न्यायाधीशाः
7:1 ततः यरुब्बालः गिदोनः, तस्य सङ्गमे ये जनाः आसन्।
प्रातः उत्थाय हारोदस्य कूपस्य पार्श्वे निक्षिप्तवान्, येन गणः...
मिद्यानीजनाः तेषां उत्तरदिशि मोरे पर्वतस्य समीपे इ.स
उपत्यकम् ।
7:2 ततः परमेश् वरः गिदोनं अवदत्, “भवता सह ये जनाः सन्ति ते अपि सन्ति।”
मम कृते बहवः मिद्यानीजनानाम् हस्ते दास्यामि, मा भूत् इस्राएलः प्रशंसति
स्वहस्तेन मां तारितवान् इति वदन् मम विरुद्धं।
7:3 अतः अधुना गत्वा जनानां कर्णयोः वदतु।
यः भीतः भयभीतः स प्रत्यागत्य प्राक् प्रयातु
गिलियद पर्वतः । ततः प्रजाः द्वाविंशतिसहस्राणि पुनः आगताः;
तत्र च दशसहस्राणि अवशिष्टानि।
7:4 ततः परमेश् वरः गिदोनं अवदत्, “जनाः अद्यापि बहु सन्ति; तान् आनयतु
जलं यावत् अधः गत्वा तत्र तव कृते तान् परीक्षिष्यामि, तत् भविष्यति
भवतु, यस्य त्वां वदामि, एषः त्वया सह गमिष्यति, स एव
त्वया सह गमिष्यति; यस्य च त्वां वदामि, एतत् न गमिष्यति
त्वया सह स एव न गमिष्यति।
7:5 ततः सः जनान् जले अवतारितवान्, ततः परमेश् वरः अवदत्
गिदोनः, यः कश्चित् जिह्वाया जलं श्वः इव लपयति
लप्पेति, तं त्वं स्वयमेव स्थापयिष्यसि; तथैव प्रणामं कुर्वन् सर्वः
जानुभ्यां अधः पातुं।
7:6 ये जनाः मुखं प्रति हस्तं स्थापयन्ति, तेषां संख्या।
त्रयः शताः जनाः आसन्, किन्तु शेषाः सर्वे प्रणामं कृतवन्तः
तेषां जानुनि जलं पिबितुं।
7:7 ततः परमेश् वरः गिदोनं अवदत् , “अलपं कुर्वतां त्रिशतैः पुरुषैः इच् छति।”
अहं त्वां तारयामि, मिद्यानीजनान् तव हस्ते समर्पयामि, सर्वे च
अन्ये जनाः प्रत्येकं मनुष्यः स्वस्थानं गच्छन्ति।
7:8 अतः जनाः स्वहस्ते भोजनं, तुरङ्गं च गृहीतवन्तः, सः च
शेषं सर्वे इस्राएलं प्रत्येकं स्वतंबूं प्रति प्रेषयित्वा तान् धारयन्ति स्म
त्रयः शताः पुरुषाः, तस्य अधः मिद्यानस्य सेना द्रोणिकायां आसीत्।
7:9 तस्मिन् एव रात्रौ परमेश् वरः तम् अवदत् , उत्तिष्ठ ।
त्वां गणस्य समीपं गच्छ; यतः मया तव हस्ते समर्पितम्।
7:10 किन्तु यदि त्वं अधः गन्तुं भीताः तर्हि त्वं स्वसेवकेन फुरा सह अधः गच्छसि
निमन्त्रकः:
7:11 तेषां वचनं त्वं श्रोष्यसि; पश्चात् तव हस्ताः भविष्यन्ति
गणं प्रति अवतरितुं दृढः अभवत्। ततः सः फुरा सह स्वस्य अधः गतः
दासः बहिः सशस्त्रपुरुषाणां गणे स्थितानां।
7:12 मिद्यानीयाः अमालेकीयाः च पूर्वस्य सर्वे सन्तानाः च
द्रोणिकायां टिड्डी इव बहुभिः सह शयितवान्; तेषां च
उष्ट्राः असंख्याताः आसन्, यथा समुद्रपार्श्वे वालुकायाः बहुलता।
7:13 यदा गिदोनः आगतः, तदा एकः पुरुषः स्वप्नं कथयति स्म
तस्य सहचरः अवदत्, पश्य, अहं स्वप्नं स्वप्नं दृष्टवान्, पश्य, पिष्टकं च
यवरोटिका मिद्यानस्य सेनायां पतित्वा तंबूं प्रति आगत्य
तत् पतितं इति प्रहारं कृत्वा तंबूः पार्श्वे स्थितम् इति विपर्ययितवान्।
7:14 तस्य सहचरः प्रत्युवाच, एतत् खड्गं विना अन्यत् किमपि नास्ति
इस्राएलदेशीयः योआशस्य पुत्रः गिदोनः, यतः परमेश्वरः तस्य हस्ते अस्ति
मिडियान्, सर्वान् गणान् च प्रसवम् अकरोत्।
7:15 तदा एवम् अभवत् यदा गिदोनः स्वप्नस्य कथनं श्रुत्वा...
तस्य व्याख्या, यत् सः पूजयित्वा गणं प्रति प्रत्यागतवान्
इस्राएलस्य च उक्तवान्, उत्तिष्ठ; यतः परमेश् वरः युष् माकं हस्ते समर्पितवान्
मिद्यानस्य गणः।
7:16 ततः सः त्रिशतं पुरुषान् त्रयः समूहान् विभज्य क
प्रत्येकस्य हस्ते तुरही, शून्यकुम्भैः, अन्तः दीपैः च
पिचराः ।
7:17 ततः सः तान् अवदत्, मां पश्यन्तु, तथैव कुर्वन्तु, पश्यन्तु, यदा अहं
शिबिरस्य बहिः आगच्छन्तु, यथा अहं करोमि, तथैव यूयं भविष्यथ
करोतु।
7:18 यदा अहं तुरहीना वादयामि, अहं च सर्वे मया सह सन्ति, तदा यूयं वादयतु
तुरङ्गाः अपि सर्वेषु शिबिरेषु सर्वेषु पार्श्वेषु वदन्ति, खड्गस्य
प्रभुः, गिदोनस्य च।
7:19 तदा गिदोनः तस्य सह ये शतजनाः च बहिः आगतवन्तः
मध्यप्रहरणस्य आरम्भे शिबिरस्य; तेषां च केवलं नवीनम् आसीत्
प्रहरं स्थापयन्तु, ते तुरङ्गं वादयन्ति स्म, कलशान् च भञ्जयन्ति स्म यत्
तेषां हस्तेषु आसन्।
7:20 ततः त्रयः दलाः तुरहीन् वादयन्ति स्म, कलशान् च भग्नवन्तः,...
वामहस्तेषु दीपान् दक्षिणहस्तेषु तुरङ्गं च धारयन्ति स्म
हस्तौ फूत्कर्तुं, ते च क्रन्दन्ति स्म, भगवतः खड्गः, खड्गः च
गिडियनः ।
7:21 ते प्रत्येकं शिबिरस्य परितः स्वस्थाने स्थितवन्तः। सर्वे च
गणः धावित्वा रोदिति स्म, पलायितवान् च।
7:22 ततः त्रयः शताः तुरङ्गाः वादयन्ति स्म, परमेश्वरः प्रत्येकस्य तुरङ्गं स्थापयति स्म
खड्गः स्वसहचरस्य विरुद्धं सर्वेषु गणेषु अपि, गणस्य च
पलायितवान् जेरेरातस्य बेथशीत्तं, हाबिलमेहोलासीमां च यावत्
तब्बथः ।
7:23 इस्राएलस्य जनाः नप्तालीतः समागताः,...
आशेरतः, सर्वेभ्यः मनश्शेभ्यः च मिद्यानीजनानाम् अनुसरणं कृतवान्।
7:24 ततः गिदोनः सर्वेषु एफ्राइमपर्वतेषु दूतान् प्रेषितवान् यत् आगच्छतु
मिद्यानीनां विरुद्धं अधः गत्वा तेषां पुरतः जलं गृहाण
बेथबरा, जॉर्डन च। ततः एप्रैमजनाः सर्वे सङ्गृहीताः
मिलित्वा बेतबरा-यॉर्डन्-नगरं यावत् जलं गृहीतवन्तः।
7:25 ततः ते मिद्यानीजनानाम् ओरेबः ज़ीबः च द्वौ प्रधानौ गृहीतवन्तौ। ते च
ओरेबं शिलायां ओरेबं मारितवन्तः, ज़ीबं च मद्यकुण्डे मारितवन्तः
ज़ीबः मिद्यानस्य अनुसरणं कृत्वा ओरेबस्य ज़ीबस्य च शिरः आनयत्
गिदोनः परे पार्श्वे जोर्डन्।