याकूबस्य रूपरेखा

I. परिचयः १:१

II. परीक्षानां समये कार्ये विश्वासः तथा च
प्रलोभनानि १:२-१८
उ. जनानां उपरि ये परीक्षाः पतन्ति 1:2-12
1. परीक्षाणां विषये सम्यक् मनोवृत्तिः 1:2-4
2. परीक्षणस्य समये प्रावधानम् 1:5-8
3. परीक्षणस्य एकः प्राथमिकः क्षेत्रः : वित्तम् 1:9-11
4. परीक्षाभ्यः फलं 1:12
ख. जनाः ये प्रलोभनानि आनयन्ति
स्वयमेव १:१३-१८
1. प्रलोभनस्य सच्चा स्रोतः 1:13-15
2. ईश्वरस्य यथार्थस्वभावः 1:16-18

III. उचितस्य माध्यमेन कार्ये विश्वासः
परमेश्वरस्य वचनस्य प्रतिक्रिया १:१९-२७
उ. केवलं धारणं अपर्याप्तम् १:१९-२१
ख. केवलं करणम् अपर्याप्तम् १:२२-२५
ग. कर्मणि सच्चा विश्वासः १:२६-२७

IV. पक्षपातस्य विरुद्धं कार्यं कुर्वन् विश्वासः २:१-१३
उ. विषये उपदेशः
पक्षपातः २:१
ख. पक्षपातस्य दृष्टान्तः २:२-४
ग. पक्षपातविरुद्धवादाः २:५-१३
1. स्वस्य असङ्गतम्
आचरण २:५-७
2. एतत् परमेश्वरस्य नियमस्य उल्लङ्घनं करोति 2:8-11
3. तस्य परिणामः परमेश्वरस्य न्यायः 2:12-13

वि. कार्यरत श्रद्धा, निष्कपटस्य स्थाने
विश्वासः २:१४-२६
उ. मिथ्या विश्वासस्य उदाहरणानि २:१४-२०
1. निष्क्रियः विश्वासः मृतः अस्ति 2:14-17
2. क्रेडल विश्वासः व्यर्थः 2:18-20
ख. कार्यविश्वासस्य उदाहरणानि २:२१-२६
1. अब्राहमस्य विश्वासः सिद्धः अभवत्
कार्यैः २:२१-२४
2. राहबस्य विश्वासः प्रदर्शितः
कार्यैः २:२५-२६

VI. शिक्षायां कार्ये विश्वासः ३:१-१८
उ. आचार्यस्य चेतावनी ३:१-२क
ख. आचार्यस्य साधनम् : जिह्वा ३:२ख-१२
1. जिह्वा, यद्यपि अल्पा, .
व्यक्तिं नियन्त्रयति ३:२ख-५क
2. प्रमादी जिह्वा नाशयति
अन्ये तथा आत्मनः ३:५ख-६
3. दुष्टजिह्वा अदम्यम् 3:7-8
4. नीचजिह्वा स्तुतिं कर्तुं न शक्नोति
ईश्वरः ३:९-१२
ग. आचार्यस्य प्रज्ञा ३:१३-१८
1. ज्ञानी आचार्यः 3:13
2. स्वाभाविकं वा लौकिकं वा प्रज्ञा 3:14-16
3. स्वर्गीयप्रज्ञा 3:17-18

VII. लौकिकतायाः विरुद्धं कार्यं कुर्वन् विश्वासः
तथा कलहः ४:१-१७
उ. स्वाभाविकाः लौकिकाः वा कामाः ४:१-३
ख. स्वाभाविकाः लौकिकाः वा स्नेहाः ४:४-६
ग. तः व्यावर्तयितुं उपदेशाः
लौकिकता ४:७-१०
D. न्यायविरुद्धं उपदेशः a
भ्राता ४:११-१२
ई. स्वाभाविकं वा लौकिकं वा योजना ४:१३-१७

अष्टम । विविधाः उपदेशाः कृते
कार्यं कुर्वन् विश्वासः ५:१-२०
उ. दुःखस्य समये विश्वासः ५:१-१२
1. कारणं कुर्वतां धनिनां कृते चेतावनी
क्लेशः ५:१-६
2. धैर्यस्य उपदेशः
सहनशक्ति ५:७:१२
ख. प्रार्थनायाः माध्यमेन कार्यं कुर्वन् विश्वासः ५:१३-१८
ग. भ्रातुः पुनर्स्थापनम् ५:१९-२०