जेम्स्
3:1 भ्रातरः, मा बहवः स्वामिनः भवेयुः, यतः वयं ग्रहणं करिष्यामः इति ज्ञात्वा
अधिकं निन्दा।
३:२ यतः वयं बहुषु विषयेषु सर्वान् अपराधं कुर्मः। यदि कश्चित् पुरुषः न वचने अपराधं करोति तर्हि
स एव सिद्धः पुरुषः, सर्वशरीरं लङ्घयितुं अपि समर्थः।
3:3 पश्यन्तु, वयं अश्वानाम् मुखेषु बिट्स् स्थापयामः, येन ते अस्माकं आज्ञां पालन्ति। वयं च
तेषां सर्वं शरीरं परितः भ्रमन्ति।
3:4 पश्यन्तु ये पोताः एतावन्तः महतीः सन्तः अपि चालिताः सन्ति
उग्रवाताः तथापि ते अत्यल्पेन पतवारेण परिवृत्ताः सन्ति,
यत्र यत्र राज्यपालः इच्छति।
3:5 तथैव जिह्वा अपि किञ्चित् अङ्गं महतीं गौरवं करोति।
पश्यतु, किञ्चित् अग्निः कियत् महत् प्रज्वालयति!
3:6 जिह्वा च अग्निः, अधर्मस्य संसारः, तथा च मध्ये जिह्वा
अस्माकं अङ्गं यत् सर्वं शरीरं दूषयति, अग्निं च दहति
प्रकृतेः क्रमः; नरकस्य च अग्निः प्रज्वलितः भवति।
3:7 सर्वविधस्य पशूनां, पक्षिणां, नागानां, वस्तूनि च
समुद्रे वशीकृतः, मनुष्यैः वशीकृतः च।
3:8 किन्तु जिह्वां कश्चित् वशं कर्तुं न शक्नोति; अनिष्टं दुष्टं, घातकपूर्णम्
विष।
3:9 तेन वयं पितरं परमेश्वरं आशीर्वादं दद्मः। तेन च वयं मनुष्यान् शापयामः।
ये ईश्वरस्य उपमायाः अनुसरणं कुर्वन्ति।
३:१० एकस्मात् मुखात् आशीर्वादः शापः च निर्गच्छति। मम भ्रातरः, २.
एतानि न तथा भवितुमर्हन्ति।
3:11 किं फव्वारा एकस्मिन् स्थाने मधुरं जलं कटुं च प्रेषयति?
3:12 भ्रातरः, पिप्पलीवृक्षः जैतुनस्य जामुनं धारयितुं शक्नोति वा? लता वा, पिप्पली?
तथा न कोऽपि फव्वारा लवणजलं नवीनं च उत्पादयितुं शक्नोति।
3:13 युष्माकं मध्ये कः ज्ञानी ज्ञानसम्पन्नः? सः दर्शयतु
सुसंवादस्य तस्य कार्याणि प्रज्ञामृदुतया।
3:14 किन्तु यदि युष्माकं हृदयेषु कटु ईर्ष्या कलहः च अस्ति तर्हि महिमा मा कुरुत,...
सत्यस्य विरुद्धं मा मृषा वदतु।
3:15 इयं प्रज्ञा न ऊर्ध्वतः अवतरति, अपितु पार्थिवः, कामुकः च।
पिशाचः ।
3:16 यतः यत्र ईर्ष्या कलहः च तत्र भ्रमः, सर्वः दुष्टः कार्यः च भवति।
3:17 किन्तु या प्रज्ञा ऊर्ध्वतः भवति सा प्रथमं शुद्धा, ततः शान्तं सौम्यम्।
सुगमं च अनुग्रहं दया सुफलपूर्णं विना
पक्षपातं, पाखण्डं विना च।
3:18 शान्तिं कुर्वतां च धर्मस्य फलं शान्तिं वप्यते।