यशायाहः
61:1 भगवतः परमेश्वरस्य आत्मा मयि अस्ति; यतः परमेश् वरः मां अभिषिक्तवान्
नम्रेभ्यः सुसमाचारं प्रचारयितुं; सः मां बद्धुं प्रेषितवान्
भग्नहृदयः, बद्धानां मुक्तिं घोषयितुं, उद्घाटनं च
बद्धानां कृते कारागारः;
61:2 भगवतः स्वीकार्यं वर्षं, प्रतिशोधदिनं च घोषयितुं
अस्माकं परमेश्वरः; ये सर्वे शोकं कुर्वन्ति तेषां सान्त्वनाय;
61:3 सियोननगरे शोकं कुर्वतां तेषां कृते सौन्दर्यं दातुं नियुक्तुं
भस्म शोकार्थं आनन्दतैलं आत्मानः स्तुतिवस्त्रम्
गुरुत्वस्य; यथा ते धर्मवृक्षाः इति उच्यन्ते, the
प्रभोः रोपणं येन सः महिमां प्राप्नुयात्।
61:4 ते च पुरातनं विध्वंसं निर्मास्यन्ति, पूर्वान् उत्थापयिष्यन्ति
निर्जनानि, ते च विध्वस्तनगराणि, निर्जनानि च संशोधयिष्यन्ति
अनेकाः पुस्तिकाः ।
61:5 परदेशिनः स्थित्वा भवतः मेषान् पोषयिष्यन्ति, पुत्राः च
परदेशी भवतः हलकर्तारः भवतः द्राक्षापालकाः च भविष्यन्ति।
61:6 किन्तु यूयं भगवतः याजकाः इति नामाङ्किताः भविष्यन्ति, मनुष्याः युष्मान् वदिष्यन्ति
अस्माकं परमेश्वरस्य सेवकाः यूयं अन्यजातीयानां धनं खादिष्यथ
तेषां महिमा भवन्तः स्वयमेव गर्वं करिष्यन्ति।
61:7 युष्माकं लज्जा द्विगुणं भविष्यति; भ्रमाय च ते करिष्यन्ति
स्वभागे आनन्दयन्तु, अतः स्वभूमिं ते स्वदेशं धारयिष्यन्ति
द्विगुणः तेषां नित्यः आनन्दः भविष्यति।
61:8 यतः अहं परमेश्वरः न्यायं प्रेम करोमि, अहं होमबलिरूपेण लुण्ठनं द्वेष्टि। अहं च
तेषां कार्यं सत्येन निर्देशयिष्यति, अहं च शाश्वतं सन्धिं करिष्यामि
तेषां सह ।
61:9 तेषां वंशजः अन्यजातीयेषु तेषां सन्तानेषु च ज्ञास्यति
जनानां मध्ये ये तान् पश्यन्ति सर्वे तान् स्वीकुर्वन्ति यत् ते
ते बीजाः येषां भगवता आशीर्वादः दत्तः।
61:10 अहं भगवता बहु आनन्दयिष्यामि, मम आत्मा मम परमेश्वरे आनन्दितः भविष्यति;
सः मां मोक्षवस्त्रैः परिधाय आच्छादितवान्
धर्मवस्त्रेण मां यथा वरः आत्मनः क्षतिं करोति
अलङ्काराः, यथा च वधूः स्वमणिभिः अलङ्कृता।
61:11 यथा हि पृथिवी अङ्कुरं जनयति, यथा च उद्यानं जनयति
तस्मिन् वसन्तार्थं रोपिताः वस्तूनि; अतः प्रभुः परमेश्वरः कारणं करिष्यति
धर्मः स्तुतिः च सर्वेषां राष्ट्रानां पुरतः वसन्तः।