदा नगराध्यक्षः ज़बुलः गालस्य पुत्रस्य वचनं श्रुतवान्
एबेद्, तस्य क्रोधः प्रज्वलितः आसीत्।
9:31 ततः सः अबीमेलेकस्य समीपं गुप्तरूपेण दूतान् प्रेषितवान् यत् पश्यतु गालः
एबेदस्य पुत्रः तस्य भ्रातृभिः सह शेकेमनगरम् आगच्छतु; तथा, पश्य, ते
तव विरुद्धं नगरं दुर्गं कुरु।
9:32 अतः त्वं रात्रौ उत्थाय त्वं च त्वया सह स्थिताः जनाः च
क्षेत्रे प्रतीक्षमाणाः भवन्तु :
९:३३ भविष्यति च प्रातःकाले सूर्योदयमात्रेण त्वं
प्रातः उत्थाय नगरं प्रविशति, पश्यत, यदा सः च
तेन सह ये जनाः त्वां विरुद्धं निर्गच्छन्ति, तदा त्वं तत् कर्तुं शक्नोषि।”
तान् यथा निमित्तं प्राप्स्यसि।
9:34 अबीमेलेकः तस्य सह स्थिताः सर्वे जनाः च रात्रौ उत्थितः।
ते चतुःसमुच्चयेन शेकेमस्य विरुद्धं प्रतीक्षां कृतवन्तः।
9:35 ततः एबेदस्य पुत्रः गालः निर्गत्य द्वारस्य प्रवेशद्वारे स्थितवान्
नगरस्य अबीमेलकः तस्य सह स्थिताः जनाः च उत्थितः।
प्रतीक्षायां शयनात् ।
9:36 गालः जनान् दृष्ट्वा ज़बुलं अवदत्, पश्य, तत्र आगच्छतु
पर्वतशिखरात् अधः जनाः। ततः ज़बुलः तम् अवदत् , “त्वं।”
पश्यति शैलानां छायां पुरुष इव।
9:37 गालः पुनः उक्तवान्, पश्यतु मध्यतः जनाः अवतरन्ति
भूमिः, अन्यः च समूहः मेओनिमस्य समतलस्य समीपे आगच्छति।
9:38 तदा ज़बुलः तम् अवदत्, “कुतः इदानीं तव मुखं यत् त्वया उक्तम्।
अबीमेलेकः कोऽस्ति यत् वयं तस्य सेवां कुर्मः? किं न एषः जनः यत्
त्वया अवहेलितः? बहिः गच्छतु, अहम् अधुना प्रार्थयामि, तेषां सह युद्धं च कुर्वन्तु।
9:39 गालः शेकेमनगरस्य पुरतः निर्गत्य अबीमेलेकेन सह युद्धं कृतवान्।
9:40 अबीमेलेकः तं अनुधावति स्म, सः तस्य पुरतः पलायितवान्, बहवः च आसन्
उत्क्षिप्ताः क्षतिग्रस्ताः च द्वारप्रवेशपर्यन्तम्।
9:41 अबीमेलेकः अरुमानगरे निवसति स्म, ततः ज़बुलः गालं तस्य च बहिः निष्कासितवान्
भ्रातरः, ते शेकेमनगरे न निवसन्ति।
9:42 परेण दिने जनाः निर्गताः
क्षेत्रम्u200c; ते अबीमेलेकम् अवदन्।
9:43 ततः सः जनान् आदाय त्रयः समूहाः विभज्य स्थापितवान्
क्षेत्रे प्रतीक्ष्य पश्यन् जनाः बहिः आगताः
नगरात् बहिः; ततः सः तान् प्रति उत्थाय तान् आहतवान्।
9:44 अबीमेलेकः तस्य सह स्थितः समूहः च अग्रे त्वरितम् आगत्य...
नगरद्वारप्रवेशे स्थिताः, अन्ये द्वे च
क्षेत्रे ये जनाः आसन् तेषां सर्वेषां उपरि सङ्घाः धावित्वा हन्ति स्म
ते।
9:45 अबीमेलेकः तत् सर्वं दिवसं नगरेण सह युद्धं कृतवान्; स च गृहीतवान्
नगरं तत्र स्थितान् जनान् हत्वा नगरं ताडयन्
लवणेन रोपितवान् ।
9:46 शेकेमगोपुरस्य सर्वे जनाः तत् श्रुत्वा प्रविष्टवन्तः
बेरिथदेवस्य गृहस्य एकस्मिन् धारणे।
9:47 अबीमेलेकं कथितं यत् शेकेमगोपुरस्य सर्वे जनाः सन्ति
समागताः ।
9:48 अबीमेलेकः तं सलमोनपर्वतं प्रति गतः, सः सर्वैः जनैः सह यत्...
तस्य सह आसन्; अबीमेलेकः परशुं हस्ते गृहीत्वा क
वृक्षाभ्यां शाखाः गृहीत्वा तं स्कन्धे निधाय उक्तवान्
तेन सह ये प्रजाः आसन्, तद् यूयं मां यत् कुर्वन् दृष्टवन्तः, तत् शीघ्रं कुरुत।
यथा मया कृतं तथा कुरु।
9:49 सर्वे जनाः तथैव प्रत्येकं स्वशाखां छित्त्वा अनुसृत्य गच्छन्ति स्म
अबीमेलेकः तान् गृहे निक्षिप्य तेषु धारं अग्निम् अयच्छत्;
येन शेकेमगोपुरस्य सर्वे जनाः अपि प्रायः सहस्रं जनाः मृताः
स्त्रीपुरुषाः ।
9:50 ततः अबीमेलेकः थेबेजनगरं गत्वा थेबेजविरुद्धं शिबिरं कृत्वा तत् गृहीतवान्।
9:51 किन्तु नगरस्य अन्तः एकः दृढः गोपुरः आसीत्, तत्र सर्वे पलायिताः
स्त्रीपुरुषाः सर्वे च नगरस्य, तेभ्यः पिधाय, गट् च
तान् गोपुरस्य शिखरपर्यन्तम्।
9:52 अबीमेलेकः गोपुरम् आगत्य तस्य विरुद्धं युद्धं कृत्वा कठिनतया गतः
गोपुरस्य द्वारं यावत् अग्निना दहनार्थम्।
9:53 ततः काचित् महिला अबीमेलेकस्य शिरसि चक्कीशिलाखण्डं क्षिप्तवती।
सर्वे च तस्य कपालं भङ्गयितुं।
9:54 ततः सः त्वरया तम् युवकं स्वकवचधारकं आहूय अवदत्
तस्मै वद, खड्गं आकृष्य मां मारय, यत् मनुष्याः मां स्त्री इति न वदन्ति
तं मारितवान्। तस्य युवकः तं क्षिप्तवान्, सः मृतः।
9:55 इस्राएलस्य जनाः अबीमेलेकं मृतं दृष्ट्वा प्रस्थिताः
प्रत्येकं मनुष्यः स्वस्थानं प्रति।
9:56 एवं परमेश् वरः अबीमेलेकस्य दुष्कृतं प्रतिपादितवान्, यत् सः स्वस्य कृते अकरोत्
पिता, सप्ततिभ्रातृणां वधं कुर्वन्।
9:57 परमेश् वरः शेकेम-जनानाम् सर्वान् दुष्कृतान् तेषां शिरसि प्रदातवान्।
तेषां उपरि यरुब्बालपुत्रस्य योथामस्य शापः आगतः।