यशायाहः
46:1 बेल् नमति, नेबो नमति, तेषां मूर्तिः पशूनां उपरि आसीत्,...
पशूनां उपरि: भवतः यानाः गुरुभारयुक्ताः आसन्; ते भारः भवन्ति
श्रान्तः पशुः ।
४६:२ नमन्ति, एकत्र प्रणमन्ति; ते भारं मोचयितुं न शक्तवन्तः,
किन्तु स्वयम् बन्धने गताः।
46:3 हे याकूबस्य गृहे, मम गृहस्य सर्वे शेषाः च शृणुत
इस्राएल, ये मया उदरात् वहन्ति, ये उदरात् वहन्ति
गर्भः : १.
46:4 भवतः जरापर्यन्तं च अहं सः अस्मि; रोमाणि च कूजितुं अपि अहं वहिष्यामि
you: अहं कृतवान्, अहं च सहिष्यामि; अहम् अपि वहिष्यामि, मोचयिष्यामि च
त्वम्u200c।
46:5 कस्य समीपं कृत्वा मां समं कृत्वा उपमायिष्यथ, यथा वयं भवेम
इव भवतु?
46:6 ते पुटतः सुवर्णं विपुलं कुर्वन्ति, तुलायां च रजतं तौलयन्ति, च...
स्वर्णकारं नियोजयन्तु; स च तं देवं करोति, ते पतन्ति, आम्, ते
पूज़्।
४६:७ तं स्कन्धे धृत्वा वहन्ति, तस्ये स्थापयन्ति च
स्थानं, सः च तिष्ठति; सः स्वस्थानात् न निष्कासयिष्यति, आम्, एकः
तं क्रन्दति, तथापि सः उत्तरं दातुं न शक्नोति, न च तं तारयितुं शक्नोति
समस्या।
46:8 एतत् स्मर्यतां मनुष्यान् दर्शयन्तु, हे यूयं पुनः मनसि आनयन्तु
उल्लङ्घकाः ।
46:9 पूर्वकालस्य पूर्ववस्तूनि स्मर्यताम्, यतः अहं परमेश्वरः अस्मि, अन्यः कोऽपि नास्ति।
अहं ईश्वरः, मम सदृशः कोऽपि नास्ति,
४६ - १० - आदौ अन्तम् उद्घोषयन् प्राचीनकालात् च वस्तुनि
ये अद्यापि न कृताः, मम परामर्शः स्थास्यति, अहं च सर्वं करिष्यामि इति वदन्
मम आनंदं:
46:11 पूर्वतः व्याघ्रं पक्षिणं आह्वयन् मम परामर्शं पालयति
दूरदेशात्, आम्, अहं तत् उक्तवान्, अहं अपि तत् सम्पादयिष्यामि;
मया प्रयोजनं कृतम्, अहम् अपि करिष्यामि।
46:12 हे स्थूलहृदयः, ये धर्मात् दूराः सन्ति, ते मां शृणुत।
46:13 अहं मम धर्मस्य समीपं आनयामि; दूरं न भविष्यति, मम मोक्षः च
न स्थास्यति, अहं च मम महिमा इस्राएलस्य कृते सियोने मोक्षं स्थापयिष्यामि।