न्यायाधीशाः
1:1 यहोशूस्य मृत्योः अनन्तरं तस्य सन्तानाः
इस्राएलः परमेश् वरं पृष्टवान्, “कोऽस्माकं कृते विरुद्धे गमिष्यति।”
कनानीजनाः प्रथमं, तेषां विरुद्धं युद्धं कर्तुं?
1:2 ततः परमेश् वरः अवदत्, “यहूदा आरोहति, पश्य, अहं भूमिं मुक्तवान्
तस्य हस्ते ।
1:3 यहूदा भ्रातरं शिमोनं अवदत्, “मया सह मम भाग्ये आगच्छतु।
येन वयं कनानीनां विरुद्धं युद्धं कुर्मः; अहं च तथैव सह गमिष्यामि
त्वां तव भाग्ये। अतः शिमोनः तेन सह अगच्छत्।
1:4 यहूदाः उपरि गतः; परमेश् वरः कनानीजनानाम् उद्धारं च अकरोत्
तेषां हस्ते पेरिज्जी-जनाः बेजक्-नगरे दशसहस्राणि मारितवन्तः
पुरुषाः ।
1:5 ते बेजेकनगरे अदोनीबेजकं प्राप्य तस्य विरुद्धं युद्धं कृतवन्तः,...
ते कनानदेशीयान् पेरिजीन् च मारितवन्तः।
1:6 किन्तु अदोनीबेजकः पलायितवान्; ते तं अनुसृत्य तं गृहीत्वा छिनन्ति स्म
अङ्गुष्ठाभ्यां महान् पादाङ्गुलीभ्यां च विच्छिद्य।
1:7 अदोनीबेजकः अवदत्, “अङ्गुष्ठाभ्यां दशशतं राजानः
तेषां महान् पादाङ्गुलीः छिन्नाः, मम मेजस्य अधः तेषां मांसं सङ्गृहीतवन्तः, यथा मया
कृतं, तथैव ईश्वरः मां प्रतिकारं कृतवान्। ते तं यरुशलेमनगरं नीतवन्तः,...
तत्र सः मृतः।
1:8 यहूदाजनाः यरुशलेमविरुद्धं युद्धं कृत्वा गृहीतवन्तः
तत् खड्गधारेण प्रहृत्य नगरं अग्निना प्रज्वलितवान्।
1:9 ततः परं यहूदाजनाः युद्धं कर्तुं अवतरन्ति स्म
कनानी, ये पर्वते, दक्षिणे च, देशे च निवसन्ति स्म
घाटी।
1:10 यहूदा हेब्रोन्नगरे निवसतां कनानीनां विरुद्धं गतः
हेब्रोनस्य नाम पूर्वं किरजाथर्बा आसीत्:) ते च शेषायं मारितवन्तः, च
अहिमन्, तलमै च ।
1:11 ततः सः देबीरनिवासिनां विरुद्धं गतः, नाम च
पूर्वं देबीरस्य किरात्सेफरः आसीत्।
1:12 ततः कालेबः अवदत्, “यः किरात्सेफरं प्रहृत्य गृह्णाति, सः तस्य समीपं गृह्णाति।”
किं अहं अच्साहं मम कन्याम् भार्यायाः कृते दास्यामि।
1:13 ततः कालेबस्य अनुजस्य केनाजस्य पुत्रः ओथनीएलः तत् गृहीतवान्
तस्मै अच्साहं स्वपुत्रीं भार्यायै दत्तवान्।
1:14 यदा सा तस्य समीपम् आगता तदा सा तं याचयितुम् प्रेरितवती
तस्याः पिता क्षेत्रम्, सा च गदात् प्रज्वलितवती; तथा कालेबः अवदत्
तां प्रति किं इच्छसि?
1:15 सा तं अवदत्, “मम आशीर्वादं ददातु, यतः त्वया मम क
दक्षिणभूमिः; जलस्रोतान् अपि देहि मे | कालेबः च तस्याः उपरितनं दत्तवान्
वसन्ताः अधः वसन्तः च ।
1:16 ततः मोशेः श्वशुरस्य केनीयाः सन्तानाः निर्गताः
तालवृक्षाणां नगरं यहूदासन्ततिभिः सह प्रान्तरे
यहूदा, या अरादस्य दक्षिणदिशि स्थिता अस्ति; ते च गत्वा मध्ये निवसन्ति स्म
प्रजाः ।
1:17 यहूदा भ्रात्रा शिमोनेन सह गत्वा ते कनानीजनानाम् वधं कृतवन्तः
सः जेफाथं निवसति स्म, तत् सर्वथा नाशयति स्म। नाम च
नगरं होर्मह इति उच्यते स्म ।
1:18 यहूदादेशः तस्य तटेन सह गाजा, तटेन सह अस्कलोन् च गृहीतवान्
तस्य, एक्रोनस्य च तटेन सह।
1:19 परमेश् वरः यहूदाया सह आसीत् । स च निवासिनः बहिः निष्कासितवान्
पर्वत; किन्तु द्रोणीवासिनां निष्कासनं कर्तुं न शक्तवान्, यतः
तेषां लोहस्य रथाः आसन्।
1:20 ते मोशेन उक्तं यथा हेब्रोन् कालेबं दत्तवन्तः, सः ततः बहिः निष्कासितवान्
अनकस्य पुत्रत्रयम् ।
1:21 बिन्यामीनस्य सन्तानाः यबूसीजनाः न निष्कासितवन्तः यत्
यरुशलेमनगरे निवसति स्म; किन्तु यबूसीजनाः तस्य सन्तानैः सह निवसन्ति
अद्यपर्यन्तं यरुशलेमनगरे बेन्जामिनः।
1:22 योसेफस्य वंशजः अपि बेथेलस्य विरुद्धं प्रभोः विरुद्धं गतवन्तः
तेषां सह आसीत्।
1:23 ततः योसेफस्य वंशजः बेथेलस्य विनाशं कर्तुं प्रेषितवान्। (अधुना नगरस्य नाम
पूर्वं लुज् आसीत्।)
1:24 ततः गुप्तचराः एकं पुरुषं नगरात् बहिः आगच्छन्तं दृष्ट्वा अवदन्
तं प्रार्थय नगरप्रवेशं प्रदर्शयिष्यामः
त्वां दया ।
1:25 यदा सः तान् नगरस्य प्रवेशद्वारं दर्शितवान् तदा ते नगरं प्रहारं कृतवन्तः
खड्गधारेण सह; किन्तु ते तं पुरुषं तस्य सर्वं परिवारं च मुक्तवन्तः।
1:26 ततः सः पुरुषः हित्तीदेशं गत्वा नगरं निर्मितवान्,...
तस्य नाम लुज इति आह्वयत्, अद्यपर्यन्तं तस्य नाम अस्ति।
1:27 मनश्शे अपि बेत्शेननिवासिनः तस्याः च निवासिनः न निष्कासितवन्तः
नगराणि, न तानाच् तस्याः नगराणि, न च डोरस्य तस्याः च निवासिनः
नगराणि, न इब्लेमस्य तस्याः नगराणां च निवासिनः, न च निवासिनः
मेगिद्दोः तस्याः नगरेषु च कनानीजनाः तस्मिन् देशे निवसन्ति स्म।
1:28 यदा इस्राएलः बलवान् आसीत् तदा ते...
कनानीजनाः करं दातुं, तान् सर्वथा न निष्कासितवन्तः।
1:29 एप्रैमः च गेजरनगरे निवसन्तः कनानीजनाः न निष्कासितवान्। किन्तु
तेषु कनानीजनाः गेजरनगरे निवसन्ति स्म।
1:30 न च जबूलूनः कित्रोननिवासिनः निष्कासितवान्, न च...
नहलोलस्य निवासिनः; किन्तु कनानीजनाः तेषु निवसन्तः अभवन्
सहायक नद्यः ।
1:31 न च आशेरः अच्चोनिवासिनः निष्कासितवान्, न च
सिदोनस्य, न अहलाबस्य, न अचजीबस्य, न हेल्बस्य, न च
आफिक्, न च रेहोबस्य:
1:32 किन्तु अशेरीजनाः कनानदेशवासिनां मध्ये निवसन्ति स्म
land: यतः ते तान् न निष्कासितवन्तः।
1:33 न च नफ्ताली बेत्शेमेशनिवासिनः निष्कासितवन्तः, न च...
बेथानाथस्य निवासिनः; किन्तु सः कनानीजनानाम् मध्ये निवसति स्म, द
भूमिनिवासिनः तथापि बेतशेमेशनिवासिनः
बेथानाथस्य तेषां सहायिकाः अभवन्।
1:34 अमोरीजनाः दानसन्ततिं पर्वतं प्रति बाध्यं कृतवन्तः, यतः ते
तेषां द्रोणिकायाः अवरोहणं न अनुमन्यते स्म।
1:35 किन्तु अमोरीजनाः ऐयालोन्-नगरे शाल्बीम-नगरे च हेरेस्-पर्वते निवसन्ति स्म ।
तथापि योसेफस्य वंशस्य हस्तः प्रबलः अभवत्, येन ते अभवन्
सहायक नद्यः ।
1:36 अमोरीनां समुद्रतटः अक्रब्बिमपर्यन्तं गमनात्, तः...
शिला, ऊर्ध्वं च ।