जेम्स्
5:1 हे धनिनः इदानीं गच्छन्तु, आगमिष्यमाणानां दुःखानां कृते रोदन्तु, विलपन्तु च
भवतः उपरि।
५:२ तव धनं दूषितं, तव वस्त्रं च पतङ्गयुक्तम्।
५:३ भवतः सुवर्णं रजतं च कङ्कणं भवति; तेषां जङ्गमं च क
युष्माकं विरुद्धं साक्षी भूत्वा तव मांसं वह्निवत् खादिष्यति। ये सन्ति
अन्तिमदिनानि यावत् एकत्र निधिं सञ्चितवान्।
5:4 पश्य, ये श्रमिकाः भवतः क्षेत्राणि कटितवन्तः, तेषां भाड़ा।
यः युष्माकं वञ्चना निवारितः अस्ति, सः क्रन्दति, ये च क्रन्दन्ति
लब्धाः सबोथस्य कर्णेषु प्रविष्टाः सन्ति।
5:5 यूयं पृथिव्यां सुखेन वसन्तः, व्यर्थाः च अभवन्; भवतः अस्ति
पोषणं कृतवन्तः हृदयं यथा वधदिने।
5:6 यूयं धर्मिणः निन्दितवन्तः, हतवन्तः च; स च त्वां न प्रतिहति।
5:7 अतः भ्रातरः, भगवतः आगमनपर्यन्तं धैर्यं धारयन्तु। पश्यत इति
कृषकः पृथिव्याः बहुमूल्यं फलं प्रतीक्षते, तस्य चिरम् अस्ति
तस्य कृते धैर्यं धारयतु, यावत् सः प्रारम्भिकं पश्चात् च वर्षां न प्राप्नोति।
5:8 यूयं अपि धैर्यं धारयन्तु; हृदयं स्थापयन्तु, भगवतः आगमनाय
समीपं गच्छति।
5:9 हे भ्रातरः, परस्परं मा द्वेषं कुरुत, मा भूत् युष्माकं दण्डं न प्राप्स्यथ।
न्यायाधीशः द्वारस्य पुरतः तिष्ठति।
5:10 मम भ्रातरः भविष्यद्वादिनाम् गृहाण ये नाम्ना उक्तवन्तः
क्लेशदुःखस्य, धैर्यस्य च उदाहरणार्थं भगवन्।
५:११ पश्यन्तु, ये सहन्ते तेषां सुखिनः गणयामः। धैर्यस्य विषये यूयं श्रुतवन्तः
अय्यूबस्य, भगवतः अन्तं च दृष्टवन्तः; यत् भगवता अतीव
करुणः, कोमलदयायाः च।
5:12 किन्तु सर्वेभ्यः अपि अधिकं भ्रातरः, न स्वर्गस्य, न च शपथं कुर्वन्तु
पृथिव्याः, अन्येन शपथेन वा न, किन्तु युष्माकं आम् अस्तु; तथा
तव न, न; मा भूत् यूयं दण्डे पतन्ति।
5:13 किं युष्माकं मध्ये कोऽपि पीडितः अस्ति? सः प्रार्थयतु। किं कोऽपि प्रसन्नः अस्ति ? सः गायति
स्तोत्रम् ।
5:14 किं युष्माकं मध्ये कोऽपि रोगी? सः मण्डपस्य प्राचीनान् आह्वयतु; तथा
ते तस्य उपरि प्रार्थयन्तु, भगवतः नाम्ना तं तैलेन अभिषेकं कुर्वन्तु।
५:१५ विश्वासप्रार्थना च रोगीन् तारयिष्यति, प्रभुः च उत्थापयिष्यति
तं उपरि; यदि च पापं कृतं तर्हि तत् क्षम्यते।
5:16 परस्परं दोषान् स्वीकुर्वन्तु, परस्परं प्रार्थयन्तु च यत् यूयं
चिकित्सितः स्यात्। धर्मात्मा मनुष्यस्य प्रभावी उग्रप्रार्थना प्रयोजनं करोति
अति।
5:17 एलियाहः अस्माकं सदृशः रागस्य अधीनः आसीत्, सः प्रार्थितवान्
गम्भीरतापूर्वकं यत् वर्षा न भवतु, न च पृथिव्यां वर्षा अभवत्
वर्षत्रयस्य षड्मासानां च अन्तरालम् ।
5:18 सः पुनः प्रार्थितवान्, स्वर्गः वर्षाम् अयच्छत्, पृथिवी च आनयत्
तस्याः फलं प्रसारयति।
5:19 भ्रातरः, यदि युष्माकं कश्चित् सत्यात् भ्रष्टः भवति, कश्चित् तं परिवर्तयति।
5:20 यः पापिनं स्वदोषात् परिवर्तयति सः ज्ञातुम्
मार्गः प्राणान् मृत्युतः तारयिष्यति, पापबहुलं च गोपयिष्यति।