जेम्स्
1:1 याकूबः परमेश् वरस् य च प्रभोः येशुमसीहस् य सेवकः द्वादशान् प्रति
जनजातयः ये विदेशेषु विकीर्णाः, अभिवादनं कुर्वन्ति।
1:2 भ्रातरः, यदा यूयं विविधप्रलोभनेषु पतन्ति तदा सर्वं आनन्दं मन्यताम्।
1:3 युष्माकं विश्वासस्य परीक्षा धैर्यं जनयति इति एतत् ज्ञात्वा।
1:4 किन्तु धैर्यस्य सिद्धं कार्यं भवतु, येन यूयं सिद्धाः भवेयुः,...
सम्पूर्ण, किमपि न इच्छन् ।
1:5 यदि युष्माकं कश्चित् प्रज्ञायाः अभावं धारयति तर्हि सः सर्वेभ्यः मनुष्येभ्यः दाता परमेश्वरं याचतु
उदारतया, न च निन्दति; तस्मै च दीयते।
1:6 किन्तु सः विश्वासेन याचतु, किमपि न भ्रमति। यो हि विचलति स सदृशः
वायुना चालितं क्षिप्तं च समुद्रस्य तरङ्गम्।
1:7 यतः सः मनुष्यः भगवतः किमपि प्राप्स्यति इति मा चिन्तयतु।
१:८ द्विविधः पुरुषः सर्वेषु मार्गेषु अस्थिरः भवति।
1:9 नीचः भ्राता उच्छ्रितः सन् आनन्दितः भवतु।
1:10 धनिकः तु नीचः भवति यतः तृणपुष्पवत्
सः गमिष्यति।
1:11 हि सूर्यः प्रज्वलिततापेन सह उदेति, किन्तु सः शुष्कं भवति
तृणं तस्य पुष्पं च पतति, तस्य च अनुग्रहः
नश्यति, तथैव धनिकः स्वमार्गेषु क्षीणः भविष्यति।
1:12 धन्यः यः प्रलोभनं सहते, यतः सः परीक्षितः सति
तेभ्यः प्रतिज्ञातं जीवनमुकुटं प्राप्नुयुः
यत् तं प्रेम करोति।
1:13 कश्चित् परीक्षितः सन् न वदेत्, अहं परमेश् वरेण परीक्षितः अस्मि, यतः परमेश् वरः न शक्नोति
अशुभेन परीक्षितः भव, सः कञ्चित् अपि न परीक्षते।
1:14 किन्तु प्रत्येकं मनुष्यः स्वकामात् आकृष्यमाणः परीक्षितः भवति, तथा च
प्रलोभितः ।
1:15 तदा कामः गर्भं धारयति तदा पापं जनयति, पापं च यदा
समाप्तं भवति, मृत्युं जनयति।
1:16 मम प्रियभ्रातरः मा भ्रष्टाः भवन्तु।
1:17 सर्व्वं सद्दानं सिद्धं च दानं ऊर्ध्वतः भवति, अवतरति च
ज्योतिषां पितुः, येन सह न परिवर्तनशीलता, न छाया
व्यावर्तनस्य ।
1:18 स्वेच्छया सः अस्मान् सत्यवचनेन जनयति स्म यत् वयं क
तस्य प्राणिनां प्रथमफलप्रकारः।
1:19 अतः हे मम प्रियभ्रातरः, प्रत्येकं जनाः श्रोतुं शीघ्रं मन्दं कुर्वन्तु
वदन्तु, मन्दं क्रोधं प्रति:
1:20 यतः मनुष्यस्य क्रोधः परमेश्वरस्य धार्मिकतां न जनयति।
1:21 अतः सर्वान् मलिनतां, दुष्टतायाः अनावश्यकतां च विच्छिद्य
नम्रतापूर्वकं कलमितं वचनं गृहाण, यत् भवतः त्राणं कर्तुं समर्थं भवति
आत्मानः ।
1:22 किन्तु यूयं वचनस्य कर्तारः भवन्तु, न तु केवलं श्रोतारः, स्वकीयान् वञ्चयन्तः
आत्मनः ।
1:23 यदि हि कश्चित् वचनस्य श्रोता न कर्ता तर्हि सः क
मनुष्यः काचस्य अन्तः स्वस्य स्वाभाविकं मुखं पश्यन्।
1:24 यतः सः आत्मानं दृष्ट्वा गच्छति, सद्यः च विस्मरति
सः कीदृशः पुरुषः आसीत्।
1:25 किन्तु यः स्वतन्त्रतायाः सम्यक् नियमं पश्यन् निरन्तरं तिष्ठति
तत्र न विस्मृतश्रोता, किन्तु कार्यकर्तृत्वेन, एतत्
मनुष्यः स्वकर्मणि धन्यः भविष्यति।
1:26 यदि युष्माकं मध्ये कश्चित् धार्मिकः इव भासते, जिह्वां न लङ्घयति।
किन्तु स्वहृदयं वञ्चयति, अस्य मनुष्यस्य धर्मः व्यर्थः।
1:27 शुद्धधर्मः ईश्वरस्य पितुश्च पुरतः निर्मलः अयं, भ्रमणं कर्तुं
पितृणां विधवाणां च दुःखे, आत्मनः रक्षणाय च
संसारात् निर्मलः ।