यशायाहः
५८:१ उच्चैः क्रन्दतु, मा क्षमस्व, तुरही इव स्वरं उत्थापय, मम...
जनाः तेषां अपराधं, याकूबस्य गृहं च तेषां पापानि।
58:2 तथापि ते मां नित्यं अन्वेषयन्ति, मम मार्गं ज्ञात्वा आनन्दयन्ति, यथा राष्ट्रं यत्
धर्मं कृतवन्तः, स्वेश्वरस्य नियमं न त्यक्तवन्तः, ते याचन्ते
मम न्यायस्य नियमाः; उपसर्गं कृत्वा आनन्दं लभन्ते
भगवान।
58:3 किमर्थं वयं उपवासं कृतवन्तः इति वदन्ति, त्वं न पश्यसि? अतः अस्ति
वयं आत्मानं पीडितवन्तः, त्वं च ज्ञानं न गृह्णासि? पश्य, दिने
उपवासस्य सुखं प्राप्नुथ, सर्वाणि परिश्रमाणि च गृह्णथ।
58:4 पश्य, यूयं कलहविवादाय, मुष्टिप्रहाराय च उपवासं कुर्वन्ति
दुष्टता: अद्य यथा उपवासं कुर्वन्ति तथा स्वरं कर्तुं न भवन्तु
उच्चैः श्रूयते।
५८:५ किम् एतादृशः उपवासः मया चितः? मनुष्यस्य दुःखं दातुं दिवसः
आत्मा? किं बुल्रुशवत् शिरः प्रणमयितुं, बोरापटं प्रसारयितुं च
तस्य अधः भस्म च? किं त्वं एतत् उपवासं, ग्राह्यदिनं च वदिष्यसि
प्रभुं प्रति?
५८:६ किं न एषः उपवासः यः मया चितः? to loose the bands of
दुष्टतां, गुरुभारं विमोचयितुं, पीडितानां मुक्तिं च विमोचयितुं,
यूयं च प्रत्येकं युगं भङ्क्ते?
५८:७ किं न क्षुधार्तेभ्यः तव रोटिकां वितरितुं, दरिद्रान् च आनयसि
ये तव गृहं प्रति बहिः क्षिप्ताः? यदा त्वं नग्नं पश्यसि, तदा त्वं
तं आच्छादयन्तु; यच्च त्वं स्वमांसात् न निगूहसि?
५८:८ तदा तव ज्योतिः प्रातः इव विदीर्णः भविष्यति, तव आरोग्यं च भविष्यति
शीघ्रं वसन्त, तव धर्मः भवतः पुरतः गमिष्यति; the
भगवतः महिमा भवतः प्रतिफलं भविष्यति।
58:9 तदा त्वं आह्वानं करिष्यसि, ततः परमेश् वरः उत्तरं दास्यति; त्वं क्रन्दिष्यसि, सः च
वक्ष्यति, अत्र अहम् अस्मि। यदि त्वं युग्मं मध्यतः हरसि।
अङ्गुलीयाः प्रसारणं, व्यर्थं च वक्तुं;
58:10 यदि च त्वं क्षुधार्तानां कृते स्वप्राणान् आकृष्य पीडितान् तर्पयसि
आत्मा; तदा तव ज्योतिः अन्धकारे उत्तिष्ठति, तव तमः यथा स्यात्
मध्याह्नदिनम् : १.
58:11 ततः परमेश् वरः त्वां नित्यं मार्गदर्शनं करिष्यति, तव प्राणान् च तृप्तं करिष्यति
अनावृष्टिम् अस्थीनि स्थूलं कुरु, त्वं जलयुक्तः इव भविष्यसि
उद्यानं जलस्रोत इव च यस्य जलं न विफलं भवति।
58:12 ये च भवतः स्युः, ते पुरातनं विनाशं निर्मास्यन्ति
अनेकपुस्तकानां आधाराणि उत्थापयिष्यति; त्वं च भविष्यसि
उच्यते, भङ्गस्य मरम्मतकर्ता, वासार्थं मार्गाणां पुनर्स्थापनकर्ता।
58:13 यदि त्वं विश्रामदिनात् पादं निवर्तयसि, स्वप्रीतिं कर्तुं
मम पवित्रः दिवसः; विश्रामदिनं च आनन्दं वदन्तु, परमेश् वरस् य पवित्रम्।
माननीय; न च स्वमार्गं कृत्वा, न च लभते, तस्य सम्मानं कुर्यात्
स्वप्रीतिः, स्ववचनं न वदन्।
58:14 तदा त्वं भगवता आनन्दं प्राप्स्यसि; अहं च त्वां करिष्यामि
पृथिव्याः उच्चस्थानेषु आरुह्य धरोहरेण त्वां पोषयतु
तव पितुः याकूबस्य, यतः परमेश् वरस् य मुखेन तत् उक्तम्।