न्यायाधीशाः
8:1 ततः एप्रैमजनाः तम् अवदन्, त्वया अस्मान् किमर्थम् एवं सेवितम्, तत्
त्वया अस्मान् न आहूतवान् यदा त्वं मिद्यानीभिः सह युद्धं कर्तुं गतः?
ते च तस्य तीक्ष्णतया ताडयन्ति स्म।
8:2 ततः सः तान् अवदत्, “भवद्भिः सह मया इदानीं किं कृतम्? न भवति
एप्रैमस्य द्राक्षाफलस्य संग्रहणं वृद्धेः अपेक्षया श्रेष्ठम्
अबीएजर ?
8:3 परमेश् वरः मिद्यान-राजकुमारान् ओरेब-जीबान् च युष् माकं हस्ते समर्पितवान्।
भवतः अपेक्षया च किं कर्तुं समर्थः अभवम्? तदा तेषां क्रोधः आसीत्
तं प्रति शमितवान्, यदा सः तत् उक्तवान्।
8:4 गिदोनः यरदनदेशम् आगत्य सः त्रिशतैः सह अतिक्रान्तवान्
ये जनाः तेन सह आसन्, ते मूर्च्छिताः, तथापि तान् अनुसृत्य।
8:5 ततः सः सुक्कोथ-नगरस्य पुरुषान् अवदत्, “प्रार्थयामि, रोटिकान् ददातु।”
ये जनाः मम अनुसरणं कुर्वन्ति, तेभ्यः; ते हि ते क्षीणाः सन्ति, अहं च अनुसृत्य गच्छामि
मिद्यानराजानाम् जेबाहस्य सलमुन्नायाः च पश्चात्।
8:6 ततः सुक्कोतस्य राजपुत्राः अवदन्, “अधुना जबाहस्य सलमुन्नायाः च हस्ताः सन्ति।”
तव हस्ते वयं तव सेनायाः रोटिकां दास्यामः?
8:7 तदा गिदोनः अवदत्, “अतः यदा परमेश् वरः जेबां मोचयति तदा...
ज़ाल्मुन्ना मम हस्ते, तदा अहं तव मांसं विदारयिष्यामि कण्टकैः
प्रान्तरं च कण्डूभिः सह।
8:8 ततः सः पेनुएलनगरं गत्वा तान् एवम् उक्तवान्
सुक्कोतस्य जनाः यथा उत्तरं दत्तवन्तः, तथैव पेनुएल-नगरस्य जनाः तस्मै उत्तरं दत्तवन्तः।
8:9 सः पेनुएलनगरस्य पुरुषान् अपि अवदत्, “यदा अहं पुनः प्रविशामि।”
शान्तिः, अहम् एतत् गोपुरं भङ्गयिष्यामि।
8:10 जबाहः सलमुन्ना च कार्कोरनगरे तेषां सेनाभिः सह प्रायः आसन्
पञ्चदश सहस्राणि पुरुषाः, सर्वे ये सर्वे गणानाम् अवशिष्टाः आसन्
पूर्वस्य सन्तानाः, यतः तत्र शतं विंशतिसहस्राणि जनाः पतितवन्तः
यत् खड्गं आकर्षितवान्।
8:11 ततः गिदोनः पूर्वदिशि तंबूनिवसतां मार्गेण गतः
नोबः जोगबेहः च गणं प्रहृत्य गणः सुरक्षितः आसीत्।
8:12 यदा जबाहः सलमुन्ना च पलायितवन्तौ तदा सः तान् अनुसृत्य गृहीतवान्
मिद्यानराजद्वयं जेबाहः सलमुन्ना च सर्वान् गणान् विचलितवन्तौ।
8:13 ततः सूर्योदयात् पूर्वं योआशस्य पुत्रः गिदोनः युद्धात् प्रत्यागतवान्।
8:14 ततः सुक्कोतस्य युवकं गृहीत्वा तं पृष्टवान्
सः सुक्कोतस्य नृपान् तस्य वृद्धान् च कथितवान्।
त्रिसप्तदश पुरुषाः अपि।
8:15 ततः सः सुक्कोतस्य पुरुषाणां समीपम् आगत्य अवदत्, “पश्यतु जेबाहः
जल्मुन्ना, यया यूयं मां निन्दितवन्तः, “जेबहस्य हस्ताः सन्ति।”
तव पुरुषाणां कृते वयं रोटिकां दास्यामः इति तव हस्ते ज़ल्मुन्ना अस्ति
ये श्रान्ताः सन्ति?
8:16 ततः सः नगरस्य वृद्धान्, प्रान्तरकण्टकान् च गृहीतवान्
briers, तेषां सह सः सुक्कोथस्य पुरुषान् उपदिशति स्म।
8:17 ततः सः पेनुएलस्य गोपुरं ताडयित्वा नगरस्य पुरुषान् मारितवान्।
8:18 तदा सः जेबां सलमुन्नां च अवदत्, “के केदृशाः जनाः आसन्
यूयं ताबोरे हतवन्तः? ते प्रत्युवाच, यथा त्वं यथा असि, तथैव ते अपि आसन्; प्रत्येकं
राज्ञः सन्तानसदृशः आसीत् ।
8:19 सः अवदत्, ते मम मातुः पुत्राः अपि मम भ्रातरः आसन्
प्रभुः जीवति, यदि यूयं तान् जीवितान् उद्धारयथ, अहं युष्मान् न वधिष्यामि।
8:20 ततः सः प्रथमजातं येथेरं अवदत्, “उत्तिष्ठत, तान् हन्तु।” किन्तु यौवनम्
खड्गं न आकर्षितवान्, यतः सः यौवनः एव आसीत्, तस्मात् सः भयम् अनुभवति स्म।
8:21 ततः जेबा सलमुन्ना च अवदताम्, उत्तिष्ठ त्वं अस्मान् उपरि पततु, यतः यथा...
मनुष्यः अस्ति, तथैव तस्य बलम्। गिदोनः उत्थाय जेबां च हतवान्
ज़ाल्मुन्ना, तेषां उष्ट्रकण्ठेषु ये अलङ्काराः आसन्, तान् अपहृत्य।
8:22 तदा इस्राएलजनाः गिदोनम् अवदन्, त्वम् अस्माकं शासनं कुरु।
तव पुत्रः, तव पुत्रस्य पुत्रः अपि, त्वया अस्मान् मोचितम्
मिद्यानस्य हस्तः।
8:23 गिदोनः तान् अवदत्, “अहं युष्मान् न शासिष्यामि, न च मम।”
पुत्रः भवतः उपरि शासनं कुरु, परमेश् वरः भवतः उपरि शासनं करिष्यति।
8:24 गिदोनः तान् अवदत्, “अहं युष्माकं याचनां इच्छामि यत् यूयं
प्रत्येकं पुरुषं मम शिकारस्य कुण्डलानि दास्यति स्म। (तेषां हि सुवर्णम् आसीत्
कुण्डलानि, यतः ते इश्माएलाः आसन्।)
8:25 ते प्रत्युवाच, वयं तान् स्वेच्छया दास्यामः। ते च प्रसरन्ति क
वस्त्रं तस्मिन् प्रत्येकं जनः स्वस्य शिकारस्य कुण्डलानि निक्षिप्तवान्।
8:26 तस्य च सुवर्णकुण्डलस्य भारः सहस्रम् आसीत्
सप्तशतानि च सुवर्णानि; अलङ्कारस्य पार्श्वे, कालरात्रिणां च, तथा
बैंगनीवस्त्रं यत् मिद्यानराजानाम् उपरि, शृङ्खलानां पार्श्वे च आसीत्
ये तेषां उष्ट्रकण्ठेषु आसन्।
8:27 ततः गिदोनः तस्य एफोडं कृत्वा स्वनगरे स्थापितवान्
ओफ्रा, ततः सर्वे इस्राएलाः तस्य पश्चात् वेश्यावृत्तिं कृत्वा तत्र गतवन्तः
गिदोनस्य तस्य गृहस्य च जालम् अभवत्।
8:28 एवं मिद्यानः इस्राएलसन्ततिषु वशीकृतः, येन ते
न पुनः शिरः उत्थापिताः। देशश्च चत्वारिंशत् शान्तता आसीत्
वर्षाणि गिदोनस्य काले।
8:29 ततः योआशस्य पुत्रः यरुब्बालः गत्वा स्वगृहे निवसति स्म।
8:30 गिदोनस्य शरीरात् षष्टिदश पुत्राः अभवन्, यतः तस्य जातः
अनेकाः भार्याः।
8:31 तस्य उपपत्न्यः शेकेमनगरे आसीत्, सा अपि तस्मै पुत्रं जनयति स्म, यस्य...
नाम सः अबीमेलेकम् आहूतवान्।
8:32 ततः योआशस्य पुत्रः गिदोनः सुवृद्धावस्थायां मृतः, ततः सः दफनः अभवत्
तस्य पितुः योआशस्य समाधिः, अबीएज्रीजनानाम् ओफ्रानगरे।
8:33 गिदोनस्य मृतमात्रेण तस्य सन्तानाः
इस्राएलः पुनः व्यावृत्तः, बालमस्य पश्चात् वेश्याम् अकरोत्, अकरोत् च
बालबेरिथः तेषां देवः।
8:34 इस्राएलस्य सन्तानाः स्वपरमेश् वरं न स्मरन्ति स्म, यस्य आसीत्
सर्व्वतः शत्रुणां हस्तात् तान् मुक्तवान्।
8:35 ते यरुब्बालस्य गृहे गिदोनस्य प्रति दयां न कृतवन्तः।
यथा तेन इस्राएलस्य समक्षं यत् सद्भावं दर्शितम्।