यशायाहः
56:1 परमेश् वरः इदं वदति, यूयं न्यायं पालयन्तु, न्यायं च कुर्वन्तु, मम मोक्षार्थम्
आगन्तुं समीपे अस्ति, मम धर्मः च प्रकाशितः भविष्यति।
५६:२ धन्यः यः एतत् करोति सः मनुष्यपुत्रः यः धारयति
तस्मिन्; यः विश्रामदिनस्य दूषणं न करोति, स्वहस्तं च रक्षति
किमपि दुष्टं करणात् ।
56:3 मा च परदेशीयस्य पुत्रः यः आत्मनः संयोगं कृतवान्
प्रभो, वद वद, परमेश् वरः मां स्वजनात् सर्वथा विरक्तवान्।
नपुंसकः मा वदतु, पश्य, अहं शुष्कवृक्षः अस्मि।
56:4 यतः परमेश् वरः मम विश्रामदिनानि पालयन्तः नपुंसकान् प्रति वदति, तथा च
मम प्रियं वस्तूनि चित्वा मम सन्धिं गृहाण;
56:5 तेभ्यः अपि अहं मम गृहे मम भित्तिषु च स्थानं दास्यामि च
पुत्रकन्याभ्यां श्रेष्ठं नाम, अहं तान् दास्यामि
नित्यं नाम, यत् न छिन्निष्यते।
56:6 परदेशीयपुत्राः च ये परमेश् वरेण सह सम्बद्धाः सन्ति, तेषां कृते
तस्य सेवां कुरुत, परमेश् वरस् य नाम प्रेम्णा, तस्य सेवकाः भवितुम्, प्रत्येकं
यः विश्रामदिनं दूषणं न करोति, मम च गृह्णाति
सन्धिः;
५६:७ तान् अपि मम पवित्रं पर्वतम् आनयिष्यामि, मम...
प्रार्थनागृहम् : तेषां होमबलिः तेषां बलिदानं च भविष्यति
मम वेदीयां स्वीकृतः; मम गृहं हि गृहम् इति उच्यते
सर्वेषां जनानां कृते प्रार्थना।
56:8 प्रभुः परमेश्वरः यः इस्राएलस्य बहिष्कृतान् सङ्गृह्णाति सः कथयति यत् अहं करिष्यामि
तस्य समीपं समागतानां विहाय अन्येषां समीपं सङ्गृह्यताम्।
56:9 यूयं सर्वे क्षेत्रपशवः भक्षयितुं आगच्छन्तु, आम्, सर्वे पशवः
वनः।
५६:१० तस्य रक्षकाः अन्धाः सर्वे अज्ञानिनः सर्वे मूकाः श्वाः ।
ते कूजितुं न शक्नुवन्ति; सुप्तः, शयानः, निद्रां प्रेम्णा।
56:11 आम्, ते लोभी श्वाः सन्ति येषां कदापि पर्याप्तं न भवितुम् अर्हति, ते च सन्ति
गोपालकाः ये न अवगन्तुं शक्नुवन्ति: ते सर्वे स्वमार्गं पश्यन्ति, प्रत्येकं
एकं तस्य लाभाय, तस्य चतुर्थात्।
56:12 आगच्छन्तु, वदन्तु, अहं मद्यं आनयिष्यामि, वयं च आत्मानं पूरयिष्यामः
प्रबल पेयम्; श्वः च अद्य इव भविष्यति, बहु च
बहुल।