यशायाहः
४७:१ अवतीर्य रजसि उपविश, हे बाबिलोनकन्या कुमारी, उपविश्य...
ground: सिंहासनं नास्ति, हे कल्दीनां कन्या, यतः त्वं करिष्यसि
न पुनः कोमलः सुकुमारः इति उच्यते।
४७:२ चक्कीपाषाणान् गृहीत्वा पिष्टान् पिष्ट्वा कुण्डलानि विमोचय, नग्नं कुरु
पादः, ऊरुं विवृत्य, नद्यः उपरि गच्छन्तु।
४७:३ तव नग्नता विवृता भविष्यति, आम्, तव लज्जा दृश्यते, अहं इच्छामि
प्रतिशोधं कुरु, अहं त्वां पुरुषवत् न मिलिष्यामि।
47:4 अस्माकं मोक्षदाता तु सेनापतिः तस्य नाम पवित्रः
इजरायल् ।
४७:५ तूष्णीं उपविश्य त्वां तमसि प्रविश्य हे कन्यायाः
कल्दीयः, यतः त्वं पुनः राज्यमहिला इति न उच्यते।
47:6 अहं स्वजनेन सह क्रुद्धः अभवम्, अहं मम उत्तराधिकारं दूषितवान्, दत्तवान् च
तान् तव हस्ते, त्वं तान् दयां न कृतवान्; प्राचीनस्य उपरि
किं त्वया अतीव गुरुतया तव युगं स्थापितं।
47:7 त्वं च उक्तवान् अहं नित्यं महिला भविष्यामि, अतः त्वं न शयितवान्
एतानि तव हृदये, न च तस्य उत्तरान्तं स्मरितवन्तः।
47:8 अतः शृणु इदम् इदानीं त्वं भोगेषु दत्तः निवसतः
प्रमादेन यत् तव हृदये वदति, अहं अस्मि, मम अतिरिक्तः अन्यः कोऽपि नास्ति; अहम्u200c
विधवा इव न उपविशामि, अपत्यहानिम् अपि न ज्ञास्यामि।
४७:९ किन्तु एतौ द्वौ वस्तु एकस्मिन् दिने क्षणमात्रेण भवतः समीपं आगमिष्यति, हानिः
सन्तानानां, विधवात्वस्य च, ते त्वां स्वेषु आगमिष्यन्ति
सिद्धि तव मायां बहुलस्य महतां च
तव मोहनानां प्रचुरता।
47:10 त्वया हि दुष्टतायां विश्वासः कृतः, त्वं मां कश्चित् न पश्यति इति उक्तवान्।
तव प्रज्ञा ज्ञानं च त्वां विकृतवती; त्वया च उक्तम्
तव हृदये अहं अस्मि, मम अतिरिक्तः अन्यः कोऽपि नास्ति।
४७:११ अतः भवतः उपरि दुष्टता आगमिष्यति; कुतः न ज्ञास्यसि
उत्तिष्ठति, दुष्टता त्वां पतति; त्वं स्थापयितुं न शक्ष्यसि
it off: त्वां च सहसा विनाशः आगमिष्यति, यत् त्वं करिष्यसि
न जानाति।
47:12 तव मोहैः सह, तव बहुलतायाः च सह अधुना तिष्ठ
यौवनात् त्वं यौवनात् परिश्रमं कृतवान्। यदि एवम् भव
लाभं कर्तुं शक्नोषि, यदि एवम् अस्ति तर्हि त्वं विजयं प्राप्स्यसि।
47:13 त्वं तव परामर्शानां बहुलतायां श्रान्तः असि। अस्तु इदानीं द
ज्योतिषिणः तारादर्शकाः मासाः पूर्वसूचकाः उत्तिष्ठन्ति, च
एतेभ्यः त्वां त्राहि यत् भवतः उपरि आगमिष्यति।
४७:१४ पश्य, ते कूपवत् भविष्यन्ति; अग्निः तान् दहति; ते करिष्यन्ति
न ज्वालायाः सामर्थ्यात् आत्मानं मोचयन्ति, न क
अङ्गारं उष्णं कर्तुं, न च तस्य पुरतः उपविष्टुं अग्निः।
47:15 एवं ते भवतः यया सह परिश्रमं कृतवन्तः, तव
वणिक्, तव यौवनात् आरभ्य, ते प्रत्येकं स्वगृहं भ्रमिष्यन्ति;
न कश्चित् त्वां तारयिष्यति।