यशायाहः
50:1 एवम् वदति परमेश् वरः, भवतः मातुः तलाकस्य पत्रं कुत्र अस्ति।
यं मया निक्षिप्तम्? मम ऋणदातृणां कस्य वा मया विक्रीतम्
त्वम्u200c? पश्यन्तु, युष्माकं अधर्माणां कारणात् यूयं स्वं विक्रीतवान्
अतिक्रमणानि तव माता विहाय।
50:2 अतः अहं यदा आगतः तदा किमर्थम् मनुष्यः नासीत्? यदा अहं आहूतवान् तदा कोऽपि नासीत् वा
उत्तरं दातुं? किं मम हस्तः सर्वथा ह्रस्वः अस्ति, यत् सः मोचयितुं न शक्नोति? अथवा मया
न वितरितुं शक्तिः? पश्य, मम भर्त्सनेन अहं समुद्रं शोषयामि, अहं...
नद्यः प्रान्तरम्, तेषां मत्स्याः दुर्गन्धन्ति, यतः जलं नास्ति, तथा च
तृष्णायाः कारणात् म्रियते।
50:3 अहं स्वर्गं कृष्णवर्णेन परिधायामि, तेषां बोटवस्त्रं च करोमि
आच्छादनम् ।
50:4 भगवता परमेश्वरेण विद्वानाम् जिह्वा मम कृते दत्ता यत् अहं ज्ञातुं शक्नोमि
श्रान्तं प्रति कथं ऋतौ वचनं वक्तव्यं सः प्रातः जागरति
प्रातः यावत् सः मम कर्णं विद्वान् इव श्रोतुं जागृयति।
50:5 प्रभुः परमेश्वरः मम कर्णं उद्घाटितवान्, अहं च न विद्रोही अभवम्, न च
पृष्ठतः निवृत्तः।
50:6 अहं प्रहारकर्तृभ्यः पृष्ठं दत्तवान्, उद्धृतिभ्यः च गण्डौ दत्तवान्
the hair: अहं लज्जायां थूकात् च मुखं न गोपितवान्।
50:7 यतः प्रभुः परमेश्वरः मम साहाय्यं करिष्यति; अतः अहं न भ्रमिष्यामि।
अतः मया चकमकवत् मुखं स्थापितं, अहं जानामि यत् अहं न करिष्यामि
लज्जितः भवतु।
50:8 सः समीपे अस्ति यः मां न्याय्यं करोति; कः मया सह विवादं करिष्यति? वयं तिष्ठामः
एकत्र: कः मम प्रतिद्वन्द्वी? सः मम समीपम् आगच्छतु।
50:9 पश्यन्तु, प्रभुः परमेश्वरः मम साहाय्यं करिष्यति; कः मां निन्दयिष्यति? लो, ९.
ते सर्वे वस्त्रवत् वृद्धाः भविष्यन्ति; पतङ्गः तान् भक्षयिष्यति।
50:10 युष्माकं मध्ये कोऽस्ति यः भगवतः भयं करोति, यः तस्य वाणीं पालयति
दासः, यः अन्धकारे चरति, यस्य प्रकाशः नास्ति? सः विश्वसतु
परमेश् वरस् य नाम, तस्य परमेश् वरस् य उपरि तिष्ठतु।
50:11 पश्यन्तु, यूयं सर्वे अग्निं प्रज्वालयन्ति, ये च परितः गच्छन्ति
स्फुलिङ्गाः - भवतः अग्निप्रकाशे, भवतः ये स्फुलिङ्गाः सन्ति, तेषु च गच्छन्तु
प्रज्वलितम् । एतत् युष्माकं मम हस्तेन भविष्यति; भवन्तः दुःखेन शयनं करिष्यन्ति।