न्यायाधीशाः
4:1 इस्राएलस्य सन्तानाः पुनः परमेश् वरस्य दृष्टौ दुष्कृतं कृतवन्तः, यदा...
एहूदः मृतः आसीत्।
4:2 ततः परमेश् वरः तान् कनानराजस्य याबिनस्य हस्ते विक्रीतवान् यत्...
हाजोर्-नगरे राज्यं कृतवान्; यस्य गणस्य कप्तानः सिसेरा आसीत्, यः निवसति स्म
अन्यजातीयानां हरोशेथः।
4:3 इस्राएलस्य सन्तानाः परमेश्वरं आह्वयन्ति स्म, यतः तस्य नवशतानि आसन्
लोहस्य रथाः; विंशतिवर्षं च सन्तानं प्रबलतया पीडयति स्म
इजरायल् ।
4:4 ततः लापिदोतस्य पत्नी दबोरा भविष्यद्वादिनी इस्राएलस्य न्यायं कृतवती
तत्कालम् ।
4:5 सा च रामा-बेथेलयोः मध्ये दबोरा-नगरस्य ताडवृक्षस्य अधः निवसति स्म
एप्रैमपर्वते, इस्राएलस्य सन्तानाः न्यायाय तस्याः समीपम् आगतवन्तः।
4:6 ततः सा केदेश्नाफ्तालीतः अबिनोमपुत्रं बरकं आहूय प्रेषितवती।
तम् अवदत् , “गच्छ” इति इस्राएलस्य परमेश् वरः परमेश् वरः किं न आज्ञापितवान्
ताबोरं पर्वतं प्रति आकृष्य दशसहस्राणि पुरुषान् स्वेन सह गृह्यताम्
नप्ताली-जबुलून-सन्ततिः?
4:7 अहं भवतः समीपं किशोननदीं प्रति आकर्षयिष्यामि, यः सिसेरा इत्यस्य कप्तानः अस्ति
जाबिनस्य सेना, रथैः सह, तस्य जनसमूहेन च; अहं च मोचयिष्यामि
तं तव हस्ते।
4:8 तदा बरकः तां अवदत्, “यदि त्वं मया सह गन्तुं इच्छसि तर्हि अहं गमिष्यामि, किन्तु यदि
त्वं मया सह न गमिष्यसि, तदा अहं न गमिष्यामि।
4:9 सा अवदत्, अहं त्वया सह अवश्यमेव गमिष्यामि
यत् त्वं गृह्णासि तत् तव गौरवार्थं न भविष्यति; यतः परमेश् वरः विक्रीणीत
सिसेरा स्त्रियाः हस्ते। दबोरा उत्थाय बराकेन सह अगच्छत्
केदेशं प्रति ।
4:10 ततः बरकः जबूलूनं नफ्तालीं च केदेशनगरं आहूतवान्। स च दशभिः सह उपरि गतः
तस्य पादयोः सहस्रं जनान्, दबोरा च तेन सह गता।
4:11 हेबरः केनीयः, यः पितुः होबाबस्य वंशजः आसीत्
मूसाया नियमः, केनीयजनात् विच्छिन्नः सन् तंबूम् अस्थापयत्
केदेशस्य समीपे स्थितं ज़ानैमस्य मैदानं यावत्।
4:12 ततः ते सीसेराम् अवदन् यत् अबीनोमस्य पुत्रः बराकः समीपं गतः
ताबोर् पर्वतः ।
4:13 ततः सिसेरा तस्य सर्वाणि रथानि नवशतानि सङ्गृहीतवान्
लोहस्य रथाः, तेन सह ये जनाः आसन्, ते सर्वे हरोशेततः
अन्यजातीयानां किशोननद्याः यावत्।
4:14 तदा दबोरा बरकं अवदत्, “उत्तिष्ठ; यतः एषः एव दिवसः यस्मिन् परमेश् वरः
सिसेरां तव हस्ते समर्पितवान्, किं परमेश् वरः पुरतः बहिः न गतः
त्वां? ततः बरकः ताबोरपर्वतात् अवतरत्, ततः परं दशसहस्राणि जनाः
तस्य।
4:15 ततः परमेश् वरः सिसेराम्, तस्य सर्वान् रथान्, तस्य सर्वान् सेनान् च विक्षिप्तवान्।
बरकस्य पुरतः खड्गधारेण सह; यथा सिसेरा प्रकाशं कृतवान्
रथं, पादैः पलायितवान् च।
4:16 किन्तु बरकः रथान् गणान् च हरोशेतपर्यन्तं अनुसृत्य गतः
अन्यजातीयानाम्, सिसेरा-सैनिकाः सर्वाः सेनायाः धारायाम् पतिताः
खङ्ग; न च कश्चित् पुरुषः अवशिष्टः आसीत्।
4:17 तथापि सिसेरा पादैः याएलस्य भार्यायाः तंबूं प्रति पलायितवान्
हेबरः केनियः, यतः हासोरराजस्य याबिनस्य मध्ये शान्तिः आसीत्
हेबरस्य केनियस्य गृहं च।
4:18 ततः याएलः सिसेरां मिलितुं निर्गत्य तं अवदत्, “प्रभो, प्रविशतु।
मम समीपं प्रविशतु; भयं मा । यदा सः तस्याः समीपं प्रविष्टवान् तदा
तंबू, सा तं आच्छादनेन आवृतवती।
4:19 सः तां अवदत्, किञ्चित् जलं पिबितुं मम कृते ददातु। कृते
अहं तृषितः अस्मि। सा च क्षीरपुटं उद्घाट्य तस्मै पेयं दत्तवती,...
तं आच्छादितवान्।
4:20 पुनः सः तां अवदत्, तंबूद्वारे स्थित्वा भविष्यति।
यदा कश्चित् आगत्य त्वां पृच्छति, किं कश्चित् अस्ति वा इति
अत्र? यत् त्वं न वदिष्यसि।
4:21 ततः याएल हेबरस्य पत्नी तंबूस्य कीलकं गृहीत्वा मुद्गरं गृहीतवती
तस्याः हस्तः मृदुना तस्य समीपं गत्वा तस्य मन्दिरेषु कीलकं प्रहारं कृतवान्।
तं भूमौ निबद्धवान् यतः सः सुप्तः श्रान्तः च आसीत्। अतः सः
मृत।
4:22 यदा बरकः सिसेराम् अनुसृत्य गच्छति स्म, तदा याएलः तं मिलितुं निर्गतवान्,...
अब्रवीत्, आगच्छ, अहं त्वां तं पुरुषं दर्शयिष्यामि, यं त्वं अन्विष्यसि।” तथा
यदा सः तस्याः तंबूम् आगत्य सीसेरा मृतः शयितः आसीत्, नखः च अन्तः आसीत्
तस्य मन्दिराणि।
4:23 ततः परमेश् वरः तस्मिन् दिने कनानराजं याबिनं बालकानां समक्षं वशीकृतवान्
इजरायलस्य ।
4:24 इस्राएलस्य सन्तानानां हस्तः समृद्धः भूत्वा विजयी अभवत्
कनानराजः याबीनः यावत् ते कनानराजस्य याबिनस्य नाशं न कृतवन्तः।