यशायाहः
65:1 ये मां न याचन्ते तेभ्यः अहं अन्विष्यमाणः अस्मि; अहं तेषां यत्
न मां अन्विषन् अहं अवदम्, पश्य मां पश्य, यत् राष्ट्रं नासीत्
मम नाम्ना आहूतः।
65:2 अहं सर्वं दिवसं विद्रोहीजनं प्रति हस्तान् प्रसारितवान्, यत्...
स्वविचारस्य अनुसरणं कृत्वा अशुभमार्गेण गच्छति;
65:3 ये जनाः मां नित्यं मुखं प्रति क्रुद्धं कुर्वन्ति; तत्u200c
उद्यानेषु यज्ञं करोति, इष्टकावेदीषु च धूपं दहति;
६५:४ ये चितासु तिष्ठन्ति, स्मारकेषु च निवसन्ति, ये खादन्ति
तेषां पात्रेषु शूकरमांसः, घृणितवस्तूनाम् शोषः च अस्ति;
65:5 ये वदन्ति, “स्वयं तिष्ठ, मम समीपं मा आगच्छतु; अहं हि पवित्रतरः अस्मि
त्वं । एते मम नासिकायां धूमः, अग्निः यः सर्वं दिवसं दहति।
65:6 पश्यन्तु मम पुरतः लिखितम् अस्ति यत् अहं मौनं न करिष्यामि, किन्तु करिष्यामि
प्रतिफलं, तेषां वक्षसि अपि प्रतिफलं, .
65:7 भवतः अधर्माः, भवतः पितृणां अधर्माः च एकत्र इति वदति
ये पर्वतेषु धूपं दह्य मां निन्दितवन्तः
पर्वतेषु, अतः अहं तेषां पूर्वकार्यं तेषां परिमाणं करिष्यामि
वक्षःस्थलम् ।
65:8 एवम् वदति परमेश् वरः यथा नूतनं मद्यं समूहे लभ्यते, एकः च
कथयति, तत् मा नाशयतु; तस्मिन् हि आशीर्वादः अस्ति, अहं मम कृते अपि तथैव करिष्यामि
भृत्यानां कृते, येन अहं तान् सर्वान् न नाशयामि।
65:9 अहं याकूबात्, यहूदातः च एकं बीजं जनयिष्यामि
मम पर्वतानाम् उत्तराधिकारी, मम निर्वाचिताः तत् उत्तराधिकारं प्राप्नुयुः, मम च
भृत्याः तत्र निवसन्ति।
65:10 शारोनः मेषसमूहः, अकोरद्रोणी च स्थानं भविष्यति
यूथानां कृते शयनार्थं मम प्रजानां कृते ये मां अन्विष्यन्ते।
65:11 यूयं तु ये भगवन्तं त्यक्त्वा मम पवित्रं पर्वतं विस्मरन्ति।
यत् तस्य दलस्य कृते मेजं सज्जीकरोति, यत् पेयं च प्रयच्छति
तां संख्यां प्रति ।
65:12 अतः अहं युष्मान् खड्गं यावत् गणयिष्यामि, यूयं सर्वे प्रणमिष्यथ
वधः यतः मया आह्वानसमये यूयं उत्तरं न दत्तवन्तः; यदा अहं उक्तवान्।
यूयं न श्रुतवन्तः; किन्तु मम दृष्टौ दुष्कृतं कृतवान्, तत् च चितवान्
यस्मिन् अहं न प्रसन्नः अभवम्।
65:13 अतः प्रभुः परमेश्वरः इदम् वदति, पश्य मम दासाः खादिष्यन्ति, यूयं तु
क्षुधार्ताः भविष्यन्ति, पश्य मम दासाः पिबन्ति, यूयं तु भविष्यथ
तृष्णा: पश्यन्तु, मम दासाः आनन्दं प्राप्नुयुः, यूयं तु लज्जिताः भविष्यन्ति।
65:14 पश्यतु, मम दासाः हृदयेन आनन्देन गायन्ति, यूयं तु क्रन्दन्ति
हृदयशोकः, आत्मानः क्लेशं च क्रन्दति।
65:15 यूयं च मम चयनितानां शापार्थं स्वनाम त्यक्ष्यथ, भगवतः कृते
परमेश् वरः त्वां वधं करिष्यति, स् व दासान् च अन्येन नाम्ना आह् यति।
65:16 पृथिव्यां यः आशीर्वादं ददाति सः ईश्वरे आशीषं करिष्यति इति
सत्यस्य; यः पृथिव्यां शपथं करोति सः ईश्वरस्य शपथं करिष्यति
सत्यं; पूर्वक्लेशानां विस्मृतत्वात्, तेषां च
मम नेत्रेभ्यः निगूढः।
65:17 पश्य हि अहं नूतनं स्वर्गं नूतनां पृथिवीं च सृजामि, पूर्वः च करिष्यति
न स्मर्यताम्, न मनसि आगच्छतु।
65:18 किन्तु यूयं मया यत् सृजामि तस्मिन् सदा हर्षिताः भवन्तु, हर्षिताः च भवन्तु, यतः पश्यतु,
अहं यरुशलेमम् आनन्दं, तस्याः जनान् आनन्दं च सृजामि।
65:19 अहं यरुशलेमनगरे आनन्दं करिष्यामि, मम प्रजायां च आनन्दं करिष्यामि, तस्य वाणी च
तस्याः रोदनं न पुनः श्रूयते, न च क्रन्दनस्य वाणी।
65:20 ततः न पुनः दिवसशिशुः न वृद्धः यः
स्वदिनानि न पूरयति, यतः बालकः शतवर्षीयः म्रियते;
किन्तु पापी शतवर्षीयः सन् शापितः भविष्यति।
65:21 ते च गृहाणि निर्माय तेषु निवसन्ति; रोपयिष्यन्ति च
द्राक्षाक्षेत्राणि, तेषां फलं च खादन्तु।
65:22 ते न निर्मास्यन्ति, अन्यः च निवसति; न रोपयिष्यन्ति, च
अन्यः खादतु यथा वृक्षस्य दिवसाः मम प्रजानां दिवसाः सन्ति, तथा च
मम निर्वाचिताः चिरकालं स्वहस्तकार्यं भोक्ष्यन्ति।
65:23 ते न वृथा परिश्रमं करिष्यन्ति, न च क्लेशं जनयिष्यन्ति; ते हि
भगवतः धन्यानां बीजं तेषां सन्तानं च।
65:24 भविष्यति यत् तेषां आह्वानात् पूर्वं अहं उत्तरं दास्यामि; तथा
तेषां वदतां यावत् अहं श्रोष्यामि।
65:25 वृकः मेषः च मिलित्वा पोषयिष्यन्ति सिंहः तृणं खादिष्यति
वृषभवत्, रजः च सर्पस्य मांसं भविष्यति। ते न करिष्यन्ति
मम सर्वेषु पवित्रेषु पर्वतेषु क्षतिं कुरु न नाशयतु इति परमेश् वरः वदति।