यशायाहः
55:1 हो, यः कश्चित् तृष्णां करोति, सः जलं प्रति आगच्छतु, यस्य नास्ति
मुद्रा; आगच्छन्तु, क्रीत्वा खादन्तु; आम्, आगच्छन्तु, धनं विना मद्यं दुग्धं च क्रीणीत
मूल्यं विना च।
55:2 यत् रोटिका नास्ति तदर्थं यूयं किमर्थं धनं व्यययन्ति? भवतः श्रमः च
यद् हि न तर्पयति? मम वचनं प्रयत्नपूर्वकं शृणुत, खादन्तु च
यत् साधु, तव आत्मा स्थूलतायां रमतु।
55:3 कर्णं प्रवृत्य मम समीपं आगच्छतु, शृणुत, तव आत्मा जीविष्यति। तथा
अहं भवद्भिः सह शाश्वतं सन्धिं करिष्यामि, निश्चयानां दयानां अपि
दाऊद।
55:4 पश्य, मया तं जनानां साक्षीरूपेण, नेतारं,...
जनेभ्यः सेनापतिः ।
55:5 पश्य, त्वं यत् राष्ट्रं न जानासि, तानि च राष्ट्राणि आहूयसि
न जानाति स्म यत् त्वं तव परमेश् वरस् य कारणात् तव समीपं धाविष्यसि
इस्राएलस्य पवित्रः; यतः सः त्वां महिमाम् अकरोत्।
55:6 यावत् सः लभ्यते तावत् परमेश् वरं अन्वेष्टुम्, सः यावत् सः आह्वयति
समीपः:
55:7 दुष्टः स्वमार्गं त्यजतु, अधर्मी च स्वविचारं त्यजतु।
सः परमेश् वरस् य समीपं प्रत्यागच्छेत्, सः तं दयां करिष्यति; तथा
अस्माकं ईश्वरं प्रति, यतः सः बहु क्षमा करिष्यति।
55:8 मम विचाराः न युष्माकं विचाराः, न च भवतः मार्गाः मम मार्गाः।
इति परमेश् वरः वदति।
55:9 यथा हि स्वर्गः पृथिव्याः अपेक्षया उच्चतरः, तथैव मम मार्गाः अपि उच्चतराः सन्ति
भवतः मार्गाः, भवतः विचाराणाम् अपेक्षया मम विचाराः च।
55:10 यथा हि वृष्टिः स्वर्गात् हिमः च आगत्य न प्रत्यागच्छति
तत्र, किन्तु पृथिवीं सिञ्चति, तां जनयति, अङ्कुरयति च, तत्
बीजं ददातु, भक्षकाय च रोटिकां दास्यति।
55:11 मम मुखात् निर्गच्छति मम वचनं तथैव भविष्यति, न भविष्यति
शून्यं मम समीपं प्रत्यागच्छ, किन्तु यत् मम रोचते तत् साधयिष्यति, तत् च
यस्मिन् विषये अहं प्रेषितवान् तस्मिन् विषये समृद्धः भविष्यति।
55:12 यूयं हर्षेण निर्गच्छसि, शान्तिपूर्वकं च नयिष्यथ, पर्वताः
पर्वताः च युष्माकं पुरतः गायनरूपेण प्रविशन्ति, सर्वे च
क्षेत्रवृक्षाः ताडनं करिष्यन्ति।
५५ - १३ - कण्टकस्य स्थाने फरवृक्षः आगमिष्यति स्थाने च
brier मृगवृक्षस्य उपरि आगमिष्यति, तत् च भगवतः कृते क
नाम, नित्यचिह्नस्य कृते यत् न छिन्द्यते।