यशायाहः
48:1 हे याकूबस्य गृहे, ये इस्राएलनाम्ना उच्यन्ते, एतत् शृणुत।
नाम्ना शपथं कुर्वन्तः यहूदाजलात् निर्गताः
परमेश् वरस् य, इस्राएलस् य परमेश् वरस् य उल्लेखं करोतु, किन्तु सत्येन न।
न च धर्मे।
48:2 ते हि पवित्रनगरस्य स्वं वदन्ति, तेषु च तिष्ठन्ति
इस्राएलस्य परमेश्वरः; सेनापतिः तस्य नाम।
48:3 मया प्रारम्भादेव पूर्ववस्तूनि कथितानि; ते च गतवन्तः
मम मुखात् निर्गत्य अहं तान् दर्शितवान्; मया तानि सहसा कृताः, ते च
आगतः।
४८:४ यतः अहं जानामि यत् त्वं हठिनो असि, कण्ठः च लोहस्नायुः।
तव भ्रूपीतले च;
48:5 मया भवद्भ्यः आदौ अपि तत् कथितम्; आगमनात् पूर्वं
pass अहं त्वां दर्शितवान्, मा भूत् त्वं वदसि, मम मूर्तिः कृतवती
तान् मम उत्कीर्णप्रतिमा, मम गलितप्रतिमा च तान् आज्ञापितवान्।
४८:६ त्वं श्रुतवान्, एतत् सर्वं पश्य; किं च यूयं तत् न प्रवक्ष्यथ? मया दर्शितम्
त्वं अस्मात् कालात् नूतनानि वस्तूनि, गुप्तवस्तूनि अपि, न च अकरोत्
तान् विद्धि।
48:7 ते इदानीं सृष्टाः न तु आदौ; दिनात् पूर्वमपि
यदा त्वं तान् न श्रुतवान्; मा भूत् त्वं वदिष्यसि, पश्य, अहं जानामि स्म
ते।
48:8 आम्, त्वं न श्रुतवान्; आम्, त्वं न जानासि; आम्, तस्मात्कालात् तत्
तव कर्णः न उद्घाटितः यतः अहं जानामि यत् त्वं बहु व्यवहारं करिष्यसि
विश्वासघातेन गर्भात् अतिक्रमणकारी इति उच्यते स्म।
48:9 मम नामनिमित्तं मम क्रोधं स्थगयिष्यामि, मम स्तुतिकृते च
त्वां निवर्तय, यत् अहं त्वां न छिन्दामि।
48:10 पश्य, अहं त्वां परिष्कृतवान्, किन्तु न रजतेन। मया त्वां वरितम्
क्लेशस्य भट्टी।
48:11 मम कृते स्वार्थे अपि करिष्यामि कथं कर्तव्यम्
मम नाम दूषितं भवतु? अहं च मम महिमा अन्यस्मै न दास्यामि।
48:12 हे याकूब इस्राएल च मम आह्वानं शृणुत; अहं सः; अहं प्रथमः, २.
अहम् अपि अन्तिमः अस्मि।
48:13 मम हस्तेन अपि पृथिव्याः आधारः स्थापितः, मम दक्षिणहस्तः च
स्वर्गं विस्तृतं कृतवान् यदा अहं तान् आह्वयामि तदा ते एकत्र उत्तिष्ठन्ति।
48:14 यूयं सर्वे समागत्य शृणुत; यत् तेषु कथितम्
एतानि वस्तूनि? परमेश् वरः तं प्रेम्णा स् वप्रीतिं करिष्यति
बाबिलोन, तस्य बाहुः कल्दीयानां उपरि भविष्यति।
48:15 अहम् अपि उक्तवान्; आम्, अहं तं आहूतवान्, अहं तं आनीतवान्, च
सः स्वमार्गं समृद्धं करिष्यति।
48:16 यूयं मम समीपं गच्छ, एतत् शृणुत; न मया गुप्ततः उक्तम्
आरंभ; यतः तत्कालात् अहं तत्र अस्मि, अधुना प्रभुः परमेश् वरः।
तस्य आत्मा च मां प्रेषितवान्।
48:17 इति तव मोक्षदाता इस्राएलस्य पवित्रः परमेश्वरः वदति। अहं परमेश् वरः अस्मि
तव परमेश्वरः यः त्वां लाभाय उपदिशति, यः त्वां मार्गे नेति
यत् त्वं गन्तव्यम्।
48:18 हे यदि त्वं मम आज्ञाः शृणोषि स्म! तदा तव शान्तिः आसीत्
यथा नदी, तव धर्मः समुद्रस्य तरङ्गवत्।
48:19 तव बीजम् अपि वालुकायाः इव आसीत्, तव आन्तरस्य सन्तानाः च सदृशाः आसन्
तस्य ग्रेवलः; तस्य नाम न छिन्नं न विनश्यति स्म
मम पुरतः ।
48:20 यूयं बेबिलोनदेशात् निर्गच्छ, कल्दीयानां पलायनं कुरु, स्वरेण
गायन्तः वदन्तु, एतत् वदन्तु, पृथिव्याः अन्त्यपर्यन्तं वदन्तु;
यूयं कथयन्तु, परमेश् वरः स् व सेवकं याकूबं मोचितवान्।
48:21 सः तान् मरुभूमिषु नेतवान् सति ते न तृषिताः आसन्, सः कारणं कृतवान्
तेषां कृते शिलातः बहिः प्रवहितुं जलं, सः शिलाम् अपि कृन्तति, च
जलं बहिः स्रवति स्म।
48:22 दुष्टानां शान्तिः नास्ति इति परमेश्वरः वदति।