जेम्स्
४:१ युष्माकं मध्ये कुतः युद्धानि युद्धानि च भवन्ति? आगच्छन्ति ते न इतः, अपि
भवतः कामानां यत् भवतः अङ्गेषु युद्धं करोति?
4:2 यूयं कामयन्ते, न तु, हन्ति, प्राप्तुम् इच्छसि, प्राप्तुं न शक्नुथ।
यूयं युद्धं युद्धं च कुर्वन्ति, तथापि न याचन्ते।
4:3 यूयं याचन्ते, न च गृह्णथ, यतः यूयं तत् भक्षयितुं दुष्कृतं याचन्ते
तव कामानाम् उपरि।
4:4 यूयं व्यभिचारिणः व्यभिचारिणः च, यूयं न जानथ यत् मित्रतायाः...
जगत् ईश्वरेण सह वैरम् अस्ति? यस्तु तेन मित्रं भविष्यति
जगत् ईश्वरस्य शत्रुः अस्ति।
4:5 किं यूयं मन्यन्ते यत् शास्त्रं व्यर्थं वदति, यः आत्मा निवसति
अस्मासु ईर्ष्याम् इच्छति?
४:६ किन्तु सः अधिकं अनुग्रहं ददाति। अतः सः कथयति, “ईश्वरः अभिमानिनां प्रतिरोधं करोति।
किन्तु विनयशीलानाम् अनुग्रहं ददाति।
4:7 अतः ईश्वरस्य अधीनाः भवन्तु। पिशाचस्य प्रतिरोधं कुरुत, सः पलाययिष्यति
भवतः ।
4:8 ईश्वरस्य समीपं गच्छन्तु, सः भवतः समीपं गमिष्यति। हस्तौ शुद्धं कुरुत, यूयं
पापिनः; हृदयं च शुद्धं कुरुत, हे द्विविधाः।
४:९ पीडिताः शोच रोदन च भव, भवतः हास्यं परिवर्तयतु
शोकं, गुरुत्वं च भवतः आनन्दः।
4:10 भगवतः दृष्टौ विनयशीलाः भवन्तु, सः युष्मान् उत्थापयिष्यति।
4:11 भ्रातरः परस्परं दुष्टं मा वदन्तु। यः स्वस्य दुष्कृतं वदति
भ्राता भ्रातुः न्यायं करोति, व्यवस्थायाः दुष्कृतं वदति, न्यायं च करोति
व्यवस्था, किन्तु यदि त्वं व्यवस्थायाः न्यायं करोषि तर्हि त्वं व्यवस्थायाः कर्ता न असि, किन्तु
एकः न्यायाधीशः ।
४:१२ एकः नियमदाता अस्ति, यः तारयितुं नाशयितुं च समर्थः अस्ति, को त्वं
सः अन्यस्य न्यायं करोति?
4:13 ये वदन्ति, अद्य वा श्वः वा वयं तादृशं नगरं गमिष्यामः।
तत्र एकवर्षं यावत् तिष्ठन्तु, क्रीत्वा विक्रीय लाभं प्राप्नुयुः।
4:14 यतो यूयं न जानथ यत् परदिने किं भविष्यति। किं हि भवतः जीवनम् ?
वाष्पमपि, यत् किञ्चित्कालं यावत् प्रादुर्भवति, ततः
अन्तर्धानं भवति।
4:15 तदर्थं युष्माभिः वक्तव्यं यत् यदि प्रभुः इच्छति तर्हि वयं जीविष्यामः, एतत् च करिष्यामः।
तत् वा ।
4:16 किन्तु इदानीं यूयं स्वस्य डींगमाने आनन्दं कुर्वन्ति, एतादृशाः सर्वे आनन्दाः दुष्टाः सन्ति।
4:17 अतः यः शुभं कर्तुं जानाति न च करोति, तस्य सः एव
पापम् ।