न्यायाधीशाः
5:1 तदा तस्मिन् दिने दबोरा अबीनोआमस्य पुत्रः बरकः च गायन्ति स्म।
5:2 इस्राएलस्य प्रतिशोधस्य कृते यूयं परमेश् वरस् य स्तुतिं कुरुत, यदा प्रजाः इच्छेयुः
अर्पितवन्तः ।
५:३ हे राजानः शृणुत; हे राजपुत्राः श्रोतव्यम्; अहम् अपि गास्यामि
विधाता; अहं इस्राएलस्य परमेश् वरस् य स्तुतिं गायिष्यामि।
5:4 प्रभु, यदा त्वं सेइरतः बहिः गतः, यदा त्वं निर्गतवान्
एदोमस्य क्षेत्रं पृथिवी कम्पितवती, स्वर्गः च पतितः, मेघाः
अपि जलं पातितवान् ।
5:5 पर्वताः भगवतः पुरतः द्रविताः, तत् सिनाई अपि पूर्वतः
इस्राएलस्य परमेश् वरः परमेश् वरः।
५:६ अनाथपुत्रस्य शमगरस्य काले याएलस्य काले च...
राजमार्गाः रिक्ताः आसन्, यात्रिकाः उपमार्गेण गच्छन्ति स्म ।
5:7 ग्रामवासिनः निवृत्ताः, ते इस्राएलदेशे निवृत्ताः, यावत्
अहं दबोरा उत्थितः, अहं इस्राएलदेशे माता उत्थितः।
५:८ ते नूतनान् देवान् चिनोति स्म; तदा द्वारेषु युद्धम् आसीत्: कवचः आसीत् वा
इस्राएलदेशे चत्वारिंशत्सहस्रेषु दृष्टं शूलम्?
5:9 मम हृदयं इस्राएलस्य राज्यपालानाम् प्रति वर्तते, ये आत्मनः अर्पणं कृतवन्तः
स्वेच्छया जनानां मध्ये। यूयं परमेश् वरस् य आशीषं कुरुत।
5:10 हे श्वेतगर्दमारुहाः, न्याये उपविष्टाः, गच्छन्ति च, वदन्तु
मार्गः ।
५ - ११ - ये स्थानेषु धनुर्नादात् मोच्यन्ते
जलं आकृष्य तत्र ते भगवतः धर्मकर्माणि आचरेयुः।
धर्मात्मा अपि स्वग्रामवासिनां प्रति कर्म करोति in
इस्राएलः तदा परमेश् वरस् य जनाः द्वारेषु अवतरन्ति।
5:12 जागर, जागर, दबोरा: जागर, जागर, गीतं उच्चारय: उत्तिष्ठ, बरक, च
हे अबीनोआमपुत्र, तव बन्धनं बद्धं कुरु।”
5:13 ततः सः शेषस्य आधिपत्यं कृतवान् आर्यजनानाम् उपरि
प्रजा: परमेश् वरः मां पराक्रमीणां उपरि आधिपत्यं कृतवान्।
5:14 एप्रैमतः अमालेक् विरुद्धं तेषां मूलं आसीत्। त्वां पश्चात्, २.
तव जनानां मध्ये बेन्जामिनः; मचिरतः राज्यपालाः अवतरन्ति स्म, बहिः च
जबबुलूनस्य ये लेखकस्य लेखनीं सम्पादयन्ति।
5:15 इस्साकर-राजकुमाराः दबोरा-सहिताः आसन्; इस्साचारः अपि, अपि च
बरकः - सः पदातिरूपेण उपत्यकायां प्रेषितः। रूबेनस्य विभागानां कृते
हृदयस्य महत् विचाराः आसन्।
5:16 किमर्थं मेषशालासु निवससि, तस्य क्रन्दनानि श्रोतुं
मेषाः? रूबेनस्य विभागानां कृते महती अन्वेषणं कृतम्
हृदयम्u200c।
5:17 गिलियदः यरदननद्याः परे निवसति स्म, दानः किमर्थं नावेषु स्थितवान्? आशेर
समुद्रतीरे एव स्थित्वा तस्य भङ्गेषु निवसति स्म।
5:18 जबूलूनः नफ्ताली च एकः जनः आसीत् यः स्वप्राणान् संकटं जनयति स्म
क्षेत्रस्य उच्चस्थानेषु मृत्युः।
५:१९ राजानः आगत्य युद्धं कृतवन्तः, ततः तानाखनगरे कनानराजैः सह युद्धं कृतवन्तः
मेगिद्दो-नगरस्य जलं; ते धनलाभं न गृहीतवन्तः।
५:२० ते स्वर्गात् युद्धं कृतवन्तः; नक्षत्राणि स्वमार्गेषु युद्धं कृतवन्तः
सिसेरा ।
५:२१ किशोनस्य नदी तान् अपहृतवती, सा प्राचीननदी नदी
किशोन । बलं पदाति त्वं ममात्मन् ।
५ - २२ - अथ प्रांसिङ्गैः अश्वखुराः भग्नाः आसन् इति
तेषां पराक्रमीणां प्रंसिङ्ग्स्।
5:23 यूयं मेरोजं शापयन्तु इति परमेश् वरस् य दूतः अवदत्, यूयं कटुतया शापं ददतु
तस्य निवासिनः; यतः ते भगवतः साहाय्यार्थं न आगतवन्तः, to
पराक्रमीणां विरुद्धं परमेश् वरस् य साहाय्यम्।
5:24 स्त्रियाणाम् उपरि धन्यः याएलः हेबरस्य केनीयस्य पत्नी धन्यः भविष्यति
सा तंबूस्थं स्त्रियाः उपरि भविष्यति।
5:25 सः जलं याचितवान्, सा च तस्मै क्षीरं दत्तवती; सा घृतं क
प्रभुव्यञ्जनम् ।
5:26 सा नखे हस्तं, दक्षिणहस्तं च श्रमिकाणां हस्ते स्थापयति स्म
मुद्गरः; मुद्गरेण च सिसेरां प्रहृत्य तस्य शिरः विघ्नाति स्म।
यदा सा तस्य मन्दिराणि विदारितवती, प्रहारं च कृतवती।
५:२७ तस्याः पादयोः प्रणम्य पतितः शयितः तस्याः पादयोः प्रणम्य सः
पतितः: यत्र प्रणम्य तत्र मृतः पतितः।
5:28 सिसरायाः माता एकं खिडकीं बहिः पश्यन्ती, ततः रोदिति स्म
lattice, तस्य रथः किमर्थम् एतावत् दीर्घः आगच्छति? किमर्थं स्थगयन्ति चक्राणां
तस्य रथाः?
5:29 तस्याः बुद्धिमान् स्त्रियः तां प्रत्युवाच, आम्, सा स्वस्य उत्तरं प्रत्यागच्छत्।
५:३० किं ते वेगं न कृतवन्तः ? किं ते शिकारं न विभजन्ति; प्रत्येकं पुरुषं प्रति क
कन्या वा द्वौ वा; सिसेराय गोताखोरवर्णानां शिकारः, गोताखोराणां शिकारः
सुईकार्यस्य वर्णाः, गोताखोराणां वर्णाः सुईकार्यस्य उभयतः,
लूटं गृह्णन्ति तेषां कण्ठानां कृते मिलन्ति?
5:31 अतः हे भगवन् तव सर्वे शत्रवः विनश्यन्तु, किन्तु तस्य प्रेमिणः सन्तु
यथा सूर्यः यदा सः पराक्रमेण निर्गच्छति। भूमिश्च चत्वारिंशत् विश्रामं प्राप्तवती
वर्षाः।