न्यायाधीशानां रूपरेखा

I. धर्मत्यागस्य पराजयस्य च स्थितिः : १.
इजरायलस्य देशे सम्झौता १:१-३:४
उ. कनानस्य आंशिकविजयः १:१-२:९
ख. न्यायाधीशानां कृते अत्यावश्यकता २:१०-३:४

II. उत्पीडनस्य मोक्षस्य च चक्राणि : १.
इजरायलस्य भूमिविषये स्पर्धा ३:५-१६:३१
उ. अरामीयानां विरुद्धं ओथनीएलः ३:५-११
ख. मोआबीनां विरुद्धं एहूदः ३:१२-३०
ग. पलिष्टिनः वर्सेस् शमगर ३:३१
D. उत्तरकनानीजनाः वर्सेस् दबोरा
तथा बराक ४:१-५:३१
ई. मिद्यानी वर्सेस् गिदोन ६:१-८:३५
च.अबीमेलेकस्य उदयपतनयोः ९:१-५७
छ.टोला १०:१-२ इत्यस्य न्यायाधीशत्वम्
ज. जैरस्य न्यायाधीशत्वं १०:३-५
I. अम्मोनीजनाः यप्ताहः च १०:६-१२:७
जे इब्जान् १२:८-१० इत्यस्य न्यायाधीशत्वम्
के.एलोनस्य न्यायाधीशत्वं १२:११-१२
L. अब्दोनस्य न्यायाधीशत्वं १२:१३-१५
M. पलिस्तीनां विरुद्धं शिमशोन 13:1-16:31

III. धर्मत्यागस्य परिणामाः : इस्राएलस्य
भूमिद्वारा भ्रष्टाचारः १७:१-२१:२५
उ. मूर्तिपूजा : लेवीयाः घटना
मीकायाः दानस्य च १७:१-१८:३१
ख. असंयम: घटनायाः
लेवीयाः उपपत्नी १९:१-२१:२५