यशायाहः
४९:१ हे द्वीपाः शृणुत मम; हे जनाः दूरतः शृणुत; प्रभुः
गर्भात् मां आहूतवान्; मम मातुः आन्तरात् सः निर्मितवान्
मम नामस्य उल्लेखः।
49:2 सः च मम मुखं तीक्ष्णखड्गवत् कृतवान्; तस्य हस्तस्य छायायां
किं सः मां निगूढवान्, मां पालिशितं दण्डं कृतवान्; सः स्वस्य कूले निगूढः अस्ति
अहम्u200c;
४९:३ मां च अवदत्, हे इस्राएल, त्वं मम दासः असि, यस्मिन् अहं भविष्यामि
महिमा।
49:4 तदा अहं अवदम् अहं वृथा परिश्रमं कृतवान्, मया मम बलं व्ययितम्
निष्प्रयोजनं वृथा च, तथापि मम न्यायः परमेश् वरस् य समक्षं मम च
मम ईश्वरेण सह कार्यं कुर्वन्तु।
49:5 इदानीं च परमेश्वरः वदति, यः मां गर्भात् स्वदासत्वेन निर्मितवान्।
याकूबं पुनः तस्य समीपं आनेतुं, “यद्यपि इस्राएलः न सङ्गृहीतः, तथापि अहं करिष्यामि।”
भगवतः दृष्टौ महिमा भव, मम परमेश्वरः मम बलं भविष्यति।
४९:६ सः अवदत्, लघु वस्तु यत् त्वं मम दासः भवितुम् अर्हसि
याकूबस्य गोत्राणि उत्थापयन्तु, इस्राएलस्य संरक्षितानि च पुनः स्थापयन्तु: I
त्वां अपि अन्यजातीयानां कृते प्रकाशं दास्यति, येन त्वं मम भविष्यसि।”
पृथिव्याः अन्त्यपर्यन्तं मोक्षः।
49:7 इस्राएलस्य मोक्षदाता तस्य पवित्रः च परमेश्वरः तस्मै कथयति
यं मनुष्यः अवहेलयति, यस्मै राष्ट्रं घृणां करोति, तस्य दासः
शासकाः, राजानः पश्यन्ति उत्तिष्ठन्ति च, राजपुत्राः अपि पूजयिष्यन्ति, यतः
विश्वास्यस्य परमेश्वरस्य, इस्राएलस्य पवित्रस्य च, सः च करिष्यति
त्वां चिनुत।
49:8 एवम् वदति परमेश् वरः, मया त्वां स्वीकार्यकाले श्रुतम्, क
मोक्षदिने अहं त्वां साहाय्यं कृतवान्, अहं त्वां रक्षिष्यामि, दास्यामि च
त्वां जनानां सन्धिं कृत्वा पृथिवीं स्थापयितुं, कारणं कर्तुं
निर्जनधरोहराणि उत्तराधिकारं प्राप्नुवन्तु;
४९:९ यथा त्वं बन्दीन् वदसि, गच्छतु; ये सन्ति तेभ्यः
तमः, आत्मानं दर्शयतु। ते मार्गेषु पोषयिष्यन्ति, तेषां च
सर्वेषु उच्चस्थानेषु चरागाराः भविष्यन्ति।
४९:१० न ते क्षुधां न तृष्णां करिष्यन्ति; न उष्णो न सूर्यः प्रहरति
तान्, यतः तेषु यः दयां करोति सः तान् नेष्यति, तेषां कृते अपि
जलस्रोताः तान् मार्गदर्शनं करिष्यति।
49:11 अहं च मम सर्वान् पर्वतान् मार्गं करिष्यामि, मम राजमार्गाः च भविष्यन्ति
उच्चैः ।
49:12 पश्यन्तु, एते दूरतः आगमिष्यन्ति, पश्य, एते उत्तरतः च
पश्चिमतः; एते च सिनिमदेशात्।
49:13 हे स्वर्गाः गायन्तु; आनन्दितश्च भव पृथिवी; गायने च भित्त्वा ओ
पर्वताः, यतः परमेश् वरः स्वजनं सान्त्वितवान्, दयां च करिष्यति
तस्य पीडितानां उपरि।
49:14 किन्तु सियोनः अवदत्, “प्रभुः मां त्यक्तवान्, मम प्रभुः मां विस्मृतवान्।”
४९ - १५ - किं स्त्रियाः चूषकं बालकं विस्मरति यत् तस्याः न स्यात्
तस्याः गर्भपुत्रे करुणा? आम्, ते विस्मरन्ति, तथापि अहं न विस्मरिष्यामि
त्वां विस्मरतु।
४९:१६ पश्य, मया त्वां हस्ततलयोः उत्कीर्णः; तव भित्तिः सन्ति
निरन्तरं मम पुरतः।
49:17 तव बालकाः त्वरितम् करिष्यन्ति; तव विनाशकाः ये च त्वां निर्मितवन्तः
अपव्ययः त्वां गमिष्यति।
49:18 परितः नेत्राणि उत्थाप्य पश्य, एते सर्वे स्वयमेव समागच्छन्ति
मिलित्वा त्वां समीपम् आगच्छन्तु। यथा अहं जीवामि तथा त्वं अवश्यं करिष्यसि इति परमेश् वरः वदति
त्वां सर्वैः अलङ्कारवत् परिधाय बध्नासि।
यथा वधूः करोति।
49:19 तव विनाशं तव निर्जनस्थानानि च तव विनाशभूमिः च।
इदानीं अपि निवासिनः कारणेन अतिसंकीर्णाः भविष्यन्ति, ते च यत्
निगलितः त्वं दूरं भविष्यसि।
49:20 ये सन्तानाः ते भविष्यन्ति, परं नष्टं कृत्वा।
पुनः कर्णयोः वक्ष्यति, स्थानं मम कृते अतिसंकीर्णम् अस्ति, ददातु
स्थानं मम कृते यथा अहं वसामि।
49:21 तदा त्वं हृदये वक्ष्यसि, केन मे एतानि जातम्, अहं दृष्ट्वा
मम बालकाः नष्टाः, निर्जनः, बद्धः, दूरं च गच्छामि च
fro? एतानि च केन पालितानि? पश्य, अहम् एकः एव अवशिष्टः अभवम्; एतानि,
ते कुत्र आसन् ?
49:22 एवम् वदति प्रभुः परमेश्वरः, पश्य, अहं स्वहस्तं प्रति उत्थापयिष्यामि
अन्यजातीयाः, मम ध्वजं प्रजानां समक्षं स्थापय, ते तव आनयिष्यन्ति
पुत्राः बाहुयुग्मे, तव कन्याः च तेषां उपरि वहन्ति
स्कन्धौ ।
49:23 राजानः तव पालकाः पितरः भविष्यन्ति, तेषां राज्ञी च तव पोषकाः भविष्यन्ति
मातरः त्वां प्रणम्य पृथिवीं प्रति मुखं कृत्वा।
पादस्य रजः च लेहय; त्वं च ज्ञास्यसि यत् अहम् अस्मि
प्रभुः, यतः ते मम प्रतीक्षमाणाः न लज्जिताः भविष्यन्ति।
49:24 किं वीर्येभ्यः, विधिवत् बद्धेभ्यः वा शिकारः हृतः भविष्यति
समर्पित?
49:25 किन्तु परमेश्वरः एवम् वदति, महाबलानाम् बद्धाः अपि गृहीताः भविष्यन्ति
दूरं, घोरस्य शिकारः मोच्यते, यतः अहं इच्छामि
यः त्वया सह विवादं करोति तस्य सह विवादं कुरु, अहं तव तारयिष्यामि
बालकाः।
49:26 अहं च त्वां पीडयन्तः स्वमांसेन पोषयिष्यामि; ते च
मधुरमद्यवत् स्वरक्तेन मत्ताः भविष्यन्ति, सर्वे मांसाः च
ज्ञास्यति यत् अहं परमेश् वरः तव त्राता तव मोक्षदाता च पराक्रमी अस्मि
याकूबस्य एकः।