न्यायाधीशाः
3:1 एतानि राष्ट्राणि यानि परमेश् वरः त्यक्तवान्, तेषां द्वारा इस्राएलस्य परीक्षणार्थम्।
इस्राएलस्य यावन्तः जनाः कनानदेशस्य सर्वाणि युद्धानि न जानन्ति स्म;
3:2 केवलं इस्राएलस्य वंशजाः ज्ञास्यन्ति, उपदेशं कर्तुं
ते युद्धं कुर्वन्ति, न्यूनातिन्यूनं पूर्ववत् तस्य किमपि न जानन्ति स्म;
3:3 अर्थात् पञ्च पलिष्टीनां स्वामी सर्वे कनानीजनाः च
सिदोनियाः, हिवीः च ये लेबनानपर्वते निवसन्ति स्म, पर्वतात्
बालहेर्मोनः हमथस्य प्रवेशपर्यन्तं।
3:4 तेषां माध्यमेन इस्राएलस्य परीक्षणं करणीयम् आसीत्, यत् ते इच्छन्ति वा इति ज्ञातुं
भगवतः आज्ञां शृणुत, यत् तेषां आज्ञां दत्तवान्
पितरः मूसाहस्तेन।
3:5 इस्राएलस्य सन्तानाः कनानी-हित्ती-जनानाम् मध्ये निवसन्ति स्म,...
अमोरीजनाः, पेरिजीयाः, हिवीयाः, यबूसीयाः च।
3:6 ते स्वकन्यानां भार्यारूपेण गृहीत्वा स्वस्य...
कन्याः पुत्रेभ्यः, तेषां देवानां सेवां च कुर्वन्ति स्म।
3:7 इस्राएलस्य सन्तानाः परमेश् वरस्य दृष्टौ दुष्कृतं कृतवन्तः, विस्मृतवन्तः च
तेषां परमेश् वरः परमेश् वरः बालानाम्, वनेनां च सेवां कृतवान्।
3:8 अतः परमेश् वरस् य क्रोधः इस्राएलस् य विरुद्धं उष्णः अभवत्, सः तान् विक्रीतवान्
मेसोपोटामियाराजस्य चुशानरीशथैमस्य हस्ते, बालकानां च हस्ते
इस्राएलस्य चुशानरीशथाइमस्य अष्टवर्षं सेवां कृतवान्।
3:9 यदा इस्राएलस्य सन्तानाः परमेश् वरं आह्वयन्ति स्म, तदा परमेश् वरः उत्थापितवान्
इस्राएलसन्तानानां मोचकः, यः तान् मोचितवान्, ओथनीएलः अपि
कालेबस्य अनुजस्य केनाजस्य पुत्रः।
3:10 ततः परमेश् वरस् य आत् मा तस् य उपरि आगत्य सः इस्राएलस् य न्यायं कृत्वा गतः
युद्धाय बहिः गतः, ततः परमेश् वरः मेसोपोटामियाराजं चुशनरीशथायम् उद्धारितवान्
तस्य हस्ते; तस्य हस्तः च चुशनरीशथैमस्य उपरि प्रबलः अभवत्।
३:११ चत्वारिंशत् वर्षाणि यावत् भूमिः विश्रामं प्राप्नोत्। केनाजस्य पुत्रः ओथनीएलः मृतः।
3:12 इस्राएलस्य सन्तानाः पुनः परमेश् वरस्य दृष्टौ दुष्कृतं कृतवन्तः
परमेश् वरः मोआबराजं एग्लोनं इस्राएलविरुद्धं बलं दत्तवान् यतः
ते परमेश् वरस् य समक्षे दुष् टं कृतवन् तः।
3:13 ततः सः अम्मोन-अमालेक-सन्ततिं सङ्गृह्य गतः,...
इस्राएलं प्रहृत्य तालवृक्षं नगरं गृहीतवान्।
3:14 अतः इस्राएलस्य सन्तानाः अष्टादशवर्षेभ्यः मोआबराजस्य एग्लोनस्य सेवां कृतवन्तः।
3:15 यदा इस्राएलस्य सन्तानाः परमेश् वरं आह्वयन्ति स्म तदा परमेश् वरः उत्थापितवान्
तेषां उद्धारकर्ता गेरापुत्रः एहूदः बेन्जामिनीयः पुरुषः
वामहस्तः, तेन इस्राएलस्य सन्तानाः एग्लोननगरं प्रति उपहारं प्रेषितवन्तः
मोआबस्य राजा।
3:16 किन्तु यहूदः तस्मै एकहस्तदीर्घं द्वौ धारयुक्तं खड्गं कृतवान्। तथा
सः तत् स्वस्य वस्त्रस्य अधः दक्षिणोरुस्य उपरि बन्धितवान् एव।
3:17 सः मोआबराजस्य एग्लोनस्य समीपं उपहारम् आनयत्, एग्लोनः च अतीव
स्थूलः पुरुषः ।
3:18 ततः सः उपहारं समाप्तं कृत्वा प्रेषितवान्
जनाः ये वर्तमानं उद्धृतवन्तः।
3:19 किन्तु सः स्वयम् पुनः गिलगालस्य समीपे स्थितेभ्यः खनित्रेभ्यः निवृत्तः,...
उक्तवान्, मम भवतः कृते गुप्तं कार्यं राजन्, यः अवदत्, मौनं कुरु।
तस्य पार्श्वे स्थिताः सर्वे तस्मात् बहिः निर्गताः।
3:20 यहूदः तस्य समीपम् आगतः। सः च एकस्मिन् ग्रीष्मकालीनशालायां उपविष्टः आसीत्, यत् सः
स्वस्य एव कृते आसीत् । यहूदः अवदत्, “मम परमेश् वरस् य संदेशः अस्ति।”
त्वा । स च आसनात् उत्थितः।
3:21 यहूदः वामहस्तं प्रसार्य दक्षिणतः खड्गं गृहीतवान्
ऊरुं, तस्य उदरं च निक्षिपत्।
3:22 हफ्तश्च कट्याः पश्चात् प्रविष्टवान्; मेदः च निमीलितः
कटः, यथा सः खड्गं उदरात् बहिः आकर्षितुं न शक्नोति स्म; तथा
मलः बहिः आगतः।
3:23 ततः एहुदः ओसाराद् बहिः गत्वा तस्य द्वाराणि पिधाय
तस्य उपरि पार्लरं कृत्वा तान् कुण्डीकृतवान्।
3:24 यदा सः बहिः गतः तदा तस्य दासाः आगतवन्तः; तद् दृष्ट्वा च पश्यतः।
पार्लरस्य द्वाराणि कुण्डीकृतानि आसन्, ते अवदन्, सः अवश्यमेव स्वस्य आच्छादयति
तस्य ग्रीष्मकक्षे पादाः।
3:25 ते यावत् लज्जिताः न अभवन् तावत् तिष्ठन्ति स्म, पश्यत सः न उद्घाटितवान्
पार्लरस्य द्वाराणि; अतः ते कुञ्जीम् आदाय तान् उद्घाटितवन्तः।
पश्यन्तु, तेषां प्रभुः पृथिव्यां मृतः पतितः।
3:26 तदा एहुदः तेषां विलम्बं कुर्वन्तः पलायितः, खनित्राणां परं गत्वा च...
सेइराथं प्रति पलायितवान्।
3:27 ततः सः आगत्य तुरङ्गं वादयति स्म
एप्रैमपर्वतः, इस्राएलस्य सन्तानाः च तेन सह अवतीर्णाः
पर्वतः, सः च तेषां पुरतः।
3:28 सः तान् अवदत्, “मम अनुसरणं कुर्वन्तु, यतः परमेश् वरः युष् माकं मोचितवान्।”
शत्रून् मोआबीजनाः भवतः हस्ते स्थापयन्ति। ते तस्य पश्चात् अवतीर्य,...
मोआबदेशं प्रति यरदननद्याः पारं गतवान्, एकमपि पुरुषं गन्तुं न दत्तवान्
उपरि।
3:29 तदा ते मोआबदेशस्य प्रायः दशसहस्राणि पुरुषान् हतवन्तः, सर्वे कामुकाः।
सर्वे च वीरपुरुषाः; तत्र न कश्चित् पुरुषः पलायितः।
3:30 तस्मिन् दिने मोआबः इस्राएलस्य हस्ते वशीकृतः अभवत्। भूमिश्च आसीत्
विश्रामं चत्वारि वर्षाणि।
3:31 तदनन्तरं शमगरः अनाथस्य पुत्रः आसीत्, यः वधं कृतवान्
पलिष्टियाः षट्शताः पुरुषाः गोकुण्डेन सह प्रसवम् अकरोत्
इजरायल् ।