यशायाहः
62:1 सियोनस्य कृते अहं मौनं न करिष्यामि, यरुशलेमस्य कृते अहं च
न विश्रामं करिष्यति, यावत् तस्य धर्मः कान्तिरूपेण न निर्गच्छति।
तस्य मोक्षं च दीपवत् प्रज्वलितम्।
62:2 अन्यजातयः तव धर्मं, सर्वे राजानः च तव महिमाम् द्रक्ष्यन्ति।
त्वं च नूतननाम्ना उच्यते, यत् परमेश् वरस् य मुखम्
नाम करिष्यति।
62:3 त्वं च भगवतः हस्ते महिमामुकुटः राजसी च भविष्यसि
मुकुटं तव ईश्वरस्य हस्ते।
62:4 त्वं न पुनः परित्यक्तः इति उच्यते; न च तव भूमिः पुनः
निर्जन इति उच्यते, किन्तु त्वं हेफ्जीबा, तव भूमिः च इति नाम्ना भविष्यसि
बेउला, यतः परमेश् वरः त्वां रमते, तव भूमिः विवाहिता भविष्यति।
62:5 यथा युवकः कुमारीं विवाहयति तथा तव पुत्राः त्वां विवाहयिष्यन्ति
यथा वरः वधूम् आनन्दयति, तथैव तव परमेश्वरः आनन्दं प्राप्स्यति
भवतः उपरि।
62:6 हे यरुशलेम, तव भित्तिषु मया प्रहरणकर्तारः स्थापिताः, ये कदापि न धारयिष्यन्ति
तेषां शान्तिः दिवा रात्रौ वा, यूयं ये परमेश् वरस् य उल्लेखं कुर्वन्ति, ते मा पालयन्तु
शांति,
62:7 यावत् सः स्थापयति, यावत् सः यरुशलेमम् क
स्तुतिः पृथिव्यां ।
62:8 भगवता तस्य दक्षिणहस्तेन, तस्य बलबाहुना च शपथः कृतः।
अवश्यं अहं तव धान्यं तव शत्रुणां मांसरूपेण न दास्यामि; तथा
परदेशीयपुत्राः तव मद्यं न पिबन्ति, यस्य कृते त्वं
श्रमं कृतवान् अस्ति : १.
62:9 ये तु तत् सङ्गृहीताः ते तत् खादिष्यन्ति, परमेश्वरस्य स्तुतिं च करिष्यन्ति। तथा
ये तत्सङ्गृहीताः ते मम प्राङ्गणेषु पिबन्ति
पवित्रता ।
62:10 गच्छतु, द्वारेषु गच्छतु; यूयं प्रजानां मार्गं सज्जीकुरुत; क्षेप
उपरि, राजमार्गं पातयतु; शिलाः बहिः सङ्गृह्य; कृते एकं मानकं उत्थापयन्तु
प्रजाः ।
62:11 पश्यतु, परमेश् वरः जगतः अन् तिपर्यन्तं घोषितवान्, यूयं वदतु
सियोनपुत्री, पश्य तव मोक्षः आगच्छति। तस्य फलं पश्यतु
तस्य समीपे अस्ति, तस्य कार्यं च तस्य पुरतः।
62:12 ते तान् पवित्राः प्रजाः, परमेश् वरस् य मोचिताः इति आह्वयन्ति
त्वं उच्यते, अन्विष्यते, अपरित्यक्तं नगरम्।