यशायाहः
६०:१ उत्तिष्ठ, प्रकाशय; यतः तव प्रकाशः आगतः, परमेश् वरस् य महिमा उत्थितः
त्वयि ।
60:2 पश्य हि तमः पृथिवीं आच्छादयिष्यति, स्थूलः तमः च
प्रजाः, किन्तु परमेश् वरः भवतः उपरि उत्तिष्ठति, तस्य महिमा च दृश्यते
त्वयि ।
60:3 अन्यजातयः तव प्रकाशं प्रति आगमिष्यन्ति, राजानः च प्रकाशं प्रति आगमिष्यन्ति
तव उदयः।
60:4 परितः नेत्राणि उत्थाप्य पश्यतु, ते सर्वे स्वयमेव सङ्गृह्णन्ति
एकत्र, ते त्वां समीपं आगच्छन्ति, तव पुत्राः दूरतः आगमिष्यन्ति, तव च
कन्याः तव पार्श्वे पोषिताः भविष्यन्ति।
60:5 तदा त्वं पश्यसि, एकत्र प्रवहिष्यसि, तव हृदयं भयं करिष्यति, च
विस्तारितः भवतु; यतः समुद्रस्य प्रचुरता परिवर्तिता भविष्यति
त्वां, अन्यजातीयानां बलानि त्वां समीपं आगमिष्यन्ति।
60:6 उष्ट्राणां बहुलः त्वां आच्छादयिष्यति, मिद्यानस्य द्रोमेदाराः च
एफाहः; ते सर्वे शेबातः आगमिष्यन्ति, ते सुवर्णं च आनयिष्यन्ति
धूपः; ते च भगवतः स्तुतिं प्रदर्शयिष्यन्ति।
60:7 केदारस्य सर्वे मेषाः मेषाः भवतः समीपं सङ्गृहीताः भविष्यन्ति
नबयोतस्य त्वां सेवते, ते स्वीकृत्य आगमिष्यन्ति
मम वेद्यां मम महिमागृहस्य महिमा करिष्यामि।
60:8 के एते मेघवत् उड्डीयन्ते कपोता इव च स्वजालकयोः?
60:9 अवश्यं द्वीपाः मां प्रतीक्षन्ते, तर्शीशस्य नावाः च प्रथमं, यावत्
दूरतः पुत्रान्, तेषां रजतं सुवर्णं च तेषां सह, तेभ्यः आनय
तव परमेश् वरस् य परमेश् वरस् य, इस्राएलस् य पवित्रस् य च नाम, यतः तस्य अस्ति
त्वां महिमाम् अयच्छत्।
60:10 परदेशीयपुत्राः तव भित्तिं तेषां राजानः च निर्मास्यन्ति
त्वां सेविष्यामि, यतः अहं त्वां मम क्रोधेन प्रहारं कृतवान्, किन्तु मम अनुग्रहे
किं मया त्वां दया कृता।
60:11 अतः भवतः द्वाराणि नित्यं उद्घाटितानि भविष्यन्ति; ते न निरुद्धाः भविष्यन्ति
दिवा न रात्रौ; येन मनुष्याः अन्यजातीयानां बलानि तव समीपं आनयन्तु।
तेषां राजानः आनयन्ते इति च।
60:12 यतो राष्ट्रं राज्यं च भवतः सेवां न करिष्यति, तत् विनश्यति; आम्, २.
तानि राष्ट्राणि सर्वथा अपव्ययिष्यन्ते।
60:13 लेबनानस्य महिमा भवतः समीपं आगमिष्यति, फरवृक्षः, चीरवृक्षः।
पेटी च एकत्र, मम अभयारण्यस्य स्थानं शोभयितुं; अहं च करिष्यामि
मम पादस्थानम् गौरवपूर्णं कुरु।
60:14 त्वां पीडयन्तः पुत्राः अपि भवतः समीपं नत्वा आगमिष्यन्ति।
ये च त्वां अवहेलयन्ति ते सर्वे तलवे प्रणामं करिष्यन्ति
तव पादयोः; ते त्वां प्रभोः नगरम्, सियोनम् इति वदिष्यन्ति
इस्राएलस्य पवित्रः।
60:15 यत्र त्वं परित्यक्तः द्वेष्टिश्च असि, येन कोऽपि न गतः
त्वां नित्यं उत्कृष्टतां बहुपुस्तकानां आनन्दं करिष्यामि।
60:16 त्वं अपि अन्यजातीयानां दुग्धं चूषयसि, स्तनं च चूषयिष्यसि
राजानां, त्वं ज्ञास्यसि यत् अहं परमेश् वरः तव त्राता तव च अस्मि
मोक्षदाता याकूबस्य पराक्रमी।
60:17 पीतले कृते सुवर्णम् आनयिष्यामि, लोहस्य कृते च रजतं आनयिष्यामि, तदर्थं च
काष्ठपीतलं, शिलालोहं च, अहं तव अधिकारिणः अपि शान्तिं करिष्यामि।
धर्मं च तव आग्रहकर्तारः।
60:18 तव देशे हिंसा न पुनः श्रूयते, अपव्ययः न विनाशः
तव सीमान्तरे; किन्तु त्वं तव भित्तिं मोक्षं वदिष्यसि, तव च
gates स्तुतिः ।
60:19 दिवा सूर्यः तव प्रकाशः न भविष्यति; न हि कान्तिः करिष्यति
चन्द्रः त्वां प्रकाशं ददाति, किन्तु परमेश् वरः भवद्भ्यः आन् भविष् यति
अनन्तप्रकाशः, तव परमेश्वरः तव महिमा।
60:20 तव सूर्यः पुनः अस्तं न गमिष्यति; न च तव चन्द्रः स्वं निवर्तयिष्यति।
यतः परमेश् वरः तव नित्यप्रकाशः, तव दिवसाः च भविष्यति
शोकः समाप्तः भविष्यति।
60:21 तव प्रजाः अपि सर्वे धर्मिणः भविष्यन्ति, ते भूमिं उत्तराधिकारं प्राप्नुयुः
नित्यं मम रोपणस्य शाखा, मम हस्तकर्म, यथा अहं भवेयम्
महिमा।
60:22 अल्पः सहस्रं भविष्यति, अल्पः च बलवान् राष्ट्रः भविष्यति I
परमेश् वरः स्वसमये तत् शीघ्रं करिष्यति।