यशायाहः
57:1 धर्मात्मा नश्यति, कश्चित् तत् हृदये न स्थापयति, दयालुजनाः च
हृताः सन्ति, न कश्चित् धर्मात्मा हृतः इति मत्वा
आगमिष्यमाणं दुष्टम् ।
५७:२ सः शान्तिं प्रविशति, ते प्रत्येकं स्वशयने विश्रामं करिष्यन्ति
तस्य ऋजुत्वे चरन्।
57:3 किन्तु हे जादूगरस्य पुत्राः, यद्बीजाः, अत्र समीपं गच्छन्तु
व्यभिचारी वेश्या च ।
57:4 यूयं केन सह क्रीडन्ति? यस्य विरुद्धं विस्तृतं मुखं कुरुथ।
जिह्वां च बहिः आकर्षयति? किं यूयं अपराधस्य सन्तानाः न सन्ति, तस्य बीजाः
मिथ्यात्वम्, २.
57:5 प्रत्येकं हरितवृक्षस्य अधः मूर्तिभिः आत्मनः प्रज्वलनं कृत्वा, वधं कुर्वन्तु
शिलाप्रस्तरस्य अधः द्रोणीषु बालकाः?
५७:६ प्रवाहस्य स्निग्धशिलासु तव भागः अस्ति; ते, ते तव
lot: तेभ्यः अपि त्वं पेयं पातितवान्, त्वया अर्पितः a
मांसार्पणम् । एतेषु मया सान्त्वना प्राप्तव्या वा ?
५७:७ उच्छ्रिते उच्चे पर्वते त्वया शयनं स्थापितं तत्र अपि
त्वं बलिदानार्थं उपरि गतः।
57:8 द्वारेषु स्तम्भेषु च पृष्ठतः त्वया स्मरणं स्थापितं।
यतः त्वं मम अतिरिक्तं अन्यं प्रति आत्मानं आविष्कृत्य ऊर्ध्वं गतः;
त्वं शय्यां विस्तारयित्वा तेषां सह त्वां सन्धिं कृतवान्; त्वं
यत्र त्वया दृष्टं तत्र तेषां शयनं प्रियं कृतवान्।
५७:९ त्वं च लेपं गृहीत्वा राज्ञः समीपं गत्वा तव वर्धयसि
गन्धान् प्रेषयित्वा दूरं प्रेषितवान्, अवनतिं च कृतवान्
आत्मानं नरकपर्यन्तम् अपि।
५७:१० त्वं मार्गस्य माहात्म्ये श्रान्तः असि; तथापि त्वं न उक्तवान्, तत्र
आशा नास्ति, त्वं तव हस्तस्य प्राणं प्राप्नोषि; अतः त्वं आसीः
न शोचति।
57:11 कस्मात् च त्वं भीतः वा भीतः वा असि यत् त्वं मृषावादं कृतवान्, च
किं मां न स्मरति, न च तव हृदये स्थापितवान्? किं न मया मम
पुरा अपि शान्तिः, त्वं च मां न बिभयसि?
57:12 अहं तव धर्मं तव कार्याणि च वक्ष्यामि; न हि करिष्यन्ति
लाभं ते ।
57:13 यदा त्वं क्रन्दसि तदा तव गणाः त्वां मोचयन्तु; किन्तु वायुः करिष्यति
तान् सर्वान् दूरं वहन्तु; व्यर्थं तान् गृह्णीयात्, किन्तु यः स्वकीयं स्थापयति
विश्वासः मयि भूमिं धारयिष्यति, मम पवित्रं पर्वतं च प्राप्स्यति;
57:14 वक्ष्यति च, क्षिपन्तु, क्षिपन्तु, मार्गं सज्जीकरोतु, गृहाण
मम जनानां मार्गात् ठोकरं बहिः।
57:15 इति हि उच्चैः उदात्तः अनादिकालं निवसति यस्य...
नाम पवित्रम् अस्ति; उच्चे तीर्थे वसामि तेन सह अपि अर्थात्
पश्चात्तापस्य विनयशीलस्य च आत्मानस्य, विनयशीलानाम् आत्मानं पुनः सजीवं कर्तुं, तथा च
पश्चात्तापितानां हृदयं पुनः सजीवं कर्तुं।
57:16 अहं हि सदा न विवादं करिष्यामि, न च सर्वदा क्रुद्धः भविष्यामि, यतः...
आत्मा मम पुरतः विफलः भवेत्, ये प्राणाः मया निर्मिताः।
57:17 तस्य लोभस्य अधर्मं हि अहं क्रुद्धः अभवम्, तं च प्रहारं कृतवान्, अहं निगूढः आसम्
मां, क्रुद्धः च सन् हृदयमार्गे भ्रष्टः अगच्छत्।
57:18 अहं तस्य मार्गं दृष्टवान्, तं च स्वस्थं करिष्यामि, अहं तं अपि नेष्यामि,...
तस्य शोकग्रस्तानां च सान्त्वनां पुनः प्रदातु।
५७ - १९ - अधरस्य फलं सृजामि; शान्तिः शान्तिः दूरस्थस्य तस्मै च
समीपस्थं प्रति परमेश् वरः वदति। अहं च तं चिकित्सिष्यामि।
57:20 दुष्टाः तु व्याकुलः समुद्रः इव यदा सः विश्रामं कर्तुं न शक्नोति, यस्य
जलं पङ्कं मलं च क्षिपति।
५७:२१ दुष्टानां शान्तिः नास्ति इति मम ईश्वरः वदति।