यशायाहः
59:1 पश्यतु, परमेश् वरस्य हस्तः न ह्रस्वः, यत् सः तारयितुं न शक्नोति; न वा
तस्य कर्णः गुरुः यत् सः श्रोतुं न शक्नोति।
59:2 किन्तु भवतः अधर्माः भवतः ईश्वरस्य च भवतः च मध्ये पृथक् अभवन्
पापैः तस्य मुखं भवद्भ्यः निगूढं यत् सः न श्रोष्यति।
59:3 भवतः हस्ताः रक्तेन, अङ्गुलयोः अधर्मेण च दूषिताः;
तव अधरेण अनृतं उक्तं, जिह्वा विकृततां गुञ्जितवती।
59:4 न कश्चित् न्यायं आह्वयति, न कश्चित् सत्यं याचते, ते विश्वसन्ति
आडम्बरं, अनृतं च वदतु; दुष्टतां कल्पयन्ति, जनयन्ति च
अधर्मः ।
५९:५ ते कोकटस्य अण्डानि कूजन्ति, मकरजालं च बुनन्ति, यः खादति
तेषां अण्डानां म्रियते, यत् च मर्दितं तत् क
सर्पः ।
५९:६ तेषां जालानि न वस्त्राणि भविष्यन्ति, न च आच्छादयन्ति
स्वयं स्वकर्मणा सह: तेषां कार्याणि अधर्मस्य कार्याणि, तथा च
हिंसाकर्म तेषां हस्ते अस्ति।
59:7 तेषां पादौ दुष्टं धावन्ति, निर्दोषं रक्तं पातुं त्वरयन्ति।
तेषां विचाराः अधर्मस्य विचाराः सन्ति; अपव्ययः विनाशः च अस्ति
तेषां मार्गाः।
५९:८ शान्तिमार्गं ते न जानन्ति; न च तेषां न्यायः
गमनम्, ते तान् कुटिलमार्गान् कृतवन्तः, यः कश्चित् तत्र गमिष्यति, सः करिष्यति
शान्तिं न जानाति।
59:9 अतः न्यायः अस्मात् दूरः अस्ति, न्यायः अपि अस्मान् न प्राप्नोति
प्रकाशं प्रतीक्षस्व, किन्तु अन्धकारं पश्यतु; कान्तिं कृते, किन्तु वयं अन्तः गच्छामः
अन्धकारः ।
59:10 वयं अन्धवत् भित्तिं स्पृशामः, अस्माकं चक्षुः नास्ति इव स्पृशामः।
वयं मध्याह्नदिने रात्रौ इव ठोकरं खादामः; वयं निर्जनस्थानेषु यथा
मृताः पुरुषाः ।
59:11 वयं सर्वे ऋक्षवत् गर्जामः, कपोता इव शोचयामः, न्यायं प्रतीक्षामहे।
किन्तु नास्ति; मोक्षाय, किन्तु अस्मात् दूरम् अस्ति।
59:12 यतः भवतः पुरतः अस्माकं अपराधाः बहुविधाः सन्ति, अस्माकं पापाः च साक्ष्यं ददति
अस्माकं विरुद्धं, यतः अस्माकं अपराधाः अस्माभिः सह सन्ति; अस्माकं च यथा
अधर्माः, वयं तान् जानीमः;
59:13 परमेश् वरस् य उल्लङ्घने मृषावादे च अस् माकं दूरं गमनम्
ईश्वरः अत्याचारं विद्रोहं च वदन् कल्पयन् उच्चारयन् च
हृदयं मिथ्यावचनम्।
59:14 न्यायः पश्चात् विमुखः भवति, न्यायः च दूरं तिष्ठति, यतः
सत्यं वीथिकायां पतति, समता च प्रविष्टुं न शक्नोति।
59:15 आम्, सत्यं विफलं भवति; अशुभात् च विरहति सः आत्मानं क
prey: ततः परमेश् वरः तत् दृष्टवान्, तस्य अप्रियः अभवत् यत् नास्ति
न्यायः ।
59:16 सः दृष्ट्वा मनुष्यः नास्ति इति, नास्ति इति आश्चर्यचकितः
मध्यस्थः अतः तस्य बाहुः तस्य मोक्षं आनयत्; तस्य च
धर्मः, तत् तं धारयति स्म।
५९:१७ यतः सः धर्मं वक्षःस्थलवत्, मोक्षस्य शिरस्त्राणं च धारयति स्म
तस्य शिरसि; सः प्रतिशोधवस्त्राणि वस्त्रार्थं धारयति स्म, तथा च
वस्त्रवत् उत्साहेन परिणतः आसीत्।
59:18 यथा तेषां कर्मणा तदनुसारेण सः प्रतिदास्यति, तस्य क्रोधः
प्रतिद्वन्द्वी, तस्य शत्रुणां प्रतिकारः; द्वीपान् प्रति सः प्रतिदास्यति
प्रतिफलनम् ।
59:19 तथा ते पश्चिमाद् भगवतः नाम तस्य महिमा च भयं करिष्यन्ति
सूर्योदयात् । यदा शत्रुः प्लाव इव प्रविशति।
परमेश्वरस्य आत्मा तस्य विरुद्धं ध्वजं उत्थापयिष्यति।
59:20 मोक्षदाता सियोननगरं प्रति आगमिष्यति, ये च पश्चात् गच्छन्ति
याकूबस्य अपराधः इति परमेश् वरः वदति।
59:21 मम तु तेषां सह मम सन्धिः एषः एव इति परमेश् वरः वदति। मम आत्मा यत्
भवतः उपरि अस्ति, मम वचनं यत् मया तव मुखं स्थापितं तत् न भविष्यति
तव मुखात् निर्गच्छ, न तव बीजमुखात्, न बहिः
तव वंशस्य वंशस्य मुखम् इति परमेश् वरः वदति
नित्यम्u200c।