यशायाहः
५३:१ अस्माकं वृत्तान्तः केन विश्वासः कृतः? यस्मै च भगवतः बाहुः
उदग़रित?
५३:२ सः हि तस्य पुरतः कोमलवनस्पतिवत्, मूलवत् च वर्धते
शुष्कभूमिः तस्य न रूपं न च सौन्दर्यम्; यदा च तं द्रक्ष्यामः।
नास्ति सौन्दर्यं यत् अस्माभिः तं कामयितव्यम्।
५३:३ सः मनुष्यैः अवहेलितः तिरस्कृतः च भवति; दुःखदः पुरुषः, परिचितः च
दुःखेन वयं तस्मात् मुखं इव निगूढवन्तः; सः अवहेलितः आसीत्, २.
वयं च तं न आदरयामः।
53:4 सः अस्माकं दुःखानि वहति स्म, अस्माकं दुःखानि च वहति स्म, तथापि वयं कृतवन्तः
तं प्रहृतं, ईश्वरस्य आहतं, पीडितं च मन्यताम्।
५३:५ किन्तु सः अस्माकं अपराधानां कारणेन क्षतम् अभवत्, अस्माकं कृते सः क्षतम् अभवत्
अधर्माः अस्माकं शान्तिदण्डः तस्य उपरि आसीत्; तस्य च सह
पट्टिकाः वयं चिकित्सिताः स्मः।
53:6 वयं सर्वे मेषवत् भ्रष्टाः अस्मः; वयं प्रत्येकं स्वकीयं कृतवन्तः
वीथी; परमेश् वरः अस् माकं सर्वेषां अधर्मं तस् य उपरि निधाय।
53:7 सः पीडितः, पीडितः च अभवत्, तथापि सः मुखं न उद्घाटितवान्
मेषवत् वधार्थं, मेषवत् तस्याः पुरतः आनीयते
कतरनी मूकः अस्ति, अतः सः मुखं न उद्घाटयति।
५३:८ सः कारागारात् न्यायात् च हृतः, को च तस्य वक्ष्यति
पीढ़ी? यतः सः जीवितानां देशात् विच्छिन्नः अभवत्, यतः सः
मम प्रजानां अतिक्रमणं सः आहतः आसीत्।
53:9 सः दुष्टैः सह, धनिकैः सह च स्वस्य मृत्योः सह स्वस्य समाधिं कृतवान्;
यतः सः न हिंसां कृतवान्, न च तस्य मुखस्य वञ्चना आसीत्।
५३:१० तथापि तं विदारयितुं परमेश् वरः प्रसन्नः अभवत् । सः तं शोकं कृतवान्, यदा
त्वं तस्य आत्मानं पापस्य बलिदानं करिष्यसि, सः स्वबीजं द्रक्ष्यति, सः
तस्य दिवसान् दीर्घं करिष्यति, परमेश् वरस् य प्रीतिः च सम्भवति
तस्य हस्तः ।
५३ -११ - आत्मानः प्रसवम् पश्यन् तृप्तः भविष्यति
ज्ञानं मम धर्मात्मा दासः बहवः न्याय्यं करिष्यति; स हि वहति
तेषां अधर्माः।
53:12 अतः अहं तं भागं महता सह विभजामि सः च करिष्यति
लूटं बलिष्ठैः सह विभजतु; यतः सः स्वस्य आत्मानं प्रक्षिप्तवान्
मृत्युपर्यन्तं सः अपराधिनां सह गणितः; स च उद्धृतवान्
बहूनां पापं कृत्वा अतिक्रमणानां कृते अन्तर्यामीं कृतवान्।