यशायाहः
५४:१ गायतु हे वन्ध्या, त्वं यः न धारयसि; गायने भित्त्वा, च
उच्चैः क्रन्दतु, हे गर्भधारणं न कृतवान्, यतः अधिकानि सन्ति
विवाहितपत्न्याः बालकापेक्षया निर्जनस्य बालकाः इति वदति
प्रभुः।
५४:२ तव तंबूस्थानं विस्तारय, ते च पर्दान् प्रसारयन्तु
तव निवासस्थानानां मा क्षमस्व, रज्जुः दीर्घं कुरु, दृढं च कुरु
दावः;
54:3 त्वं हि दक्षिणे वामे च विदारयिष्यसि; तव च
बीजाः अन्यजातीयान् उत्तराधिकारं प्राप्नुयुः, निर्जननगराणि च करिष्यन्ति
निवसति ।
५४:४ मा भयम्; यतः त्वं न लज्जयिष्यसि, न च त्वं लज्जितः भविष्यसि; कृते
त्वं न लज्जितः भविष्यसि, यतः त्वं तव लज्जां विस्मरिष्यसि
यौवनं, तव विधवात्वस्य निन्दां पुनः न स्मरिष्यसि।
54:5 तव निर्मातुः हि तव पतिः अस्ति; सेनापतिः तस्य नाम; तव च
इस्राएलस्य पवित्रं मोचयतु; सः सर्वस्य पृथिव्याः ईश्वरः भविष्यति
आहूत।
54:6 यतः परमेश् वरः त्वाम् आहूतवान् यथा स्त्रियः परित्यक्ताः, आत् मा दुःखिताः च।
यौवनभार्या च यदा त्वं अस्वीकृतः असि तदा तव परमेश्वरः वदति।
५४:७ अल्पं क्षणं यावत् अहं त्वां त्यक्तवान्; किन्तु महता दयेन अहं करिष्यामि
त्वां सङ्गृह्यताम्।
५४:८ किञ्चित् क्रोधेन अहं क्षणं यावत् भवतः मुखं निगूढवान्; किन्तु सह
अहं त्वां प्रति अनन्तकृपा करिष्यामि इति भवतः परमेश् वरः वदति
मोक्षदाता।
54:9 एतत् मम कृते नूहस्य जलवत् अस्ति, यतः मया शपथं कृतं यत्...
नूहस्य जलं भूमौ न गन्तव्यम्; तथा मया शपथः कृतः यत् अहं
न त्वां प्रति क्रुद्धः स्यात्, न च त्वां भर्त्सयेत्।
54:10 पर्वताः हि गमिष्यन्ति, पर्वताः च निष्कासिताः भविष्यन्ति; किन्तु मम
दया त्वत्तो न गमिष्यति, न च मम सन्धिः
शान्तिः दूरं भवतु इति त्वां प्रति दयां कुर्वन् परमेश् वरः वदति।
54:11 हे त्वं पीडितः, तूफानेन क्षिप्तः, न सान्त्वितः, पश्य, अहं इच्छामि
सुन्दरवर्णैः शिलाः स्थापय, आधाराणि च स्थापयतु
नीलमणि ।
54:12 अहं भवतः खिडकयः अगटैः, तव द्वाराणि च कार्बुन्कुलैः,...
सर्वाणि तव सीमाः प्रियशिलाभिः।
54:13 तव सर्वे बालकाः परमेश् वरात् उपदिष्टाः भविष्यन्ति; महान् च भविष्यति
तव सन्तानानां शान्तिः।
54:14 धर्मे त्वं स्थापितः भविष्यसि दूरतः
उत्पीडनं; यतः त्वं न भयं करिष्यसि, भयात् च; न हि भविष्यति
भवतः समीपम् आगच्छतु।
54:15 पश्यन्तु, ते अवश्यमेव समागमिष्यन्ति, किन्तु मया न, ये केऽपि
त्वां विरुद्धं समागमिष्यति तव कृते पतति।
54:16 पश्य, मया अग्नौ अङ्गारं फूत्करोति लोहारः सृष्टः, च...
यत् तस्य कार्यस्य कृते यन्त्रं जनयति; मया च निर्मितम्
अपव्ययः नाशयितुं ।
५४:१७ त्वद्विरुद्धं यत् अस्त्रं निर्मितं तत् न लभते; प्रत्येकं जिह्वा च
यत् तव विरुद्धं न्याये उत्तिष्ठति, तत् त्वं निन्दयिष्यसि। इति
भगवतः दासानाम् उत्तराधिकारः, तेषां धर्मः च मम।
इति परमेश् वरः वदति।