यशायाहः
45:1 इति परमेश्वरः स्वस्य अभिषिक्तं कोरसं प्रति वदति, यस्य दक्षिणहस्तः मम अस्ति
holden, तस्य पुरतः राष्ट्राणि वशीकृत्य; अहं च कटिम् मुक्तं करिष्यामि
राजानः, तस्य पुरतः निर्गतद्वारद्वयं उद्घाटयितुं; द्वाराणि च न करिष्यन्ति
निरुद्धः भवतु;
45:2 अहं भवतः पुरतः गत्वा कुटिलस्थानानि ऋजुं करिष्यामि, अहं करिष्यामि
पीतलद्वाराणि खण्डयित्वा लोहदण्डान् विच्छिन्दन्तु।
45:3 अहं च त्वां तमः निधिं, गुप्तधनं च दास्यामि
गुप्तस्थानानि, येन त्वं ज्ञास्यसि यत् अहं परमेश् वरः त्वां आह्वयति
तव नाम्ना इस्राएलस्य परमेश् वरः अस्मि।
45:4 मम दासस्य याकूबस्य, मम निर्वाचितस्य इस्राएलस्य च कृते अहं आहूतवान्
त्वां नाम्ना अहं त्वां उपनाम कृतवान् यद्यपि त्वं मां न ज्ञातवान्।
45:5 अहं परमेश्वरः, अन्यः कोऽपि नास्ति, मम अतिरिक्तः ईश्वरः नास्ति
त्वां कटिबद्धवान्, यद्यपि त्वं मां न ज्ञातवान्।
४५ - ६ - सूर्योदयात् पश्चिमाच्च तत् ज्ञास्यन्ति इति
मम अतिरिक्तः कोऽपि नास्ति। अहं प्रभुः, अन्यः कोऽपि नास्ति।
45:7 अहं प्रकाशं कृत्वा तमः सृजामि शान्तिं करोमि दुष्टं च सृजामि I
एतानि सर्वाणि कार्याणि परमेश् वरः करोति।
45:8 हे द्यौः, ऊर्ध्वतः पतन्तु, आकाशं च प्रवहन्तु
धर्मः पृथिवी उद्घाट्य मोक्षं जनयन्तु।
धर्मः च एकत्र उत्पद्यते; अहं भगवता तत् निर्मितवान्।
45:9 धिक् यः स्वनिर्मातृणा सह विवादं करोति! कुम्भखण्डः सह यत्नं करोतु
पृथिव्याः कुम्भखण्डाः। किं मृत्तिका तं वक्ष्यति यः कल्पयति
it, किं करोषि ? अथवा तव कार्यम्, तस्य हस्ताः नास्ति?
45:10 धिक् यः पितरं वदति, त्वं किं जनयसि? इति वा
स्त्री, किं त्वया प्रसवः?
45:11 इति इस्राएलस्य पवित्रः तस्य निर्माता च परमेश्वरः वदति, मां पृच्छतु
मम पुत्राणां विषये मम हस्तकर्मणां विषये च आगमिष्यमाणाः विषयाः
भवन्तः मां आज्ञापयन्तु।
45:12 मया पृथिवी कृता, तस्याः उपरि मनुष्यः सृष्टः, मम हस्ताः अपि सन्ति
प्रसारितवान् स्वर्गान्, तेषां सर्वान् गणं मया आज्ञापितम्।
45:13 अहं तं धर्मेण उत्थापितवान्, तस्य सर्वान् मार्गान् निर्देशयिष्यामि।
सः मम नगरं निर्मास्यति, सः मम बद्धान् विमोचयिष्यति, न तु मूल्येन
न च फलं दास्यति, इति सेनापतिः परमेश् वरः वदति।
45:14 एवम् वदति परमेश् वरः, मिस्रदेशस्य श्रमः, इथियोपियादेशस्य व्यापारः च
साबेयानां च कदम्बाः भवतः समीपम् आगमिष्यन्ति, ते च
तव भविष्यति, ते त्वां पश्चात् आगमिष्यन्ति; शृङ्खलाभिः आगमिष्यन्ति
उपरि, ते भवतः समीपं पतन्ति, ते याचनां करिष्यन्ति
त्वां प्रति वदन्, “ननु ईश्वरः त्वयि अस्ति; अन्यः च नास्ति, तत्र
नास्ति ईश्वरः।
45:15 त्वं खलु ईश्वरः असि, यः स्वं निगूढः अस्ति, हे इस्राएलस्य परमेश्वरः, त्राता।
45:16 ते सर्वे लज्जिताः भविष्यन्ति, लज्जिताः च भविष्यन्ति, ते गमिष्यन्ति
मूर्तिनिर्मातृणां एकत्र भ्रमं कर्तुं।
45:17 किन्तु इस्राएलः अनन्तमोक्षेण परमेश् वरेण उद्धारितः भविष्यति
न लज्जयिष्यति न च संमूढं जगत् अनन्तम्।
45:18 यतः स्वर्गसृष्टिकर्ता परमेश्वरः एवम् वदति। ईश्वरः स्वयं तत्
पृथिवीं निर्मित्वा निर्मितवती; सः स्थापितवान्, सः न सृष्टवान्
वृथा, सः तत् निवासार्थं निर्मितवान्, अहं परमेश् वरः अस्मि; न च
उत।
45:19 अहं गुप्तरूपेण पृथिव्याः अन्धकारस्थाने न उक्तवान् अहं न अवदम्
याकूबस्य वंशाय, यूयं मां वृथा अन्वेष्यताम्, अहं परमेश् वरः वदामि
धर्मं, सम्यक् वस्तूनि प्रवक्ष्यामि।
45:20 समागत्य आगच्छन्तु; यूयं पलायिताः, समीपं समीपं गच्छन्तु
राष्ट्राणि: तेषां ज्ञानं नास्ति यत् तेषां उत्कीर्णस्य काष्ठं स्थापयति
प्रतिबिम्बं प्रार्थयन्तु, यः देवं तारयितुं न शक्नोति।
45:21 कथयन्तु, तान् समीपं आनयन्तु; आम्, ते मिलित्वा परामर्शं कुर्वन्तु, ये
प्राचीनकालात् एव एतत् घोषितवान्? तत्कालात् केन कथितम्?
किं मया परमेश् वरः न? मम अतिरिक्तः अन्यः कोऽपि ईश्वरः नास्ति; एकः न्याय्यः ईश्वरः च
a त्राता; मम अतिरिक्तः कोऽपि नास्ति।
45:22 पृथिव्याः सर्वे अन्ताः मां पश्यन्तु, उद्धारं च प्राप्नुवन्तु, यतः अहं परमेश्वरः अस्मि।
नान्यथा च ।
45:23 मया शपथः कृतः, मम मुखात् बहिः गतः शब्दः अन्तः
धर्मः, न च प्रत्यागमिष्यति, यत् मम प्रत्येकं जानु प्रणमति।
प्रत्येकं जिह्वा शपथं करिष्यति।
45:24 अवश्यं कश्चित् वक्ष्यति यत् भगवता मम धर्मः बलं च अस्ति।
तस्य समीपमपि मनुष्याः आगमिष्यन्ति; ये च तस्य विरुद्धं क्रुद्धाः सर्वे करिष्यन्ति
लज्जितः भवतु।
45:25 इस्राएलस्य सर्वे वंशाः परमेश्वरे धार्मिकाः भविष्यन्ति, महिमा च करिष्यन्ति।