न्यायाधीशाः
6:1 इस्राएलस्य सन्तानाः परमेश् वरस्य दृष्टौ दुष्कृतं कृतवन्तः, ततः परं...
परमेश् वरः तान् सप्तवर्षान् मिद्यानस् य हस्ते समर्पितवान्।
6:2 ततः मिद्यानस्य हस्तः इस्राएलस्य विरुद्धं प्रबलः अभवत्, यतः च...
मिद्यानीजनाः इस्राएलस्य सन्तानाः तान् गुहां कृतवन्तः ये देशे सन्ति
पर्वताः, गुहाश्च, दुर्गाः च।
6:3 तथा च यदा इस्राएलः वपितवान् तदा मिद्यानीजनाः उपरि आगत्य...
अमालेकीजनाः पूर्वसन्ततिः च ते अपि उपरि आगतवन्तः
ते;
6:4 तेषां विरुद्धं शिबिरं कृत्वा पृथिव्याः वृद्धिं नाशयन्ति स्म।
यावत् त्वं गाजानगरम् आगत्य इस्राएलस्य कृते पोषणं न त्यक्तवान्, न च
मेषो न वृषो न गदः।
6:5 यतः ते स्वपशुभिः तंबूभिः च सह आगच्छन्ति स्म, ते च इव आगतवन्तः
टिड्डिकाः बहुलतायाः कृते; यतः ते उष्ट्रौ च बहिः आस्ताम्
संख्या: ते च तस्य नाशार्थं भूमिं प्रविष्टवन्तः।
6:6 इस्राएलः मिद्यानीजनानाम् कारणात् बहु दरिद्रः अभवत्; तथा
इस्राएलस्य सन्तानाः परमेश् वरं आह्वयन्ति स्म।
6:7 तदा इस्राएलस्य सन्तानाः परमेश् वरं आह्वयन्ति स्म
मिद्यानीजनानाम् कारणात्, २.
6:8 यत् परमेश् वरः इस्राएल-सन्ततिभ्यः एकं भविष्यद्वादिनं प्रेषितवान्, यः अवदत्
तेभ्यः कथयतु, “इस्राएलस्य परमेश् वरः परमेश् वरः युष् माकं नगरात् उत्थापितवान्।”
मिस्रदेशः, युष्मान् च दासगृहात् बहिः आनयत्;
6:9 अहं युष्मान् मिस्रदेशीयानां हस्तात् मुक्तवान्
त्वां पीडयन्तः सर्वेषां हस्तः, पुरतः तान् निष्कास्य च
तेषां भूमिं भवद्भ्यः दत्तवान्;
6:10 अहं युष्मान् अवदम्, अहं युष्माकं परमेश् वरः अस्मि। मा भयातु देवानाम्
अमोरीजनाः, येषां देशे यूयं निवसथ, किन्तु यूयं मम वाणीं न आज्ञापितवन्तः।
6:11 ततः परमेश् वरस् य एकः दूतः आगत्य एकस्य ओषकस्य अधः उपविष्टः आसीत्
ओफ्रा अबीएज्री योआशः तस्य पुत्रः गिदोनः च
गोधूमं मर्दयित्वा मद्यपानेन मिद्यानीभ्यः गोपनीयम्।
6:12 ततः परमेश् वरस् य दूतः तस्मै प्रकटितः सन् तम् अवदत् , “प्रभो।”
त्वया सह अस्ति, त्वं वीर्यवान्।
6:13 तदा गिदोनः तं अवदत्, हे भगवन्, यदि परमेश्वरः अस्माभिः सह अस्ति तर्हि किमर्थम्
किं एतत् सर्वं अस्माकं कृते अभवत् ? कुत्र च तस्य सर्वे चमत्काराः ये अस्माकं पितरः
अस्मान् अवदत्, “किं परमेश् वरः अस्मान् मिस्रदेशात् न उत्थापितवान्?” परन्तु अधुना द
परमेश् वरः अस्मान् परित्यक् तस् य हस्ते समर्पितवान्
मिद्यानीजनाः।
6:14 ततः परमेश् वरः तं दृष्ट्वा अवदत्, “अस्मिन् तव पराक्रमेण गच्छ, त्वं च।”
इस्राएलं मिद्यानीनां हस्तात् उद्धारयिष्यति, किं मया त्वां न प्रेषितम्?
6:15 सः तं अवदत्, हे भगवन्, अहं केन इस्राएलं तारयिष्यामि? पश्य, .
मनश्शे मम कुटुम्बं दरिद्रं, पितुः गृहे अहं न्यूनतमः अस्मि।
6:16 ततः परमेश् वरः तम् अवदत् , अहं भवता सह अवश्यं भविष्यामि, त्वं च करिष्यसि
एकः पुरुषः इव मिद्यानीजनानाम् आघातं कुरुत।
6:17 सः तं अवदत्, “यदि मया तव दृष्टौ अनुग्रहः प्राप्तः तर्हि दर्शयतु।”
मां चिह्नं यत् त्वं मया सह सम्भाषणं करोषि।
6:18 प्रार्थयामि, यावत् अहं भवतः समीपं आगत्य प्रजनयिष्यामि तावत् इतः मा गच्छ
मम वर्तमानं भवतः पुरतः स्थापयतु। स उवाच, अहं यावत् त्वां यावत् तिष्ठामि
पुनः आगच्छतु।
6:19 गिदोनः प्रविश्य एकं बकवासं, अखमीरीं च पिष्टान् सज्जीकृतवान्
पिष्टस्य एफाहः मांसं टोपले स्थापयित्वा शोषं क
घटं च तस्मै ओकस्य अधः बहिः आनय्य प्रस्तुतवान्।
6:20 ततः परमेश् वरस् य दूतः तम् अवदत् , “मांसम् अखमीरम् च गृहाण।”
पिष्टान् अस्मिन् शिलायां स्थापयित्वा शोषं पातयन्तु। सः च अकरोत्
अतः।
6:21 ततः परमेश् वरस् य दूतः अन्तः स्थितस्य दण्डस्य अन् तिं प्रसारितवान्
तस्य हस्तं मांसं अखमीरीं च स्पृशति स्म; तत्र च उत्थितः
शिलातः अग्निम् उत्थाप्य मांसं अखमीरीं च भक्षयति स्म
केकाः । ततः परमेश् वरस् य दूतः तस् य दृष् टात् बहिः गतः।
6:22 यदा गिदोनः परमेश्वरस्य दूतः इति ज्ञात्वा गिदोनः अवदत्।
हा हे भगवन् ईश्वर! यतः मया भगवतः दूतं सम्मुखं दृष्टम्
मुखं।
6:23 ततः परमेश् वरः तम् अवदत् , “भवतः शान्तिः भवतु। मा भैषय: त्वं न करिष्यसि
ग्लह।
6:24 ततः गिदोनः तत्र परमेश् वरस् य वेदीं निर्माय तम् आह्वयत्
यहोवाशालोमः अद्यपर्यन्तं अबीएज्रीजनानाम् ओफ्रानगरे अस्ति।
6:25 तस्मिन् एव रात्रौ परमेश् वरः तम् अवदत् , गृहाण
तव पितुः वृषभः सप्तवर्षीयः द्वितीयः वृषभः अपि।
बालस्य वेदीं पातय, यत् तव पितुः अस्ति, तत् च छिनत्
वृक्षः यत् तेन अस्ति:
6:26 अस्याः शिलाशिखरस्य उपरि भवतः परमेश्वरस्य कृते वेदीं निर्मायताम्,
आदेशितं स्थानं द्वितीयं वृषभं गृहीत्वा दग्धं समर्पयन्तु
यज्ञं वने काष्ठेन यं त्वं छिन्दसि।
6:27 ततः गिदोनः स्वसेवकानां दश पुरुषान् गृहीत्वा परमेश्वरस्य वचनं कृतवान्
तस्मै, तथा च, यतः सः स्वपितुः गृहात् भयभीतः आसीत्, तथा च
नगरस्य पुरुषाः, यत् सः दिवा कर्तुं न शक्नोति, यत् सः तत् कृतवान्
निशा।
6:28 यदा नगरस्य पुरुषाः प्रातःकाले उत्थाय पश्यतः
बालस्य वेदी पातिता, तस्य समीपस्थं वनं च छिन्नम्।
द्वितीयं वृषभं च निर्मितवेद्यां अर्पितम्।
6:29 ते परस्परं अवदन्, केन एतत् कृतम्? यदा च ते
पृष्ट्वा पृष्टवन्तः, ते अवदन्, योआशस्य पुत्रः गिदोनः एतत् कृतवान्
वस्तु।
6:30 ततः नगरस्य जनाः योआशं अवदन्, “तव पुत्रं बहिः आनय, यत् सः शक्नोति।”
मृताः, यतः सः बालस्य वेदीं पातितवान्, यतः च सः बालस्य वेदीं पातितवान्
तस्य पार्श्वे यत् वने आसीत् तत् छित्त्वा।
6:31 ततः योआशः सर्वेभ्यः तस्य विरुद्धं स्थितान् अवदत्, “किं यूयं बालस्य कृते याचनां करिष्यन्ति?
किं यूयं तं तारयिष्यथ? यः तस्य कृते याचनां करिष्यति सः वधः भवतु
प्रभातम् अस्ति चेत्, यदि सः देवः अस्ति तर्हि सः स्वस्य कृते याचनां करोतु।
यतः कश्चित् स्ववेदीं पातितवान्।
6:32 अतः तस्मिन् दिने सः तं यरुब्बाल् इति आह्वयत्, “बालः प्रार्थयतु।”
तस्य विरुद्धं यतः सः स्ववेदीं पातितवान्।
6:33 अथ सर्वे मिद्यानीयाः अमालेकीयाः पूर्वस्य च सन्तानाः
समागत्य अतिक्रम्य द्रोणिकायां निक्षिप्ताः आसन्
यज्रेल्।
6:34 किन्तु परमेश्वरस्य आत्मा गिदोनस्य उपरि आगत्य सः तुरहीं वादयति स्म। तथा
तस्य पश्चात् अबीएजरः समागतः आसीत्।
6:35 सः सर्वेषु मनश्शेषु दूतान् प्रेषितवान्। यः अपि समागतः आसीत्
तस्य पश्चात् सः आशेर-जबुलून-नगरयोः दूतान् प्रेषितवान्
नफ्ताली; ते च तान् मिलितुं उपरि आगतवन्तः।
6:36 तदा गिदोनः परमेश्वरं अवदत्, “यदि त्वं मम हस्तेन इस्राएलं उद्धारयसि, यथा त्वं
उक्तवान्, .
6:37 पश्य, अहं ऊनस्य ऊनम् तलस्य उपरि स्थापयिष्यामि; यदि च ओसः उपरि स्यात्
ऊनमात्रं, पार्श्वे सर्वेषु पृथिव्यां शुष्कं भवेत्, तदा अहं करिष्यामि
ज्ञातव्यं यत् त्वं मम हस्तेन इस्राएलं तारयिष्यसि, यथा त्वया उक्तम्।
6:38 ततः परं सः प्रातःकाले उत्थाय ऊनानि क्षिप्तवान्
एकत्र, ऊनात् ओसं विमृश्य, जलपूर्णं कटोरा।
6:39 गिदोनः परमेश्वरं अवदत्, “मम मम च विरुद्धं तव क्रोधः मा उष्णः भवतु
वक्ष्यति किन्तु एतत् एकवारं: अहं प्रार्थयामि, किन्तु एतत् एकवारं सह
ऊनम्; इदानीं केवलं ऊनस्य उपरि सर्वेषु च शुष्कं भवतु
भूमौ ओसः भवतु।
6:40 ततः परमेश् वरः तस्याः रात्रौ एवम् अकरोत् यतः सा केवलं ऊनस्य उपरि शुष्कम् आसीत्
सर्वेषु भूमौ ओसः आसीत्।