यशायाहः
५२:१ जाग्रत, जाग्रत; हे सियोन, तव बलं धारय; तव सुन्दरं धारय
वस्त्राणि, हे यरुशलेम, पवित्रनगरं, यतः इतः परं पुनः न भविष्यति
अशुचिः अशुचिः च त्वयि आगच्छतु।
५२:२ रजसात् आत्मानं कम्पय; उत्तिष्ठ, हे यरुशलेम, मुक्तः उपविशतु
कण्ठबन्धनात् स्वयम्, हे सियोनस्य बद्धा कन्या।
52:3 यतः परमेश्वरः एवम् वदति, यूयं स्वं व्यर्थं विक्रीतवान्। यूयं च
धनं विना मोचयिष्यते।
52:4 यतः प्रभुः परमेश्वरः एवम् वदति, मम प्रजाः पूर्वं मिस्रदेशं गतवन्तः
तत्र प्रवासं कुर्वन्ति; अश्शूरः च तान् अकारणं पीडयति स्म।
52:5 अतः मम किम् अत्र मम प्रजाः गृहीताः इति परमेश् वरः वदति
दूरं निरर्थकम्? ये तेषु शासनं कुर्वन्ति ते तान् कूजन्ति इति वदति
विधाता; मम नाम च नित्यं नित्यं निन्द्यते।
५२:६ अतः मम प्रजाः मम नाम ज्ञास्यन्ति अतः ते अन्तः ज्ञास्यन्ति
तस्मिन् दिने अहं यः वदन् अस्मि, पश्य अहमेव।
52:7 कथं सुन्दराः पर्वतेषु पादाः भद्रं जनयति
समाचारः, यः शान्तिं प्रकाशयति; यत् शुभसमाचारं आनयति, तत्
मोक्षं प्रकाशयति; यः सियोनं कथयति, “तव परमेश्वरः राज्यं करोति!”
52:8 तव रक्षकाः स्वरं उत्थापयिष्यन्ति; स्वरेण सह मिलित्वा ते भविष्यन्ति
गायन्तु, यतः ते नेत्रे नेत्रे द्रक्ष्यन्ति, यदा परमेश् वरः पुनः आनयिष्यति
सियोन।
52:9 यरुशलेमस्य विनाशस्थानानि, आनन्दं प्रविशन्तु, एकत्र गायन्तु, यतः
परमेश् वरः स् व प्रजान् सान् यन् ति, सः यरुशलेमम् मोचितवान्।
52:10 परमेश् वरः सर्वेषां राष्ट्राणां दृष्टौ स्वस्य पवित्रं बाहुं उद्धृतवान्; तथा
पृथिव्याः सर्वे अन्ताः अस्माकं परमेश्वरस्य मोक्षं द्रक्ष्यन्ति।
52:11 भवन्तः गच्छन्तु, गच्छन्तु, ततः बहिः गच्छन्तु, अशुद्धं मा स्पृशन्तु; गच्छ
यूयं तस्याः मध्येन निर्गताः; शुद्धाः भवन्तु, ये पात्राणि वहन्ति
विधाता।
52:12 यूयं न त्वरया निर्गच्छथ, न पलायनं गच्छथ, यतः परमेश् वरः इच्छति
भवतः पुरतः गच्छतु; इस्राएलस्य परमेश् वरः युष् माकं फलं दास्यति।
52:13 पश्य मम दासः विवेकपूर्वकं व्यवहारं करिष्यति, सः उन्नतः भविष्यति च
प्रशंसितः, अतीव उच्चः च भवतु।
५२:१४ यथा त्वां दृष्ट्वा बहवः विस्मिताः अभवन्; तस्य मुखं कस्मात् अपि अधिकं एतावत् विकृतम् आसीत्
मनुष्यः, तस्य रूपं च मनुष्यपुत्राणाम् अपेक्षया अधिकं।
52:15 तथा सः बहूनि राष्ट्राणि सिञ्चति; राजानः मुखं निमीलिष्यन्ति
तं, यतः तेभ्यः यत् न कथितं तत् ते द्रक्ष्यन्ति; तच्च
यत् ते न श्रुतवन्तः तत् ते विचारयिष्यन्ति।