न्यायाधीशाः
2:1 ततः परमेश् वरस् य दूतः गिल्गाल् नगरात् बोकीमनगरं आगत्य अवदत्, “मया निर्मितम्।”
यूयं मिस्रदेशात् बहिः गत्वा यस्मिन् देशे अहं नीतवान्
युष्माकं पितृभ्यः शपथं कृतवन्तः; अहं च अवदम्, अहं कदापि मम सन्धिं न भङ्गयिष्यामि
त्वम्u200c।
2:2 यूयं च अस्य देशस्य निवासिनः सह कोऽपि सङ्गठनं न करिष्यन्ति। यूयं करिष्यथ
तेषां वेदीनि पातयन्तु, किन्तु यूयं मम वाणीं न पालितवन्तः, किमर्थं यूयं कृतवन्तः
एतत् कृतवान्?
2:3 अतः अहम् अपि अवदम्, अहं तान् भवतः पुरतः न निष्कासयिष्यामि। किन्तु
ते भवतः पार्श्वयोः कण्टकाः इव भविष्यन्ति, तेषां देवाः च जालः भविष्यन्ति
युष्मान् प्रति।
2:4 यदा परमेश् वरस् य दूतः एतत् वचनं अवदत्
सर्वे इस्राएलसन्तानाः यत् प्रजाः स्वरं उत्थापयन्ति स्म,
रोदिति स्म ।
2:5 ते तस्य स्थानस्य नाम बोचिम् इति आहूय तत्र यज्ञं कृतवन्तः
प्रभुं प्रति।
2:6 यदा यहोशूः जनान् मुक्तवान् तदा इस्राएलस्य सन्तानाः प्रत्येकं गतवन्तः
मनुष्यः भूमिं धारयितुं स्वस्य उत्तराधिकारं प्रति।
2:7 ततः परं जनाः यहोशूस्य सर्वाणि दिनानि सर्वदिनानि च परमेश् वरस् य सेवां कृतवन्तः
ये वृद्धानां ये यहोशूः अतिक्रान्ताः, ये सर्वाणि महतीनि कार्याणि दृष्टवन्तः
परमेश् वरः, यत् सः इस्राएलस् य कृते अकरोत्।
2:8 ततः परमेश् वरस् य सेवकः नुनस्य पुत्रः यहोशूः मृतः
शतदशवर्षीयः ।
2:9 ते तं तस्य उत्तराधिकारसीमायां तिम्नाथेरेस्-नगरे, 1990 तमे वर्षे दफनवन्तः
गाशपर्वतस्य उत्तरदिशि एफ्राइमपर्वतः।
2:10 ताः सर्वे वंशजः स्वपितृणां समीपं समागताः, तत्र च
तेषां पश्चात् अन्यः वंशजः उत्पन्नः, यः परमेश् वरं न जानाति स्म, अद्यापि न जानाति स्म
ये कार्याणि तेन इस्राएलस्य कृते कृतानि आसन्।
2:11 इस्राएलस्य सन्तानाः परमेश् वरस् य समक्षे दुष् टं कृतवन्तः, सेवां च कृतवन्तः
बालिमः १.
2:12 ततः ते स्वपितृणां परमेश्वरं परमेश् वरं त्यक्तवन्तः यः तान् बहिः आनयत्
मिस्रदेशस्य, अन्येषां देवानां, जनानां देवानां च अनुसरणं कृतवान्
ये तेषां परितः आसन्, तेषां समक्षं प्रणम्य क्रुद्धाः च आसन्
प्रभुः क्रुद्धं कर्तुं।
2:13 ते परमेश् वरं त्यक्त्वा बाल-अष्टरोथ्-इत्येतयोः सेवां कृतवन्तः।
2:14 ततः परमेश् वरस् य क्रोधः इस्राएलस् य विरुद्धं प्रचण्डः अभवत्, सः तान् मोचितवान्
तान् दूषयन्तः लुण्ठकहस्तेषु विक्रीतवान्
शत्रुणां हस्ताः परितः, येन ते अधिकं न शक्तवन्तः
तेषां शत्रून् पुरतः तिष्ठन्तु।
2:15 यत्र यत्र ते बहिः गच्छन्ति स्म, तत्र परमेश् वरस्य हस्तः तेषां विरुद्धं आसीत्
दुष्टं यथा भगवता उक्तं यथा च परमेश्वरः तान् शपथं कृतवान्
ते अतीव दुःखिताः आसन्।
2:16 तथापि परमेश् वरः न्यायाधीशान् उत्थापितवान्, ये तान् उद्धारं कृतवन्तः
ये तान् दूषयन्ति स्म तेषां हस्तः।
2:17 तथापि ते स्वन्यायाधीशानां वचनं न श्रोतुं इच्छन्ति स्म, किन्तु ते अ
अन्यदेवतानां वेश्यावृत्तिः कृत्वा तान् प्रणम्य, ते व्यावृत्ताः
शीघ्रं यस्मात् मार्गात् तेषां पितरः गच्छन्ति स्म, तस्य आज्ञापालनं कृत्वा
परमेश् वरस् य आज्ञाः; किन्तु ते तथा न कृतवन्तः।
2:18 यदा परमेश्वरः तान् न्यायाधीशान् उत्थापितवान् तदा परमेश्वरः तेषां सह आसीत्
न्यायाधीशः, तान् सर्वदिनानि शत्रुहस्तात् मुक्तवान्
न्यायाधीशस्य, यतः तेषां निःश्वसनात् परमेश् वरः पश्चात्तापं कृतवान्
तेषां कारणं ये तान् पीडयन्ति स्म, व्यापादयन्ति स्म च।
2:19 तदा न्यायाधीशः मृतः अभवत् तदा ते पुनः आगत्य
पितृभ्यः अधिकं दूषिताः, अन्यदेवानाम् अनुसरणं कृत्वा
तान् सेवस्व, तान् प्रणम्य च; ते स्वतः न निवृत्ताः
कर्माणि, न च तेषां हठमार्गात्।
2:20 ततः परमेश् वरस् य क्रोधः इस्राएलस् य विरुद्धं प्रचण्डः अभवत्। स च आह यतः
यत् एतत् प्रजाः मम सन्धिं उल्लङ्घितवान् यत् मया तेषां आज्ञां दत्तम्
पितरौ मम वाणीं न श्रुतवन्तः;
2:21 अहम् अपि इतः परं तेषां पुरतः राष्ट्राणां कञ्चित् न निष्कासयिष्यामि
यत् यहोशूः मृतः सन् त्यक्तवान्।
2:22 तेषां माध्यमेन अहं इस्राएलस्य परीक्षणं करोमि यत् ते मार्गं पालिष्यन्ति वा
परमेश् वरः तत्र चरितुं, यथा तेषां पितृभिः तत् पालितं वा न वा।
2:23 अतः परमेश् वरः तान् राष्ट्रान् त्वरया बहिः न निष्कास्य त्यक्तवान्;
न च तान् यहोशूहस्ते समर्पितवान्।