जेम्स्
2:1 मम भ्रातरः, अस्माकं प्रभुः येशुमसीहः, यः प्रभुः अस्ति, तस्य विश्वासं मा कुरुत
महिमा, व्यक्तिसम्मानेन।
2:2 यदि युष्माकं सभायां सुवर्णवलययुक्तः पुरुषः सद्भावेन आगच्छति
परिधानं कुरुत, तत्र च एकः दरिद्रः नीचवेषधारी अपि प्रविशति;
2:3 यूयं च समलैङ्गिकवस्त्रं धारयन्तं प्रति आदरं कुर्वन्ति, वदन्ति च
तं, त्वम् अत्र सुस्थाने उपविश; दरिद्रान् च वद, तिष्ठ त्वं
तत्र, मम पादपाठस्य अधः वा अत्र उपविशतु।
2:4 तर्हि किं यूयं स्वयमेव पक्षपातं न कुर्वन्ति, दुष्टस्य न्यायाधीशाः च न भवन्ति
विचारानि?
2:5 हे मम प्रियभ्रातरः शृणुत, किं परमेश् वरः संसारस्य दरिद्रान् न चिनोति
विश्वासेन धनिनः, तेषां प्रतिज्ञातस्य राज्यस्य उत्तराधिकारिणः च
यत् तं प्रेम करोति?
2:6 किन्तु यूयं दरिद्रान् अवहेलितवन्तः। धनिनः त्वां मा पीडय, आकर्षय च
न्यायासनानां पुरतः?
2:7 किं ते तस्य योग्यस्य नामस्य निन्दां न कुर्वन्ति येन यूयं आहूताः?
२:८ यदि त्वं शास्त्रानुसारं राजनियमं पूरयसि, त्वं प्रेम करोषि
भवतः प्रतिवेशिनः स्ववत् सुकृतं कुर्वन्ति।
2:9 किन्तु यदि यूयं व्यक्तिं प्रति आदरं कुर्वन्ति तर्हि पापं कुर्वन्ति, विश्वासः च भवति
उल्लङ्घकाः इति विधिः।
2:10 यतः यः कश्चित् समग्रं नियमं पालनं करोति, तथापि एकस्मिन् विषये अपराधं करोति, सः
सर्वेषां दोषी भवति।
2:11 यतः यः उक्तवान् व्यभिचारं मा कुरु, सः अपि अवदत्, मा हन्ति। अधुना यदि
त्वं व्यभिचारं न करोषि तथापि यदि हन्ति तर्हि त्वं क
नियमस्य उल्लङ्घकः ।
2:12 यूयं तथा वदथ, तथैव कुरुत, यथा तेषां न्यायेन न्यायः भविष्यति
स्वातन्त्र्यम् ।
2:13 यतो दया न कृतवान् तस्य न्यायः भविष्यति। तथा
दया न्यायस्य विरुद्धं आनन्दं प्राप्नोति।
2:14 भ्रातरः, यद्यपि कश्चित् कथयति यत् मम विश्वासः अस्ति, तस्य किं लाभः,...
न कार्याणि सन्ति? विश्वासः तं तारयितुं शक्नोति वा?
२:१५ यदि भ्राता वा भगिनी वा नग्नः नित्यभोजनहीनः भवति ।
2:16 युष्माकं कश्चित् तान् वदति, शान्तिपूर्वकं गच्छन्तु, यूयं उष्णतां पूरयन्ति च।
तथापि यूयं तेभ्यः तानि वस्तूनि न ददति यत् तेषां कृते आवश्यकानि
शरीरं; तस्य किं लाभः ?
2:17 एवमेव विश्वासः यदि कार्याणि नास्ति तर्हि मृता एकाकी भवति।
2:18 आम्, कश्चित् वदेत्, भवतः विश्वासः अस्ति, मम च कार्याणि सन्ति
तव कर्मणा विना अहं त्वां मम कर्मणा मम विश्वासं दर्शयिष्यामि।
2:19 त्वं विश्वससि यत् ईश्वरः एकः एव अस्ति; त्वं सम्यक् करोषि: पिशाचाः अपि
विश्वासं कुरुत, कम्पयतु च।
2:20 किन्तु, हे व्यर्थ मनुष्य, किं त्वं ज्ञास्यसि यत् कर्मरहितः विश्वासः मृतः अस्ति?
2:21 किं अस्माकं पिता अब्राहमः इसहाकं अर्पणं कृत्वा कर्मणा धार्मिकः न अभवत्
तस्य पुत्रः वेदीयाम् उपरि?
2:22 त्वं पश्यसि यत् कथं विश्वासः तस्य कर्मणा सह कृतः, कर्मणा च विश्वासः कृतः
परिपूर्णम्u200c?
2:23 ततः परं शास्त्रं सिद्धम् अभवत् यत्, “अब्राहमः परमेश्वरं विश्वासं कृतवान्
तस्य धर्मत्वेन गण्यते स्म, सः मित्रः इति उच्यते स्म
ईश्वरस्य ।
2:24 तर्हि यूयं पश्यन्ति यत् मनुष्यः कर्मणा धार्मिकः भवति, न तु केवलं विश्वासेन।
2:25 तथैव राहबः वेश्या अपि कर्मणा धार्मिका न अभवत्
दूतान् स्वीकृत्य अन्यमार्गेण बहिः प्रेषितवान्?
2:26 यथा आत्मा विना शरीरं मृतं भवति, तथैव कर्मरहितः विश्वासः
मृतोऽपि ।