यशायाहः
६४:१ अहो यदि त्वं स्वर्गं विदारयसि, अवतरसि।
यथा तव सन्निधौ पर्वताः प्रवहन्ति।
६४:२ यथा द्रवमाणाग्निः दहति तदा अग्निः जलं क्वथयति।
तव प्रतिद्वन्द्वीनां समक्षं तव नाम ज्ञापयतु, येन राष्ट्राणि भवन्तु
तव सन्निधौ कम्पस्व !
64:3 यदा त्वं घोराणि कार्याणि अकरोत् यत् वयं न अप्रेक्ष्यामः तदा त्वं आगतः
अधः, तव समीपे पर्वताः अधः प्रवहन्ति स्म।
64:4 जगतः आरम्भादेव हि मनुष्याः न श्रुतवन्तः न च प्रतीयन्ते
कर्णेन न चक्षुः दृष्टवान्, हे देव, त्वदतिरिक्तं यत् तस्य अस्ति
तस्य प्रतीक्षमाणस्य कृते सज्जीकृताः।
64:5 यः हर्षयति धर्मं च करोति तं त्वं मिलसि, ये
त्वां मार्गेषु स्मर, पश्य त्वं क्रुद्धः असि; यतः वयं पापं कृतवन्तः।
तेषु निरन्तरता अस्ति, वयं च उद्धारं प्राप्नुमः।
64:6 किन्तु वयं सर्वे अशुद्धवस्तु इव स्मः, अस्माकं सर्वे धर्माः इव सन्ति
मलिनानि चीराणि; वयं च सर्वे पत्रवत् क्षीणाः भवेम; अस्माकं च अधर्माः, यथा
वायुः, अस्मान् अपहृतवन्तः।
64:7 न च कश्चित् तव नाम आह्वयति, यः स्वयमेव उत्तेजयति
त्वां ग्रहीतुं, त्वया अस्मात् मुखं निगूढं कृतम्
अस्मान् भक्षयति स्म, अस्माकं अधर्मात्।
64:8 किन्तु इदानीं हे भगवन्, त्वं अस्माकं पिता असि; वयं मृत्तिका, त्वं च अस्माकं
कुम्भकारः; वयं च सर्वे तव हस्तस्य कार्यम्।
64:9 हे भगवन्, मा क्रोधं कुरु, अधर्मं च नित्यं न स्मरतु।
पश्य, वयं त्वां प्रार्थयामः, वयं सर्वे तव प्रजाः स्मः।”
64:10 तव पवित्रनगराणि प्रान्तरं, सियोनः प्रान्तरं, यरुशलेमम् क
निर्जनता ।
६४ - ११ - अस्माकं पुण्यं रम्यं च गृहं यत्र त्वां पितरः स्तुवन्ति स्म
अग्निना दग्धाः, अस्माकं सर्वाणि प्रियवस्तूनि च विध्वस्तानि भवन्ति।
64:12 किं त्वं एतेषां विषये निवृत्तः भविष्यसि, हे भगवन्? किं त्वं तव धारयिष्यसि
शान्तिं कृत्वा अस्मान् अतीव पीडयति?