यशायाहः
66:1 इति परमेश्वरः वदति, स्वर्गः मम सिंहासनं, पृथिवी च मम
पादपाठः - यूयं मम कृते यत् गृहं निर्मास्यथ तत् कुत्र अस्ति? कुत्र च
मम विश्रामस्थानम्?
66:2 यतः तानि सर्वाणि वस्तूनि मम हस्तेन निर्मिताः, तानि सर्वाणि च सन्ति
अभवत् इति परमेश् वरः वदति, किन्तु अहम् अस्य पुरुषस्य दर्शनं करिष्यामि, यः अस्ति
दरिद्रः पश्चात्तापी च मम वचनं श्रुत्वा कम्पते।
66:3 यः वृषभं हन्ति सः पुरुषं हन्ति इव भवति; यजते क
मेषः, यथा सः श्वस्य कण्ठं छिनत्ति; यो हविं जुहोति यथा
सः शूकरस्य रक्तं अर्पितवान्; यः धूपं दहति, सः आशीर्वादं दत्तवान् इव
मूर्तिः । आम्, ते स्वमार्गान् चिनोति, तेषां आत्मा च आनन्दयति
तेषां घृणितानि।
66:4 अहम् अपि तेषां मोहान् चिनोमि, तेषां भयान् आनयिष्यामि
ते; यतः यदा अहं आहूतवान् तदा कोऽपि उत्तरं न दत्तवान्; यदा अहं उक्तवान् तदा ते न कृतवन्तः
शृणुत, किन्तु ते मम दृष्टेः पुरतः दुष्कृतं कृतवन्तः, यस्मिन् अहं चिनोमि
आनन्दितः न।
66:5 हे तस्य वचने वेपमानाः परमेश्वरस्य वचनं शृणुत। भवतः भ्रातरः
यः त्वां द्वेष्टि, यः मम नामनिमित्तं त्वां बहिः निष्कासितवान्, सः अवदत्, परमेश् वरः अस्तु
महिमा भवन्तु, किन्तु सः युष्माकं आनन्दाय प्रकटितः भविष्यति, ते च भविष्यन्ति
लज्जित।
66:6 नगरात् कोलाहलस्य स्वरः, मन्दिरात् वाणी, स्वरस्य
यः परमेश् वरः शत्रूणां प्रतिकारं करोति।
६६:७ प्रसवात् पूर्वं सा प्रसवम् अकरोत्; तस्याः वेदनायाः आगमनात् पूर्वं सा आसीत्
पुरुषस्य बालकस्य प्रसवः ।
६६:८ केन तादृशं श्रुतम्? केन तादृशानि दृष्टानि? किं पृथिवी
एकस्मिन् दिने प्रजननं कर्तुं क्रियते? अथवा सद्यः राष्ट्रं जायते?
यतः सियोनः प्रसवमात्रेण स्वसन्ततिं जनयति स्म।
66:9 किं अहं जन्मम् आनयिष्यामि, न तु प्रसवम् करिष्यामि? इति
प्रभुः - किं अहं प्रसवं कृत्वा गर्भं निरुद्धं करिष्यामि? इति तव ईश्वरः वदति।
66:10 यूयं यरुशलेमनगरेण सह आनन्दं कुरुत, तया सह प्रसन्नाः भवन्तु, यूयं सर्वे तस्याः प्रेम्णा।
यूयं सर्वे तस्याः शोकं कुर्वन्तः तया सह आनन्देन आनन्दं कुरुत।
66:11 यत् यूयं चूष्य तस्याः सान्त्वनास्तनैः तृप्ताः भवेयुः;
तदर्थं यूयं दुग्धं कृत्वा तस्याः महिमाप्रचुरतायां आनन्दिताः भवेयुः।
66:12 यतः परमेश्वरः एवम् वदति, पश्य, अहं तस्याः कृते शान्तिं प्रसारयिष्यामि यथा
नदी, अन्यजातीयानां महिमा च प्रवाहितधारा इव, तदा भविष्यति
यूयं चूषयन्ति, यूयं तस्याः पार्श्वयोः वह्यन्ते, तस्याः उपरि दण्डिताः भविष्यन्ति
जानुभ्यां ।
66:13 यथा यस्य माता सान्त्वयति, तथैव अहं भवन्तं सान्त्वयिष्यामि। यूयं च करिष्यथ
यरुशलेमनगरे सान्त्वना भवतु।
66:14 एतत् दृष्ट्वा युष्माकं हृदयं हर्षं करिष्यति, अस्थीनि च
ओषधिवत् प्रफुल्लतां, परमेश्वरस्य हस्तः प्रति ज्ञास्यति
तस्य भृत्यानां, शत्रुणां प्रति क्रोधः च।
66:15 यतः, पश्य, परमेश् वरः अग्निना, रथैः च सह क
भ्रामरी, तस्य क्रोधं क्रोधेन, तस्य भर्त्सनं च ज्वालाभिः
अग्निः।
66:16 अग्निना खड्गेन च सर्वान् मांसान् याचयिष्यति
भगवतः हताः बहवः भविष्यन्ति।
66:17 ये आत्मानं पवित्रं कुर्वन्ति, उद्यानेषु च आत्मानं शुद्धयन्ति
एकस्य वृक्षस्य पृष्ठतः मध्ये शूकरमांसभक्षणं घृणितञ्च।
मूषकः च एकत्र भक्षयिष्यते इति परमेश् वरः वदति।
66:18 अहं तेषां कर्माणि तेषां विचारान् च जानामि, आगमिष्यामि, अहं इच्छामि
सर्वाणि राष्ट्राणि भाषाः च सङ्गृह्यताम्; ते आगत्य मम महिमाम् अवलोकयिष्यन्ति।
66:19 अहं तेषु चिह्नं स्थापयिष्यामि, येषां पलायिताः प्रेषयिष्यामि
तान् राष्ट्रेभ्यः, तर्शीशं, पुलं, लुड् च, ये धनुषः आकर्षयन्ति, ते
तुबलं, जवानं च दूरस्थद्वीपेभ्यः, ये मम कीर्तिं न श्रुतवन्तः,
न च मम महिमा दृष्टवन्तः; ते च मम महिमानं जनानां मध्ये वक्ष्यन्ति
अन्यजातीय।
66:20 ते युष्माकं सर्वान् भ्रातरन् परमेश्वराय बलिरूपेण बहिः आनयिष्यन्ति
अश्वेषु रथेषु च कूपेषु च सर्वराष्ट्रेषु च
खच्चराणां द्रुतपशूनां च उपरि मम पवित्रपर्वतं यरुशलेमम् इति वदति
प्रभो, यथा इस्राएलस्य सन्तानाः शुद्धे पात्रे बलिदानं आनयन्ति
भगवतः गृहम्।
66:21 अहं च तान् याजकान् लेवीयान् च गृह्णामि इति वदति
विधाता।
66:22 यथा हि नवद्यावाः नवपृथिवी च यत् अहं निर्मास्यामि
मम पुरतः तिष्ठतु इति परमेश् वरः वदति, तव वंशः तव नाम च तथैव भविष्यति
समभिवर्तते।
66:23 भविष्यति च एकस्मात् अमावस्यामासात् अन्यस्मात् चन्द्रात्
एकं विश्रामदिनं प्रति, सर्वे मांसाः मम पुरतः पूजां कर्तुं आगमिष्यन्ति इति वदति
प्रभुः।
66:24 ते च निर्गत्य येषां मनुष्याणां शवः पश्यन्ति
मयि अतिक्रान्ताः, यतः तेषां कृमिः न म्रियते, न च म्रियते
तेषां अग्निः शामितः भवतु; ते च सर्वेषां मांसानां कृते घृणां करिष्यन्ति।