यशायाहः
51:1 हे धर्मस्य अनुसरणं कुर्वन्तः, यूयं धर्मार्थिनः, मम वचनं शृणुत
प्रभुः, यस्मात् शिलातः यूयं उत्कीर्णाः सन्ति, तस्य गर्तस्य छिद्रं च पश्यतु
यतः यूयं खनिताः।
51:2 भवतः पितरं अब्राहमं, युष्मान् जनयन्ती सारा च पश्यतु, यतः अहं
एकमेव आहूय आशीर्वादं दत्त्वा वर्धितवान्।
51:3 यतः परमेश् वरः सियोनं सान्त्वयिष्यति, सः तस्याः सर्वान् विध्वस्तस्थानान् सान्त्वयिष्यति;
तस्याः प्रान्तरं अदनसदृशं, तस्याः मरुभूमिं च
परमेश् वरस् य उद्यानम्; तत्र आनन्दः आनन्दः च लभ्यते,
धन्यवादः, रागस्य च स्वरः।
५१:४ मम प्रजाः मां शृणुत; हे मम राष्ट्र, नियमस्य कृते मम श्रोतव्यम्
मत्तो निर्गमिष्यति, अहं च मम न्यायं प्रकाशार्थं विश्रामं करिष्यामि
जनानां ।
५१:५ मम धर्मः समीपे अस्ति; मम मोक्षः गतः, मम बाहू च
जनानां न्यायं करिष्यति; द्वीपाः मां प्रतीक्षन्ते, मम बाहौ च
किं ते विश्वसिष्यन्ति।
५१:६ स्वर्गं प्रति नेत्राणि उत्थाप्य अधः पृथिवीं पश्यतु यतः
द्यौः धूमवत् विलुप्ताः भविष्यन्ति, पृथिवी च वृद्धा भविष्यति
वस्त्रवत् तत्र निवसन्तः अपि तथैव म्रियन्ते।
किन्तु मम मोक्षः अनन्तकालं यावत् भविष्यति, मम धर्मः च न भविष्यति
निरस्तः ।
51:7 ये जनाः धर्मं जानन्ति, ये जनाः हृदये सन्ति, ते मम वचनं शृणुत
मम नियमः अस्ति; मनुष्याणां निन्दां मा भयात, मा भयभीतः
तेषां निन्दनम्।
५१:८ पतङ्गः हि तान् वस्त्रवत् खादिष्यति, कृमिः च खादिष्यति
ते ऊनवत्, किन्तु मम धर्मः अनन्तकालं यावत् भविष्यति, मम मोक्षः च
पुस्तिकातः पुस्तिकाम् ।
५१:९ जाग्रत, जागर, बलं धारय, हे भगवतः बाहु; जाग्रत इति यथा
प्राचीनकालेषु, पुरातनजन्मसु। किं न त्वं छिन्नवान्
राहब, अजगरं च क्षतम्?
51:10 किं न त्वं समुद्रं महागहनजलं शोषितवान्;
यः समुद्रस्य गभीरताम् उद्धारितानां गमनमार्गं कृतवान्
उपरि?
51:11 अतः परमेश् वरस् य मोचिताः पुनः आगत्य गायन सह आगमिष्यन्ति
सियोनपर्यन्तं; तेषां शिरसि अनादिः आनन्दः भविष्यति, ते भविष्यन्ति
आनन्दं आनन्दं च प्राप्नुवन्तु; दुःखं शोकं च पलायिष्यन्ति।
51:12 अहम् एव त्वां सान्त्वयति, त्वं कोऽसि यत् त्वं कर्तव्यः
म्रियमाणस्य मनुष्यस्य, भविष्यस्य मनुष्यस्य पुत्रस्य च भयं कुरु
तृणवत् कृता;
51:13 तव निर्मातृं परमेश् वरं विस्मरतु यः प्रसारितवान्
स्वर्गान् पृथिव्याः आधाराणि च स्थापयति स्म; भयं च कृतवान्
नित्यं प्रतिदिनं अत्याचारिणः क्रोधात् यथा सः
नाशं कर्तुं सज्जाः आसन्? कुत्र च अत्याचारिणः क्रोधः?
५१ - १४ बद्धः प्रव्रजितः त्वरयति यत् सः मुक्तः भवेत्, सः च कर्तव्यः इति
न गर्ते म्रियते, न च तस्य रोटिका विफलः भवेत् इति।
51:15 अहं तु भवतः परमेश्वरः परमेश्वरः, यः समुद्रं विभजितवान्, यस्य तरङ्गाः गर्जन्ति स्म
सेनापतिः तस्य नाम।
51:16 मया च तव मुखं मम वचनं स्थापितं, अहं च त्वां मुखेन आच्छादितवान्
छाया मम हस्तस्य, यत् अहं स्वर्गं रोपयामि, स्थापयामि च
पृथिव्याः आधाराणि स्थापयित्वा सियोनं वद, त्वं मम प्रजा असि।
51:17 जाग्रत जाग्रत उत्तिष्ठ यरुशलेम, यः हस्तेन पिबति
प्रभुः तस्य क्रोधस्य प्याला; त्वं चषकस्य मलं पिबसि
वेपमानः, तान् बहिः मर्दयन् च।
51:18 ये पुत्राः सा आनीता तेषु सर्वेषु तस्याः मार्गदर्शनं कर्तुं कोऽपि नास्ति
अग्रे; न च सर्वपुत्राणां हस्तेन तां गृह्णाति
यत् सा पालितवती।
51:19 एतौ भवतः समीपम् आगतः; त्वां कः शोचयिष्यति?
विनाशं च विनाशं च दुर्भिक्षं च खड्गं च केन
किं त्वां सान्त्वयामि?
51:20 तव पुत्राः मूर्च्छिताः, ते सर्वेषां वीथिषु शिरसि शयन्ते, यथा क
जाले वन्यवृषभः, ते परमेश् वरस् य क्रोधेन, भर्त्सेन पूर्णाः सन्ति
तव ईश्वरः।
51:21 अतः एतत् शृणु, त्वं पीडितः मत्तः च, किन्तु मद्येन न।
51:22 इति तव प्रभुः परमेश् वरः, तव परमेश् वरः च यः स्वकार्यं वदन् वदति
जनाः, पश्य, अहं तव हस्तात् वेपस्य चषकं निष्कासितवान्।
मम क्रोधस्य चषकस्य मलम् अपि; त्वं पुनः तत् न पिबसि।
51:23 किन्तु अहं त्वां पीडयन्तः हस्ते स्थापयिष्यामि; येषु अस्ति
तव आत्मानं उक्तवान्, वयं गच्छामः इति प्रणाम, त्वं च निधाय
शरीरं भूमिवत् वीथिवत् च गतानां कृते।